वाल्मीकिरामायणम्-अयोध्याकाण्डम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वाल्मीकिरामायणम्-अयोध्याकाण्डम्
वाल्मीकिः
१९११

With the Extra७ts fr01 Proprietors, c0111111e1tary 0f Sri (0vi1daraja 17ary 0tlter ७01 adhya AND B. & T. २. Wilas Book 017tarios artd R, Gh0178/0 Readirgs. Depot, Kumbak0nam. 0िk the p070priet078, (89istered 0 7ding to the 4ct 2.27 9 [All rights reserved by the publisher.]] 1867.) ॥ श्रीः ॥ श्रीमद्वाल्मीकिरामायणम् । श्रीमद्रोविन्दराजीयव्याख्यानसमलंकृतम् । तिलकप्रभृत्यनेकापूर्वव्याख्यानोद्धृतैः गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् । Sec©s=> अयोध्याकाण्डम् २ . कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आरकृष्णाचार्येण टी. आर्व्यासाचार्येण च अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य मुंबापुर्यां तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा प्रकाशितम् । शाके १८३२ साधारणनाम संवत्सरे । पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४ -ः श्रीः - श्रमद्वाल्मीकेरामायणम्। श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । →ः अयोध्याकाण्डम् २ ॥ श्रीरामचन्द्राय नमः॥ न्8 प्रथमः सोः ॥ १ ॥५- सशत्रुघ्नभरतमातुलकुलंगतेदशरथेनरामेषुणबाहुल्यदर्शनेनतस्ययौवराज्याभिषेकचिकीर्षयातन्निश्चयार्थेनानादेशेभ्योराज्ञा मानयनम् ॥ १ ॥ तैराजभिःसहदशरथस्यसभाप्रवेशः ॥ २ ॥ गच्छता मातुलकुलं भरतेन तदाऽनघः । शत्रुभो नित्यशत्रुनो नीतः प्रीतिपुरस्कृतः ॥ १ ॥ श्रीरामचन्द्रायनमः ॥ श्रावंश्रावंशठारेः शमदमव- | सहधर्मचारिणीयोगश्चसप्रपघ्रदर्शिताःअथ तदनुष्ठि- पुषः फुल्लवक्रारविन्दादालोच्यालोच्य वाचा प्रकृतिम| ताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छे- धुरया प्रोच्य विद्वज्जनेभ्यः । गोविन्दायैः सुधीशःकु | षत्वपारतन्यंभागवताभिमाननिष्ठारूपविशेषधर्माश्चप्र शिककुळमणिगूढगाढाशयाढ्यं सम्यक्साकेतकाण्डं तिपाद्यन्ते । पूर्वकाण्डेलक्ष्मीयोगोदर्शितः अत्रभूमियो सरसजनमुदे सादरं व्याकरोति । प्रथमेकाण्डे “एत-ग:प्रदार्शतइत्यपित्रुवते । पूर्वपरत्वमुक्तं अत्रसौलभ्य स्मिन्नन्तरेविष्णुः” इत्यादिना ‘यतोवाइमानि” इत्या- | मित्यप्याहुः। पूर्वलक्ष्मीविशिष्टंप्राप्यस्वरूपमुक्तं प्राप्त- दिश्रुतिप्रतिपादितंजगत्कारणत्वं ‘‘अहंवेङ्गिमहात्मानं” | रूपजीवस्वरूपमत्रनिरूप्यते । तत्रप्रथममतिरहस्यत इत्यादिनापुरुषसूक्तोक्तमहापुरुषत्वं ‘त्वमनादिरनिर्दे- | याऽवश्यविज्ञातव्यां लघुपपादनां भागवताभिमाननि- यः” इत्यादिना अचिन्त्यवैभवत्वं इत्येवंसर्वस्मात्पर- gां शत्रुनानुष्ठानमुखेनदर्शयति-च्छतेति । गच्छता त्वमुक्तं—अधिकंमेनिरेविष्णु’इत्यादिनातदितरेषामपर-वर्तमाननिर्देशेनशत्रुनगमनस्यभरतगमनेनैककालत्वां त्वंच । संप्रतितस्यहेयप्रत्यनीककल्याणैकतानताप्रतिपा- गमादसिवसनादिवत्तस्यतदेकपारतयंगम्यते । मा द्यतेद्वितीयकाण्डेन । अथवा पूर्वं वक्ष्यमाणधर्मानुष्ठानो- तुलाकुलं मातुलगृहं । द्वितीययाभरतोद्देश्यस्यैवशत्रुघ्नो- पयोगितया रामायणपुरुषाणांमहाकुलप्रसूतत्वमहोगु- | देयत्वावबोधनाच्छेष्युदेयोद्देश्यकत्वरूपंपारतंत्र्यसु- रुकृपालब्धधनुर्वेदरहस्यत्वतत्संवादभूतताटकाताटके- | च्यते । भगवत्पारतन्यरूपंभागवतत्वमाह-भरतेनेति । यादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृतिगुणाः भरतइतिराज्यस्यभरणात्’ इतिसहस्रानीकनिर्वहणा श्रीरामायनमः । तनि० भरतस्यमातुलकुलमुद्देश्यं शत्रुघ्नस्यतुभरतः युधाजित्खलुभरतमेवानेतुमागतः । गच्छतेतिवर्तमाननिर्दे. शेनभरतगमनकालेगन्तव्यमितिमनसिनस्थितं । नचदशरथेनरामेणवानुज्ञातइतिव्यज्यते । भरतेन रामेवनंगते लक्ष्मणेतदनुवर्तिनिद- शरथेखनेतेअनेनैवरामराज्यंभर्तव्यमितिभाविज्ञानवतोवसिष्ठालब्धभरतनामधेयेन । तदा स्खस्यापिराजपुत्रननक्षत्रानुगुणमुहूर्ता- दिविचारणीयेपितन्मुहूर्तएवखस्यापिसुमुहूर्तइतिगतः । अनघः कामादिहेतुकव्यसनरहितः । शत्रुनः अस्यामनुष्यत्वात् ‘‘अमनु ष्यकर्तृकेच” इतिटकू । नीतः छायावत्स्खयेद्रव्यत्वेपिजातिगुणवत्पारतयंप्राप्तः । प्रीतिपुरस्कृतः ज्येष्ठानुवर्तित्वं नविधिप्रेरितत्वेन भवति । अपितु अयोध्यायांभरतकैडूर्यंबहुभिर्विभज्यप्यते तत्रचेदेकेनैवैमयाभोक्तुंशक्यमितिभक्तिप्रेरितः ॥ ती० नीतः मातुल गृहवासजनितसौख्यादिकमनेनविनाऽसत्कल्पमितिधियानीतइतिभावः । ति० अनघः सोदरस्यलक्ष्मणस्यबलवामाश्रयप्रयुतेर्या वा. रा. ३३ श्रीमद्वाल्मीकिरामायणम् । स तत्र न्यवसात्रा सह सत्कारसत्कृतः । मातुलेनाश्वपतिना पुत्रलेहेन लालितः ।। २ ।। तत्रापि निवसन्तौ तौ तप्र्यमाणौ च कामतः ॥ भ्रातरौ मरतां वीरौ वृद्धं दशरथं नृपम् ।। ३ ।। राजाऽपि तौ महातेजाः सस्मार प्रोषितौ सुतौ ॥ उभौ भरतशत्रुस्रौ महेन्द्रवरुणोपमौ ।। ४ ।। सर्व एव तु तस्यष्टाश्चत्वारः पुरुषर्षभाः ।। खशरीराद्विनिर्तृत्ताश्चत्वार इव बाहवः ॥ ५ ॥ तवासाधनकृतन्नाम [ अयोध्याकाण्डम् २ सइति । सः भरत: । तत्र मातुलगृहे । अश्वपतिना शसदनमुपसेदुषि केवलरामाज्ञयाप्राज्यराज्यभारनि- | मातुलेन युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदाना वर्वाहकरणेनेत्यर्थः । तदा तद्भमनकालएव । अनेनखा- | दिना पूजितोपि । पुत्रन्नेहेन पुत्रविषयलेहतुल्यन्नेहेन। नुकूलचन्द्रताराबलाद्यनपेक्षणोत्तयापारतश्रयमेवविशे- | लालितः विशिष्टभोजनाच्छादनाभरणप्रदानादिभिरु षितं । अनघः अस्मिन्प्रकरणेअघशब्देनकेवलराम- | पलालितोपिसन् । भ्रात्रा शत्रुन्नेन । सह । न्यवसत्। भक्तिरुच्यते । स्वशेषिभूतभरतोद्देश्यताकारेणहि । नतुमातुलोपलालनमात्रादि न्नस्यरामभक्तिरुद्देश्या । अतएववक्ष्यति “नाहंखपि- | तिभावः । यद्वा सः शत्रुन्नः । भ्रात्रासहलालितइत्यन्व मिजागर्मितमेवायैविचिन्तयन् इति । “जग्राहभर- |य हयुक्तप्रधाने' इतितृतीया । अश्धपतिः स्व इतच । अ निष्टावहस्यपा- | स्रीयादपिशत्रुन्नमतिशयेनलालितवानित्यर्थः । अथवा पशब्दवाच्यत्वात् । खशेषिभरतोद्देश्यत्वाकारंविनारा- | भ्रात्रासहन्यवसत् रामेणसहन्यवसत् ।