पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्भाग्यशमनंतथा॥१॥ ॥ श्रीकृष्णउवाच॥इमंप्रश्रपुरापार्थजातूकण्यमहामुनिः॥ पृष्टोराझ्याविष्णुभक्याकालनंदनजातया ॥२॥ |उ०प०४ कथयामाससंपृष्टासूपविष्टाश्रृणोतिसादेवीकृताञ्जलिपुटजातूकण्यवद्द्वतम् ॥३॥ज्येष्ठमसिसितेपक्षेत्रयोदश्यांयुधिष्ठिर॥ात्वापुण्यन|अ०८९ तोयेपूजयेच्छुभदेशाजम्॥४॥श्चतमंदारमकैवाकरवीरंचरक्तकम्ाविंचसूर्यदेवस्यवलभंदुर्लभंतथा॥५॥पुष्पैनैवेद्यधूपाचैर्मत्रेणानेनपांड वानिरीक्ष्यगगनेसूर्यध्यात्वादिसमुचरेत्॥६॥सूर्यथेतारमंदारथेतार्कास्यसंशयम्॥करवीरनमस्तुभ्यंनिववृक्षनमोऽस्तुते॥७॥इत्थंयो कंपतेर्भयावर्षेपृथङ्नरामूलमत्रेणश्रेष्ठनारीवाभक्तिसंयुता॥८lतस्या:शरीरदौर्गध्यंदौर्भाग्यंवाअजाविकम् ॥९॥निर्वनवार्ककरवीर |लतांसुपुष्पांयापूजयंतिकुसुमाक्षतधूपदीपैःlताःसर्वकामसुखभोगसमृद्विभाजोौर्भाग्यदोषरहिताःसुभगाभवंति॥१०॥इतिश्रीभविष्येमा धुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमन्दारनिम्बार्ककरवीरन्नतवर्णनंनामाष्टाशीतितमोऽध्यायः॥८८॥४lयुधिष्ठिरउवाच॥ायमस्याराध नंबूहिश्रीवत्सपुरुषोत्तमाकथंनगम्यतेकृष्णनरकंनरकेसरिन्॥१॥श्रीकृष्णउवाच॥द्वावृत्यांपुरापार्थातोऽहंलवणाम्भसि।।दृष्टवामुनिमा; यांतंमुलनामपार्थिव॥२॥प्रज्वलंतमिवादित्यंतपसाद्येतिात्मना॥तंग्रणम्याघ्र्यसत्कारैपप्रच्छाहंयुधिष्ठिर।॥३॥यमाद्र्शनामानंत्रतंज| तुभयापहम्॥कथयामाससकलंमुलविस्मयान्वितः॥४॥मुद्वलउवाच॥अकस्माकृष्णमूच्छीमेपतितोऽस्मिधरातले ॥ पश्यामेिदंडपुरुष । मंगललोचनम् ॥ कृष्णावदातरौट्रस्यंमृत्युव्याधिशतावितम् ॥७॥वातपित्तमहाक्षेणैमूर्तिमद्भिरुपासितम्॥ासूोफज्वरातूक्स्फो १|टिकालूतमरिभिः ॥८ ॥ ज्वरगर्दभशीर्षादिभगंदरमलक्ष्यैः ॥ गंडमालाक्षिरोगैश्चमूत्रकृच्छूहरवणैः॥ ९॥ वेदनाभिःप्रहैश्वपिटकैर्ग, डबुदैः॥विचिकागलग्राहदरिद्राभूतस्करैः॥१०॥इत्थंहुविधैरौद्वैर्नानारूपभयंकरैः ॥ करालात्रहस्तैश्चसंग्रामैर्नरकैस्तथा॥११॥ ॥८६ राक्षसैर्दानवैरुप्रैरुपविष्टःपुरस्थितैः॥ धर्माधिकरणस्थैश्चचित्रगुप्ताद्दिलेखकैः ॥ १२॥हेिव्यप्रैर्वराहेश्वतरथैश्चानुजंतुकैः॥ वृश्चिकैदश १ जानंजंबुकैः-इ०पा० ।