पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|"g०||त्रावधानतेकथयामयुधिष्ठिर ॥ स्थिरोभूत्वानिोधेदंत्हिमूर्तविदांवः ॥ १ ॥ चैत्रेत्रिनेत्रसंभूतमलयाख्यमहागिरौ ॥ प्रवहत्पउि०॥ |३४॥|वनवानप्रेसॉलितलताचये ॥ २ ॥ एतस्मिन्नेवकालेतुभ्रममाणोयदृच्छया ॥ नारदःशारदाकांताच्छिवलोकेसमाययौ ॥ ३ ॥ | दृष्टापूर्वशिवंशांतंसुरेशे सर्वतोवृतम् ॥ प्रणम्योपविशद्विप्रःपुरतकेशवेशयोः ॥ ४ ॥ तमुपासीनमालक्ष्यभगवान्भगनेत्रहा ॥ " पप्रच्छाच्छादितमनाकुतश्चागम्यतेपुनः ॥ ५ ॥ ॥ श्रीनारद्उवाच ॥ ॥ शिवकामंचतंॉििद्वद्धमावबुधोत्तम ॥ वसंतोनाम मलयानलयुक्तनत्नावश्ववशंकृतम् ॥ सहकारकरान्द्रस्थकृत्वाकाकलाडाडमम् |॥ ७ ॥ घोषयामासविजयंमन्मथस्यपुरे ॥ शशांकशेखरकोऽयंकोयंशंखगदाधरः॥ ८ ॥ कोयंचडिम्बोवब्रह्माकामत्रिजगतांत्र भुः॥प्रायःकीडारितलोंकोवसंतवचनात्पुनः ॥ ९ ॥ उर्धवाहुस्तुनर्तितालदत्तपदकर्मः॥ व्यवसायंनगच्छतियेसंदृत्यवनांतरम् }॥ १० ॥ गायंतश्चपरीदृष्टास्तेचाप्यायांतियांतिच। गोप्यसीमांतरगताक्षेत्रस्थानस्यरक्षिणः॥ ११॥तेऽपिगायंतिनृत्यंतिहतिस्मरता रकाः॥ करस्यताडनेऽत्यर्थमुरजोधुर्धरायते ॥ १२॥ िवटपश्यंतिकुलाप्रारब्धोचितपण्डिताः ॥ सुमनांसिसुसंगीतनृत्यवाद्यसुवादि तम्॥१३॥एवमेतत्रिलोकेऽस्मिन्नितिव्यवसितोजनः॥ ललछम्वस्तनींदृष्टाजरायोपापिनृत्यति॥१४॥वसंतस्यप्रभावोऽयंकोऽप्यपूर्वोविभ ते।सरांस्यटुतपद्मानिप्रफुळापुष्पवाटिकाः॥१५॥वृक्षापक्षिशताकीर्णाजिघ्राणमुखासुराः॥विकंपवसनावालःपवनत्रिगुणात्मकः१६॥ कृतप्रत्यक्षसुमहान्वसंतोनजगत्रये ॥ अवजल्पमुखावालावृद्धास्तुविकलद्विजाः ॥ १७ ॥ उभावपिप्रतप्येतेपश्येदंकामचेष्टितम् ॥ पक्षिणांपक्षनिक्षेपैर्नद्यस्तुंगतरंगकैः ॥ १८॥ पादपापछवातैर्तृत्यतेचप्रहर्षिणः ॥ एतच्छुत्वातुवचनंनारद्स्येन्दुशेखरः ॥ १९ ॥ १कोतुकाकुलितःशीघ्रमारुरोहरथंस्वकम् ॥ रथेनकाञ्चनांगेनपतत्रिवरकेतनः ॥ २९ ॥ प्रयोपुण्डरीकाक्षःशंखचक्रगदाधरः । | ... पारावतप्रतीकाशांचतुर्वेदमयंरथम् ॥२१॥ आस्थायप्रययौदृष्टोब्रह्मात्राह्मणसंस्तुतः ॥ मुनिभिश्चाप्सरोभिश्चयक्षरक्षोमहोरगैः ॥२२॥ वृतोरथेनप्रययौभास्करोवरितस्करः ॥ शैलजोरुपताकेनरथेनादित्यवर्चसा ॥ २३ ॥ कात्यायनीप्रचलितापश्चवक्रेणकेतुना ॥ |