पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालेनमहातस्याप्रसन्नोगरुडध्वजः ॥ उजास्थितौचेमांस्थापयामासवाच्युतः ॥ १० ॥ प्राप्तमार्गशिरेमासेदशम्यांने उ०प०४ यतात्मवान् । स्नात्वाद्वाचनकृत्वा आग्काय थाििध ॥ ११ ॥ शुचिवासाप्रसन्नात्माह्मत्यल्पात्रंसुसंस्कृतम् ॥ भुक्त्वापं अ०८३ चपदंकृत्वापुनशौचंचपादयोः ॥ १२ ॥ कृत्वाष्टाङ्गुलमात्रंतुक्षीरवृक्षसमुद्भवम् ॥ भक्षयेदंतकाटंतुतश्चाचम्ययत्नतः ॥ १३ ॥ ] स्पृष्टान्याप्तानिकर्माणिचिरंध्यात्ाजनार्दनम्॥ शंखचक्रगदापाणिपीताम्बरसमावृतम्॥१४॥ एवमुचारयेद्वाचंतस्मिन्कालेमहाद्युते ।। एकादश्यनिराहारस्थित्वाहमपरेनि ॥ १५॥ भोक्ष्येहंपुण्डरीकाक्षरणमेभवाच्युत ॥ एवमुक्त्वातोदेवदेवदेवस्यसन्निधौ॥ १६॥ ब्रारायणायेतिरुपेतत्रविधानतः ॥ तत प्रभातेविमलेनदींगवासमुद्रगाम् ॥ १७ ॥ इतरांवातडागंवागृहेवानयतात्मवान् । आनीयमृत्तिकांशुद्धांमंत्रेणानेनमानवः॥१८॥ धारणपोषणत्वत्तोभूतानांदेविसर्वदा ॥ तेनात्वेनमांपाहिपापान्मोचयसुन्नते ॥ १९ ॥ |॥ मृत्तिकामंत्रः॥ ॥ ब्रह्माण्डोदरतीर्थानिकरैःस्पृष्टनितेरखेः॥ भवतिभूतानिसतांमृत्तिकामालभेत्पुनः॥ २० ॥ आदित्यदर्शनमन्त्रः | एमृदंखेरप्रेकृत्वाथात्मानमालभेत् ॥ विकृत्वाशेषमृदयाकुंडमालेिल्यवैजले ॥ २१ ॥ ततःस्नात्वानरसम्यक्चक्रवर्युपचारकः । आचम्यावश्यकंकृत्वपूनर्देवगृहंत्रजेत्॥२२॥तमाराध्यमहायोगदैनारायणंप्रभुम्। केशवयनमःपूौकदिामोदरायूच ॥ २३ ॥ ऊरुयुग्मंनृसिंहायउरःश्रीवत्सधारिणे ॥ कंठंकौस्तुभनाथायवक्षःश्रीपतयेतथा ॥ २४ ॥ त्रैलोक्यविजयायेतिवाहूसर्वात्मनेशिरः ॥ रथाङ्गधारणेचकंशंकरायेतिचांबुजम् ॥ २५ ॥ गंभीरायेतिचगामभयंशांतमूर्तये ॥ एवमभ्यच्येदेवेशदेवनारायणंप्रभुम् ॥ |॥ २६॥पुनस्तस्याग्रतकुंभांश्चतुरःस्थापयेदुधः ॥ जलपूर्णान्समाल्यांश्चसितचन्दनचर्चितान् ॥ २७ ॥ चतुर्भिस्तिलपात्रैश्चस्थ गितात्रत्नसंयुतान् ॥ चत्वारस्तेसमुद्रास्तुकलापरिकीर्तिताः ॥ २८ ॥ तेषांमध्येतुसंपीठंस्थापयेद्वस्रसंवृतम् ॥ तस्मिन्सौ} वर्णरोप्यंवाताग्रंवादारवंतथा॥२९॥पात्रंतोयभूतंकृत्वातस्यमध्येतोन्यसेत् ॥ सौवर्णमास्यरूपेणकृत्वादेवजनार्दनम् ॥३०॥||७९ वेदवेदाङ्गसंयुतंश्रुतिस्मृतििवषितम् ॥ भक्ष्यैषेिराजन्फलैपुणैश्चशोभितम् ॥ ३१ ॥ गैधूपैर्मक्रैरर्चयित्वायथावििध ।