पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१/पालवक्ष्यामििणुिव्रतमनुत्तमम् िवभूतिद्वादशीनामसर्वामरनमस्कृतम्॥१॥कार्तिकेवाथवैशाखेमार्गशीर्षेचफाल्गुने ॥ आषाढेवादशम्यां चशुङ्गायांलघुभुङ्कनस्॥२॥कृत्वासायंतनसिंध्यांग्रजीीयानियमंबुधः॥एकादश्यनिराहारसमभ्यच्यूजनार्दनम्॥३॥ द्वादश्यद्विजसंयुक्तः करिष्येभोजनंविभो।तदविक्रेनमेयातुसाफल्यंमधुसूदन ॥ ४॥ ततःप्रभातउत्थायकृतस्रानजपःशुचिः ॥ पूजयेत्पुण्डरीकाक्षशुकुमाल्या नुलेपनैः॥ ५॥भूतिदायनमःपादौविशोकायचजानुनी ॥नमशिवायेत्यूरूचविश्वमूर्तेनमःकटिम् ॥६॥ कंट्पयनमोमेट्रमादित्यायनमक रौ ॥ दामोदरायेत्युदरंवासुदेवायचस्तनौ ॥ ७ ॥ माधवायेतिहृदयंकंठेवैकुंठिनेनमः ॥ श्रीधरायमुखंकेशान्केशवायेतिपांडव ॥ ८॥ पृष्ठशाङ्गंधरायेतिश्रवणेौवरदायवै ॥ स्वनामाशङ्खचक्रासिगदापाशुपाणये ॥ ९ ॥ सर्वात्मनेशिरोराजन्नमइत्यभिपूजयेत् ॥ दशावताररूपाणिप्रतिमासंक्रमातृप ॥ १० ॥ दत्तात्रेयंतथाव्यासमुत्पलेनसमन्वितम् ॥ दद्यादनेनविधिनापाखंडानपिवर्जयेत् ॥ ११ ॥ समाप्यैवंयथाशक्त्याद्वादशद्वादशीर्नरः ॥ संवत्सरांतेलवणपर्वतेनसहप्रभोः ॥ १२॥ शय्यांदद्यान्मुनिश्रेष्ठगुरवेरससंयुताम् ॥ ग्रामं चशक्तिमान्दद्यात्क्षेत्रंवाभवनावितम् ॥ १३ ॥ गुरुंसंपूज्यविधिवद्वस्रालंकारभूषणैः ॥ अन्यानपियथाशक्याभोजयित्वाद्विजोत्तमान् ॥१ ॥१४॥ तर्पयेद्वस्रगोदानैरन्यत्रधनसंचयात्। अल्पवित्तोयथाशक्यस्तोकंस्तोकंसमाचरेत्॥१५॥ यश्चतिनिस्वपुरुषोभक्तिमामाधवं प्रित ॥पुष्पार्चनविधानेनाकुर्याद्वत्सरत्रयम्॥१६॥अनेनवििधनायस्तुविभूतिद्वादशीव्रतम्॥ कुर्यात्सपापनिर्मुक्तपितृणांतारयेच्छतम् ॥ ॥१७॥ जन्मनांशतसाहनशोकफलभाग्भवेत् ॥ नचव्याधिर्भवेत्तस्यनदारिबनवंधनम् ॥१८॥ वैष्णवोवाथशैोवाभवजन्मानजन्मनि ॥ यावद्युगसहस्राणांशतमष्टोत्तरंभवेत् ॥ १९॥ तावत्स्वर्गवसेद्राजन्भूतिश्चपुनर्भवेत् ॥ पुरार्थंतरेकल्पेराजाप्तीत्युष्पवाहनः ॥२०॥ नामालोकेषुविख्यातस्तेजसासूर्यसन्निभः॥ तपसातस्यतुष्टनचतुर्वक्रेणभारत ॥२१॥ कमलंकाधनंदत्यथाकामगतःसदा ॥ समस्त