पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तौसितचामररोमौ॥३६॥विदुमधूयुगृ१॥. म्नन्वितौ। क्षौमपुच्छौकांस्यदोहाविन्द्रनीलकृतारकौ ॥३७॥ सुवर्णगाभ उ०प०४ णेौराजतसुरसंयुतौ ॥ नानाफलसमायुकौमाणगंधकरडफौ ॥३८॥ इत्येवंरचयित्वातुधूपदीपैरथार्चयेत् ॥ यालक्ष्मीप्सर्वभूतानांयाच। अ० ८५ देवेष्यूस्थिता ॥ ३९ ॥ धेनुरूपेणादेवीमपापंध्यपूोहतु । विष्णोर्वक्षसियालक्ष्मीस्वाहापाचविभावसौ ॥ ४० ॥ चंद्रार्का क्रशक्तियाँधेनुरूपास्तुसाश्रये ॥ चतुर्मुखस्यालक्ष्मीर्यालक्ष्मीर्धनदस्यच ॥ ४१ ॥ यालक्ष्मीलोकपालानांसाधेनुर्वरास्तुमे ॥१ स्वधावंपितृमूख्यान्स्याहायज्ञभुजांपुनः ॥ ४२॥ सर्वपापहराषेनुस्तस्माष्ट्रप्रियच्छमे ॥ एवमामंत्र्यतांधेर्नुब्रह्मणायनिवेद्येत् | | ४३ ॥ विधानमेतछेनूनांसर्वासाहियते ॥ यास्तुपापविनाशिन्युश्रूयतेदाधेनवः ॥ ४४ ॥ तासांस्वरूपंवक्ष्यामिनामा । निचनराधिप । प्रथमागुडधेनुःस्याघृत्धेनुरथाश्रा ॥ १५ ॥ तिलधेनुस्तृतीयास्याचतुर्थीमधुधेनुका ॥ जलधेनुःपंचमीतूषष्टी तुक्षारसंभवा ॥ ४६ ॥ सप्तमीशर्कराधेनुधिधेनुरथाष्टमी ॥ रसधेनुश्चनवमीदृशमीस्यात्स्वरुपतः ॥ ४७ ॥, कुंभा:स्युर्दशधे नूनामितरासतुराशायः ॥ सुवर्णधेनुमप्यत्रकेचिदिच्छंतिमानवाः ॥ ४८ ॥ नवनीतेनरनैश्चतथाष्यन्येमहर्षयः ॥ एतदेवि! |धानंस्यातएोपस्कराःस्मृताः ॥ ४९ ॥ मंत्रावाहनसंयुक्तांसदापर्वणिपर्वणि ॥ यथाश्रदंप्रदातव्याभुक्तिमुक्तिफलप्रदा ॥ ५० ॥ गुडधेनुप्रगेनसर्वास्तवमयोदितः ॥ अशेषयज्ञफलदासर्वपापहराशुभाः ॥ ५१ ॥ ब्रतानामुत्तमयत्स्याशिाकद्वादशत्रितम्। तद्गत्वेनचैवैषागुडधेनुप्रशस्यते ॥ ५२ ॥ अयोंषुिवेषुण्येव्यतीपातेऽथवापुनः ॥ गुडधेवाद्योदयापरागादिपर्वसु ॥ ५३ ॥ विशोकद्वादशीचैषासर्वपापहराशुभा ॥ यामुपोष्यूनरोयातद्विष्णोऽपरमंपदम् ॥ ५४ ॥ इहलोकेतुसौभाग्यमायुरारोग्यमेवच ॥ | वैष्णवंपद्माप्नोतिमरणेसतिर्भवेत् ॥५॥भवार्बुदसहस्राणिदाचाष्टौचधर्मावित् ॥ नशोकदुःखदौर्गत्यतस्यसंजायतेनृप ॥ ५६ ॥ नारीवाकुरुयातुविशोकद्वादशीमिमाम्। नृत्यगीतपरानित्यंसापितत्फलमाणुयात् ॥ ५७ ॥ इतिपठतियइत्थंयशृणोतहसम्यङ्मधु पुरन्रकारर्चनंयश्चपश्येत् ॥ मतिमपेिचजनानांयोददातीन्द्रलोकेवसतिसविबुधायैःपूज्यमानःसदैव ॥ ५८ ॥ इति श्रीभविष्येमहा ॥८३॥ पुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविशोकद्वादशबिर्तनामचतुरशीतितमोऽध्यायः ॥८४॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ शृणुभू१