पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तलेभेसहस्रार्जुनमूर्जितम्॥१०॥ाकुंतलायेमेवव्रतंचीीर्वानरोत्तमम्॥ लेभेशाकुंतलंपुत्रंदुष्यंतचक्रवर्तिनम् ॥१५॥ तथापुराण उ०प०४ राजानोदोक्ताश्चक्रवर्तिनः॥ अनेनविधिनाप्राप्ताश्चक्रवर्तित्वमुत्तमम्।।१९२॥ अरण्यापिातालेमयाचिरतंपूरा ॥ व्रतमेततोना) अ० ८४ माध्णन्तिमुच्यते॥१५३॥ समाऽस्मिस्तदादेवीहणिाक्रोडरूपिण। उद्वादशाग्रेणूस्थापतानौरांभसि ॥१९४॥धरणीव्रत मेतत्कथितंपांडुनंदन ॥ यइदंशृणुयाद्रक्यायश्चकुर्यान्नरोत्तम ॥ १५ ॥ सर्वपापविनिर्मुक्तोविष्णुसायुज्यतांत्रजेत् ॥ १६ ॥ चीर्णरसातलतलेगतयाधरण्यातेनप्रसिद्धिमगमद्धरणीतोत । सद्यःसमाचरतिधर्मरतिीत्यामुद्धृत्यसप्तपुरुषान्सपरंप्रयाते ॥ १५७॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवाद्धरणीव्रतंनामयशीतितमोऽध्यायः ॥ ८३ ॥ ॥ ४ ॥ ॥ युधिष्ठि रउवाच ॥ ॥ किमभीष्टवियोगशोकसंघालघुइहसमुपोषतांत्रतंवा ॥ विभवोद्भवकारिभूतलेऽस्मिन्भवतिविभोभयसूदनंचपुंसाम् ॥१॥ श्रीकृष्णवाच। पिरपृष्टमिदंगप्रियतविबुधानामादुिर्लभंमहत्वात्। तवभक्तिमतस्तथापवक्ष्येव्रतमिद्रासुदानवेषुगुह्यम् ॥२॥ पुण्यमाश्वयुजेमासिविशोकद्वादशीव्रतम् ॥ दशम्यांलघुभुविद्वानारभेनियमेनतु ॥ ३॥ उदड्रमुखःप्राङ्मुखोवार्दूतधावनपूर्वकम् ॥ एका दश्यांनिराहारःसम्यगभ्यच्र्यकेशवम् ॥४॥विधिवत्वांसमभ्यच्र्यभोक्ष्यमिअपरेऽहनि॥ एनियमकृसुस्वाग्रातरुत्थायमानवः॥५॥स्रानंस वौषधैकुर्यात्पञ्चगव्यजलेनतु ॥ शुकुमाल्यांवरस्तद्वन्पूजयेच्छूीशमुत्पलै ॥ ६॥ विशोकायनमःपादौजंषेचवरदायवे ॥ श्रीशायजाः नुनीतद्वदूरूचजलशायिने ॥ ७ ॥ कंदर्पयनमोगुह्येमाधवायनमःकटिम् ॥ दामोदरायेत्युदरंपार्थेचविपुलायवै ॥ ८ ॥ नाभिं चपद्मनाभायटद्यंमन्मथायवै ॥ श्रीधरायविभोर्वक्षःकरौमधुभिदेनमः ॥ ९ ॥ चक्रिणेनामवाहुंचदक्षिणंगदिनेनमः ॥ वैकुंठाय नमकंठमास्यंयज्ञमुखायवै ॥ १० ॥ नासामशोकनिधयेवासुदेवायचाक्षिणी ॥ ललाटंवामनापेििकरीटंविश्वरूपिणे ॥ ११ ॥ नमःसर्वात्मनेतद्वच्छिरइत्यभिपूजयेत् ॥ एवंसंपूज्योविंदंफलमाल्यानुलेपनैः॥१२॥ ततस्तस्याग्रतोभव्यंस्थडिलंकारयेन्मृदा ॥ ॥८२॥ चतुरस्रसमंताचारनिमात्रमुद्भवम् ॥ १३ ॥ नदीवालुकयपूर्णलक्ष्म्याकृतिकृतीन्यसेत् ॥ स्थंडिलेसूर्यमारोप्यलक्ष्मीमित्यर्च