पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० ||समीरितम् ॥ प्रीतात्मापद्मजःाहकरोमितवसप्रियम् ॥ १७॥ वसंतेसहकारोत्थमंजरीपिंजरेजने ॥ पुष्पिताशोकशोभाढ्येवनेपुंस्कोउि०प |किलाकुले ॥ १८ ॥ तस्मिन्कालेसुरेशानांशिरांस्याक्रम्यलीलया। स्थास्यत्विंदिनंचेकंयद्यस्यविहितंहितम् ॥ १९॥ येत्वामारोप.ि ३३॥ ुधैौद्मनास्याचतुर्दशी॥२१॥ एवमुक्त्वायब्रह्माद्मनोमंद्रेगिरौ ॥ उवासवासिताशेषभुवनोगंधसम्पदा ॥२२॥दिव्येगिरौगिरिसु }॥ श्रीकृष्णउवाच॥ ॥धर्मराजनिोधेदमांदोलकमहोत्सवम् ॥प्रवृत्तनरनारीकंपञ्धमोचारसुन्दरम् ॥२४॥ सानंदनवनेआयास हितोयथा॥विस्मयस्मेरनयनोवभ्रामोद्वांतसौरभः॥२५॥ उन्माद्यन्वनेपुण्येविद्याधरगणान्बहून्। वसंतनृत्यमानान्सुरासुराता ुर्चितः॥२६॥ संतानपारिजातोत्थांद्वासमाधवीलताम् ॥ कश्चिदांदोलनंचक्रेसमालिंग्यघनस्तनीम् ॥२७॥ गीतमांदोलकारूढस्त द्वायंत्यमरधियः ॥ येनचेोत्पादयतिस्मन्मथस्यापिमन्मथम् ॥२८॥ तंदृष्टाष्टापदनिभाभवानीग्राहशंकरम् ॥ कौतुकंमेसमुत्पत्रंपश्ये माशंकरप्रभो॥२९॥ आंदोलकंमकृतेकारयस्वस्वलंकृतम्॥ त्यासांदोलयेयंथाचैतत्रिलोचन॥३०॥तौरीवचनंरम्यंश्रुत्वागोवृष १भध्वजः॥ सोलांकारयामाप्तसमाहूयमहासुरान् ॥३१॥ स्तंभद्वयंरोपयित्वाइष्टापूर्तमयंदृढम् ॥ सत्यंचैवोपरिततंश्रेष्ठकाष्ठमकल्पयत्। ॥३२॥ वासुकिंदैडकस्थानेवद्धातांतसप्रभम्। तत्फणामंतरापीठंकृतवान्मणिमंडितम् ॥३३॥ कृमिकापासकौशेयवधैःसंवेष्टितंनवैः ॥ स्रग्दामालंवितप्रान्तमणिमैक्तिकशखरम् ॥३४॥ रचयित्वविचित्रांतांदोलांचैलाजिनोत्तराम्॥ससिद्धांसिद्धगुरवेगौरवणन्यवेदयत्॥३५॥ तत्रारूढस्तुयावत्सौम्यसोमविभूषणः ॥ मंदरंदोलयामासपार्थस्थैपार्षदैःसह ॥३६॥ वामपाश्तुविजयादक्षिणेनजयाभवेत् ॥ चामरा |क्रांतवाहूतेनाष्ठिन्यवीजताम् ॥ ३७ ॥ आंदोलयंत्यापार्वत्यासहितंसगदाक्षरम् ॥ येनदेवासुरौणमासीदानंदर्भिरम् ॥ ३८ ॥|| १ | १ आलोचनम्-इ०पा०। २ मणिमौक्तिकम्-इ०पा० ।