पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वामनंमोहनाशायवित्तार्थेजमदग्रिजम् ॥ कूराविनाशायजपेद्दाशरार्थिबुधः॥ १२७ ॥ वलकृष्णौजपेद्धीमान्पुत्रकामोनसंशयः॥रूपका? मोजपेदुदैकल्किनंशाचुषातने॥ १२८॥ सर्वादृत्वाविधानेनपूजांप्राप्तोतिांछितम् । । श्रीकृष्णउवाच ॥ तद्वदाश्वयुजेमाशुिछपक्षे |तुद्वादशीम्॥१२९॥संकल्प्याभ्यर्चयेद्देवंपद्मनाभंसनातनम्॥पद्मनाभायपादौतुकार्टवैपद्मयोनये॥१३०|उदरंसर्वदेवायपुष्कराक्षायवैउरः । अव्ययायतथाशीर्षप्राग्वदस्राणिपूजयेत्॥१३१॥ततस्तस्याग्रतःकुंभंमाल्यवस्रसमन्वितम् ॥ यथाशक्त्याकाश्चनेनपद्मनाभेतिभूषितम् । ॥१३॥रात्रौतुजागरंकृत्वाप्रभातेविमलेततः ब्राह्मणेतत्प्रदातव्यंसंसारभयभीरुणा॥१३॥ एवंकृतेतुयत्पुण्यंत शक्यतेकथम्॥ब्रह त्यादिापानिकिंतुपंचैवभर ॥१३४॥ नश्यतिकृतयुण्यस्यविष्णोर्नामानुकीर्तनात् ॥श्रीकृष्णउवाच॥ शृणुराजन्महाबाहोकार्तिकेमासि द्वादशीम्१३५उपोष्यविधिनायेनयथास्या:प्राप्यतेफलम् ॥प्राविधानेनसंकल्प्यवासुदेवंप्रपूजयेत्॥१३६॥अनुलोमेनदेवेशंपूजयित्वा विचक्षणः॥नमोदामोदरायेतिसर्वाङ्गपूजयेद्धरिम्॥१३७॥एवंसंपूज्यविधिनातस्याश्चतुरोघटान्॥स्थापयेद्रत्नगर्भाश्वसितचन्दनचर्चितान्। ॥१३८॥स्रग्दामालंवितग्रीवान्सितवत्रैश्चगुंठितान्॥स्थगितांस्ताम्रपात्रेतुतिलपूर्ण:सकांचनैः॥१३९चत्वारःसागरास्तेचकथिताराजसत्तम। तन्मध्येप्रविधानेनसौवर्णस्थापयेद्धरिम् ॥१४०॥ योगेश्वरमङ्गनिधिविरांपीतवाससम् ॥ तद्वद्देवंचसंपूज्यजागरतत्रकारयेत् ॥ १४१ ॥ कृत्वातुवैष्णवंयोगंजपेद्योगेश्वरंहिरम् ॥ पोडशेवैरथांगेषुरजोभिर्बहुभिकृते ॥ १४२॥ एवंकृत्वाप्रभातेतुब्राह्मणान्पधभोजयेत् ॥ चत्वा रकृलादेयाश्चतुर्णपश्चमस्यहि ॥ १४३ ॥ योगेश्वरंचसौवर्णदापयेत्प्रयतशुचिः ॥ ब्राह्मणायसमंदत्तद्विगुणैवेद्वादिने ॥ १४॥ वेदवेदांगविदुषेसहस्रगुणितंभवेत् ॥ पंचमस्यरहस्यंतुसमंचोपपादयेत् ॥ १४६॥विधानंतस्यपंचैवदत्वाकोटिगुणोत्तरान् ॥ इतिहास पुराणज्ञेदत्तचैवाक्षयंभवेत् ॥ १४६॥ पञ्धदत्त्वाविधानेनद्वादश्यांविष्णुमच्याच ॥विप्राणांभोजनंदद्याद्यथाशाक्यासदक्षिणम् ॥ १४७॥ दीनानाथादिकान्सर्वान्पूजयेच्छतिीनृप ॥ धरणीव्रतमेततुपुराकृत्वाप्रजापतिः ॥ प्रजांलेभेतोमुक्तिर्बहूणाविष्णवेशुभे ॥ १४८॥ युवनाथेनराजरिनेन िविधनापुरा॥ मत्ातारंशुभंलोकेपरंब्रह्मचशाश्वतम्॥१४९॥ तथाहयदायाद्कृतीयोंनराधिप।। चक्रवर्तसु