पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मः॥ राजतोनवमस्तद्वशमार्कराचलः ॥७॥ वक्ष्योंधािनमेतेषायथावनुपूर्वशः । अयनेषुिण्यतीपातेनिक्षये ॥८॥ शुकुपक्षेतृतीयायामुपरागेशशिप्तये ॥ विाहोत्सवयज्ञेवाद्वादश्यामथापुनः ९ ॥ शुकायांपंचदश्यांवापुण्यवाप्रधानतः ॥ १धान्यशैलादयोंदेयायथाशात्रंविजानता ॥ १० ॥ तीर्थेवायतनेवापगोष्टवासंगमेऽपिवा ॥ मंडपंकारयेद्राचतुरस्रपुङ्मुखम् ॥|} हिमयस्तुमध्यसुवर्णवृक्षत्रयसंयुतस्यात् । संपूर्णमुक्ताफलत्रयुकोयाम्येगोमेश्कपुष्परागैः ॥ १५ ॥ यस्याचणारुत्मतनीलरत्नै'; सौम्येनौडूर्पतरोजरागैः ॥ श्रीखंडुखैरभितप्रवालतावितःशुद्धशिलातलूस्यात् ॥ १६ ॥ ब्राथविष्णुर्भगवायुरारि णकृष्णानिचदक्षिणेन ॥ वासांसिश्चादृथकेसराणिरक्तानचैोततोदलानि १ विधानतः-इ० पा १२ २ तु-इ० पा० । ढयम् ॥ क्षीरारुणोदरसाथतधावनेनरौप्येणशक्तिघटितेनविराजमानम् ॥ २२॥ याम्येनगंधमद्नोत्रनिवेशनीयोगोधूमसंचयमयःकल धौतगोवा ॥ हैमेनासिानि घृतमानसेनतेनाद्यमेवसकूलंकलसंयुतस्यात् ॥ २३ ॥ पश्चात्तलाचलमनेकसुगंधपुष्पसौवर्णपिप्पल ३ पश्चाच-३० पा ॥ १८ ॥ रौप्यामहेंद्रप्रमुखास्तथाष्ट्रासंस्थापयछेो