पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ०|तो राजर्तीकारयेदंशांपद्मरागिवभूपिताम्॥९॥ांसंचस्थापयेत्पार्थेवनमालाँहिरण्मयीम्॥पुष्पैर्वाकारयेद्विद्वानारूप्यमयोतथा॥ १०॥ २॥| ॥ु दंष्ट्राग्रलग्रवसुधांसौवर्णकारयेच्छुभाम् ॥ सर्वधान्यरसोपेतांवस्रालंकृताग्रिहाम् ॥ ११ ॥ प्रच्छाद्यवन्नेर्देवेशंवगहंसर्वकामदम् ॥ रोम राजिंकुशैकृत्वागंधपुष्पैरथार्चयेत् ॥ १२॥नवग्रहमसःकार्योोमश्चात्रतिलैस्मृतः॥ एवंसंस्थाप्यवििधवत्तस्तोत्रमुदीरयेत् ॥ १३॥ वराहेशप्रदुष्टानिसर्वपापफलानिच ॥ मर्दमर्दमहाद्दूभास्वत्कनककुंडल ॥ १४ ॥ शंखचक्रासिंहस्तार्याहिरण्याक्षांतकायच ॥ दो । १द्वतधराभृतेत्रयीमूर्तिमतेनमः ॥ १५ ॥ इत्युचार्यनमस्कृत्यप्रदक्षिणमनुव्रजेत् ॥ ततस्तंब्राह्मणेद्वाद्वालंकारभूपितम् ॥ १६॥ प्रतिग्रहस्तुतस्योक्तःपाद्योपरमर्षिभिः॥ अनेनावधिनादत्त्वाप्रणिपत्यक्षमापयेत् ॥१७॥ एवंदत्वामहीनाथवराहंसर्वकामदम् ॥ य; त्फलंसमवामपिार्थतत्केनवण्यते ॥१८॥ सर्वदनेषुयत्पुण्यंतर्वक्तुषुवत्फलम् ॥ तत्फलंसमवाप्रतिदूत्वादेवंजनार्दनम् ॥ १९ ॥ यथाशक्षासमुद्भनावरहेणवसुंधरा ॥ तथाकुलंसमुद्धृत्यविष्णुलोकेमहीयते ॥ २० ॥ ब्राह्मणक्षत्रियाशिांस्त्रीणांशूद्रजनस्यच ॥ एतत्साधारणंानशैौष्णवयोगिनाम् ॥२१॥विप्रायवेदविदुषेनृवराहरूपंदत्वातिलामलसुवर्णमयंसवस्रम् ॥ उद्वत्यपूर्वपुरुषान्सकलत्र मित्रप्राप्तोतिसिदभुवनंसुरसिद्धजुष्टम् ॥ २२ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवराहदानविधिः वर्णनंनामचतुर्नवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥ ॥ ७॥ ॥ युधिष्ठिरउवाच॥ ॥भगवभ्छूोतुमिच्छामिदानमाहात्म्यमुत्तमम्। यदक्षयंपरोकेदेवर्षिगणपूजितम् ॥ १॥ ॥ श्रीकृष्णउवाच॥ | रुद्रेणयपुराष्ट्रांनारदायमहात्मने । मत्स्येनमनवेतद्वत्तच्छ्णु }ष्वकुरूद्वह।२ ॥ मेरोप्रदानंवक्ष्यामेिदाधापुनरेवते ॥ यत्प्रदातोत्तरॉछोकान्प्राप्तोतिसुरपूजितान् ॥३॥ पुराणेषुचवेदेषुयज्ञेष्वध्ययः अ . लः॥६॥ गुडाचलस्तृतीयस्तुचतुर्थोहेमपर्वतः॥पंचमस्तिलशैलस्यात्पष्टकापासपर्वतः॥ ६ ॥ सप्तमोघृतशैलश्चरशैिलस्तथाष्ट;" | १ रत्नशैलः-३०पा० ।