पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूजितोयस्मात्पुष्करंदीपमुच्यते ॥ तदैवब्रह्मणादत्यानमस्यतोतृप ॥ २४ ॥ पुष्पवाहनामित्याहुस्तस्मात्तदेवदानवाः॥ २९ ॥ना उ०प०॥ गस्यतस्यास्यजगत्रयेपित्रह्मांबुजस्थस्यतपोऽनुभावात् ॥ पत्नीचतस्याप्रतिमानरेन्द्रनारीसहचैरभितोऽभिनंद्या ॥ २६ ॥ नामाचलाव अ०८५ |ण्यवर्तीवभूवयापार्वतीवेष्टतमाभवस्य । तस्यात्मजानामयुतंबभूवधर्मात्मनामग्रधनुराणाम्॥२७ ॥ तदात्मनःसर्वमवेक्ष्यराजमूहुर्मुहु वैस्मयमासाद् ॥सोभ्यागतंपूज्यमुनिप्रवीरंप्रचेतसंवाचमिमांबभाषे ॥२८ ॥ कस्माद्विभूतिरमलाममत्र्यपूज्यानायाचसर्वाविजेताम सुंद्रीया ॥भार्यात्वनल्पतपसावसुतोतेिनदत्तंममांबुजगृहंपरमप्रसादात्॥२९॥ यस्मिन्प्रिवष्टमपिकोटातंतृपाणांसामात्यकुंजरन वावधनावृतानाम्। नालक्ष्यताक्षगतमंवरौरवेहतारागणैरिपसुरासुरलोकपालैः ॥ ३० ॥ तस्माकिमन्यजननीजठोद्भवेनर्मादिकं कृतमशेषजनातिगंस्यात्सम्यङ्मयाथतनयैरनयामहर्षेमाहार्ययातदखिलंकथयप्रचेत॥३१॥तस्यतद्वचनंश्रुत्वायानावेक्ष्यचाखिलम्॥ तमध्योद्दस्वकेशकृष्णांगोरक्तलोचनः॥ धनुष्पाणिर्वनगतकृतांतकसमोभवान्॥३४॥ भूदनावृष्टिरतीवरौद्राकदाचिदाहारनिमित्रो | पः॥ पद्मान्यथादायतोबहूनिगतंपुरंदैदिानामधेयम् ॥ ३५ ॥ उन्मूल्यलोभाचपुरंसमस्तंभ्रांतंत्वयाशेषमहत्तदासीत् ॥ क्रेतानकश्चि त्कमलेषुजातस्तोकेभृशंक्षुत्परिपीडितश्च॥३६॥उपविष्टस्त्वमेकस्मिन्सभार्योभवनांगणे ॥ अथमङ्गलशब्दस्तुत्वयारात्रौतथाश्रुत॥३७ ॥ समाप्यमाघमासस्यद्वादश्यांलवणाचलम् ॥निवेद्यंतीगुरवेशय्यांचोपस्करान्विताम् ॥ ३८ ॥ अलंकृत्यदृषीकेशंसौवर्णपरमंपद्म्॥ साथदृष्टातस्ताभ्याभदांचेत्तेषधारितम् ॥३९॥ किमेभिकमलैकार्यवरांविष्णुरलंकृतः॥इतिभक्तिस्तदाजातादांपत्यस्यनरेश्वर ॥ १०॥ तत्प्रसंगात्समभ्यच्र्यकेशवलवणाचलम् ॥ शय्यांचपुष्पप्रकरैपूजिताभूचसर्वदा ॥ ४१ ॥ अथानंगवततुष्टातयोहोंनशतत्रयम् ॥ प्रादादुहीताभ्यांचनतत्सर्वावलंवनात् ॥ १२॥ अनंगवतीचपुनस्तयोरत्रंचतुर्विधम्। आनाय्योपहतंकृत्वाभुज्यतामभूिपते॥ ४३॥१॥८४ ताभ्यांतुतदत्तिंभोज्यावश्चोवरानने ॥ प्रसंगाचोपवासेनतवाद्यास्तुसुखावहः ॥ ४४ ॥ जन्मप्रभृतिपापिष्ठावावांदेविदृढव्रते।