पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसातलगतावेदायथावत्वयादृतः |३२॥ मत्स्यरूपेणतद्वन्मांभुवादुछूकेशव । एवमुचार्यतस्याग्रेजागरंतत्रकारयेत् ॥ ३३ ॥ यथाविभवसारेणप्रभातेऽपिपुनःपुनः ॥ चतुर्णाब्राह्मणानांतुचतुरोदापयेद्वान् ॥ ३४ ॥ पूर्वतुबहूचेद्द्याच्छंदोगेदक्षिणंतथा ॥ । यजुःशाखान्वितेदद्यात्पश्चिमंघटमुत्तमम् ॥३५॥ उत्तरंकामतोद्द्याद्देशएविधिक्रमात् ॥ ऋग्वेद:प्रीयतांपूर्वसामवेदश्चदक्षिणः ॥३६॥ यजुषपश्चिमोनाम्राआथर्वायोत्तरंथा। पूर्णपात्रैस्तुसतिलैःस्थगिताकारयेद्वटान् ॥ ३७ ॥ ततस्तंजलपात्रस्थंद्राह्मणायकुटुंविने ॥| दद्याद्देवंमहाभागतःपश्चातुभोजयेत् ॥३८॥ ब्राह्मणान्पायसान्नेनतःपश्चात्स्वयंगृही। भुभीतभृत्यसहितोवाग्यतःसंयतेन्द्रियः ॥३९॥ अनेनविधिनायस्तुद्वादशक्षिपयेन्नरः । तस्यपुण्यफलंराजञ्छ्णुसत्यवतांवर ॥ ४० ॥ यदिवक्रसहस्राणिभवंतियुिगेयुगे ॥ आयुश्चब्रह्मणस्तुल्यंभवेद्युदिमहामते ॥ ४३ ॥ तदस्यफलसंख्यानकर्तुशक्यंनधारयेत् ॥ यकृष्णद्वादशीमेताम्नेनावधिनानृप ॥ ४२॥ करोतिब्रह्मलोकंससमाप्रतिनसंशयः ॥ ब्रह्महत्यदिापानिजन्मांतरकृतान्यपि ॥ ४३ ॥ अकामतःकामतोवाप्रणश्यंतिनसंशयः ॥ तथैवपुष्यमासेनअमृतंमथितंसुरैः॥ ४४ ॥ तत्रकूमॉभवद्देवस्वयमेवजनानः॥ तस्येयंतिथिरुद्दिष्टहरेवेंकूर्मरूपिणः॥४९॥पुष्यमासं समासाद्युद्वादशशुिसंयुताम्। तस्यांप्रावसंकल्पप्रातःस्नानादिकामक्रयूः ॥ ४६॥ निर्वत्र्याधारयेद्रात्र्यामेकादश्यांजनार्दनम् ॥| प्रीयमंत्रैर्तृपश्रेष्ठदेवदेवंजगदुरुम् ॥ ४७॥ कूर्मायपादौग्रथमंसुपूज्यनारायणायेतिकर्टिहरेतु ॥ सङ्कर्षणायेत्युदविशोधेत्पुरोभवायेतिचकं |ठपीठम्॥ ४८॥ मुवावेत्येवभूजशिरश्चसर्वात्मनेपांडवपूजनीयो । स्वामत्रेणचूखचक्रेगर्दानमस्कारपरेणचैव ॥ १९॥ मंत्रैरिमैः पुष्पसुगन्धधूपैनैवेद्यदींपैर्विविधैफलैश्च ॥ अभ्यच्येदेवंकलशंतद्ग्रेसंस्थापयेन्माल्यविलेपनाद्यम् ॥ ५० ॥ तैरत्नगर्भसुगंधतोयंकृत्वात तोहेममयंस्वशक्तया ॥ समंट्रंकूर्मततुंसुरेशंसंस्थापयेचात्रशुभेचपात्रे ॥५१॥ घृतस्यपूर्णेकलाग्रसंस्थसंपूजयेजागरनृत्यगीतैः॥ संपूज्य विान्घृतपायसेननिवेद्यपूर्वीद्विजपुङ्गाय ॥५२॥ िनर्वत्र्यसविधिवत्तश्चभुञ्जीतसंतुष्टमूनूःसभृत्यः । एवंकृतेकल्यूयुगांतराणिस्वर्गेव सेत्सर्वसमृद्धकामः॥५३॥संसारचक्रसविधायशीघ्रमामोतिलोकेतुहरेःपुराणे॥प्रयांतिपापानिविनाशमाशुश्रयायुतोजायतिसत्यधर्मः॥५४॥