सदारामचिन्त मभत्तेरनिष्टावहत्वात्तस्याअघत्वं 'न सुकृतंनदुष्कृतंस-|यातेनसहवर्तमानइवस्थितइत्यर्थ २ । तत्र सर्वोप र्वेपाप्मानोतोनिवर्तन्ते” इतिश्रुतौ सुकृतस्य मुमुक्षोर- | लालनभूयिष्ठमातुलगृहे। निवसन्तावपि। कामत: का निष्टावहत्वेनपाप्मत्वव्यपदेशात् । शत्रुघ्रः शत्रून्लव- | म्यमानसर्वाभिमतवस्तुभिः। तृतीयार्थेतसिः । तप्र्यमा णासुरादीन्हनिष्यत्ययमितिभाविप्रतिसन्धाननशत्रुन्न | णौच संतोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ नित्यशत्रुघ्रः नित्यशत्र-|भरतशत्रुघ्रौ । वृद्धंनृपं जीर्णमहीपतिंदशरथं । स्मरतां वोज्ञानेन्द्रियाणि । शरीरेनियंसंनिधायविषयान्त- | अस्मरतां । अनित्यमागमशासनमित्यडभावः । दशरथो रप्रावण्यरूपविपरीतकार्यकारित्वात् । तान्हन्ती-|वृद्धोभून्नराज्यभरणेसम्यक्क्षमते अपीदानींरामंयुवरा तिनित्यशत्रुन्नः । इन्द्रियनिग्रहवानित्यर्थः । पुंसां- | जंकारयेदिति अचिन्तयतामितिभावः ।। ३ । महा दृष्टिचित्तापहारिण्यपिनमन्नेन्द्रियः । रामविषयभ- | तेजाः स त्पुत्रलाभकृतनिरवधिकतेजस्क : । राजा दश। क्तिःखाधिकारविरुद्धेतितन्निवर्तनमस्यकार्यमेव । नी- | रथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसंपन्नौ । तइत्युक्तं नतुययाविति । तेनाचिद्वत्पारतव्यमुक्तं । प्रोषितौ देशान्तरगतौ । निरवधिकप्रीतिविषयभूतौ प्रीतिपुरस्कृतः किंकरोमिज्येष्ठानुवर्तनंकनिष्ठनकार्य - | उभैो भरतशत्रुत्रा सुता सस्मार । सवसपत्समृद्ध मितिविधिपरतत्रोनगतः अपितुप्रीतिप्रेरितोऽगच्छदि- | स्यापिमेपुत्रद्वयासन्निधानमेवन्यूनतेत्यस्मरदितिभावः । त्युक्त । तेनचितोव्यावृत्तिरुक्ता । प्रीतिरेवह्यचेतनापे- ; उभावितिस्मृतिविषयेतारतम्याभावोक्ति ॥ ४ ॥ क्षयाचेतनस्यविशेषः । भगवत्पारतत्रयंतुचेतनाचेत- रामलक्ष्मणसन्निधानेकथमितरपुत्रस्मरणमित्यत्राह

नसाधारणमेव । यद्यत्यन्तसारग्राहीपुरुषःस्यात्तदा- | सर्वइति । तुशब्दउक्तशङ्काव्यावृत्त्यर्थः । चत्वारः च शत्रुन्नवद्भागवतपरतव्रतयावर्तितव्यमितिव्यञ्जितं । ; तुर्धावस्थिताः । पुरुषर्षभा पुरुषोत्तमाः। सर्वे अविशे व्यञ्जनावृत्याभिमतार्थप्रदर्शनंहुत्तमकाव्यकृत्यं।॥ १॥ | षेण । तस्य दशरथस्य । शरीराद्विनिवृत्ता: निष्पन्नाः। रामभक्तोभरत:कथंतंविहायमातुलकुलेन्यवसदित्यपे- | चत्वारोबाहवइव प्रियाएवासन् । अभूतोपमा । इष्टाः क्षायां रामाभिमानविषयभूतशत्रुन्नसहवासादित्याह- । अयोगव्यवच्छेदार्थेएवकारः । लोकेकस्यचिचतुषुबंाहु रहितः । वि० अनघः अहमपिदाशरथिःममभ्रात्रनुवर्तनंकिमित्येवंअर्धनविद्यतेयस्यसः । शि० तदा पित्राज्ञाकाले ॥ १ ॥ ति० पु त्रन्नेहेन पुत्रादप्यधिकलहेनेयेके ॥ २ ॥ ती० तत्रापीतिअपिनास्थलसौख्यंद्योत्यते । वृद्धंस्मरामित्यत्रशुश्रूषाकालोतीतइतिधर्मलो पभियापितरंस्मृतवन्तावितितात्पर्य ॥ ३ ॥ विनिवृत्ताः विनिर्गताः । अनेनराज्ञोविष्णुरूपकध्वनिः ॥ ५ ॥ [ पा०] १ च. ज. पालितः. २ क. च. महावीरौ. ३ ग. घ. ज. प्रेषितैौ. ४ घ. पुरुषोत्तमा ४८ सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । तेषामपि महातेजा रामो रतिकरः पितुः । स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥ ६ ॥ स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ।। ८ ।। सै हि रूपोपपन्नश्च वीर्यवाननसूयकः ॥ भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥ सै तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥ षुसत्सुयथातयैकोपिनाप्रियोभवति एवंतेषुपुत्रेष्वेको- | विर्भूतः । सजज्ञे रामोजज्ञे । लोकोहिदशमासान्गर्भ पिनानिष्टोभूदित्यर्थः । उपमानस्वशरीरविनिवृत्तत्वो ऽवस्थायजायते अयं तु “ततश्चद्वादशमासे” इत्युक्तरी तया एतेषुराज्ञःस्वशरीरविनिवृत्त्वाभिमानमात्रमि-|त्यातोष्यधिककालंगभेस्थित्वाजज्ञे । विष्णु:व्यापकंव त्युक्तं ।। ५ । एवंचतुणप्रियत्वाविशेषेपि रामेगुणा स्तु । व्याप्यकदशस्यमत्पुत्रायामत्याभमान्यमभूत् । स तिरेककृतप्रीतिविशेषोस्तीत्याह--तेषामिति । तेषामि नातन: नित्यवस्त्वेवमात्मानमन्यथाचकार ।। ७ । न तिनिर्धारणेषष्ठी । भूतानांप्राणिनांमध्ये स्वयंभूः ब्रहो केवलंपितुरेवानन्दकरः मातुरपीत्याह-कौसल्येति । व । तेषांपुत्राणांमध्ये गुणवत्तरः अतिशयेनगुणवान् । महातेजाः तादृग्गुणप्रकाशकनिरवधिकतेजस्क अमिततेजसा अपरिमितपराक्रमेण। तन्न रामेण। पुत्रे ण । कौसल्या देवानांवरेण वज्रपाणिना इन्द्रेण । अ रामः पितूरतिकरोबभूव । निरतिशयप्रीतिः रति दितिर्यथा अदितिरिव । शुशुभे बभौ । तेन सन्तुष्टा ॥६॥ कथमितरापेक्षयागुणवत्तरत्वमित्यपेक्षायांविष्णोः सीदित्यर्थः ।। ८ प्रधानावतारत्वादित्याह-सहीति । हीति “अजाय मानो बहुधाविजायतेइतिश्रुतिप्रसिद्धंद्योतयति । | हीत्यादीना सः रामः । रूपोपपन्नः सौन्दर्ययुक्त दे:नह्यनन्यप्रयोजनैरथितःकिंतुप्रयोजनान्तरपरैः । चकारेण “रूौदार्यगुणैः” इत्युक्तौदार्यादिकंसमुी यते । वीर्यवान् मृगनाभिगन्धवत्खयमविकृतएव परे न केवलं प्रयोजनान्तरपरैः अपितु “ईश्वरोहमहंभो-| गी” इत्येवंदुरभिमानिभिः । मदोपिदीव्यतिधातोरथै-|षांविकारकारी । अनसूयकः गुणेषुदोषाविष्करणमसू नरकासुरवधेखकार्यनिष्पत्त्यनन्तरंपारिजात या अविद्यमानाऽसूयायस्यासावनसूय कः । भूमावनु निमित्तैकृष्णेनैवयोद्धमुपक्रान्तैरित्यर्थः । उदीर्णस्य उ- |पम:सूनुः भूमावेवततुल्यःपुत्रः कौसल्यातिरिक्ताया द्भटस्य । “उदीर्णउद्भटः” इत्याद्यमरः । नैसर्गिकग- | कस्याश्चिदपिनास्तीत्यर्थः । दिवित्वदितेर्वज्रपाणिरस्ये र्वेणसर्वजगद्विनाशयतइत्यर्थः । वधस्यार्थत्वे हेतुरयं । | वेतिभावः । गुणैराकारेङ्गितचेष्टाभि:दशरथोपमः । रावणस्य यैर्वरोदत्तस्तानेवनिलयान्निष्कासयतइत्य- | दीपादुत्पन्नप्रदीपवत् ।। ९ । अथदशरथादाधिक्यमा वधार्थभि ह-सइति । तुशब्देनदशरथाद्वैलक्षण्यमुच्यते । स: वर्तिष्यतइतिप्रपत्रैः । आर्थितः प्रार्थितः । नोपासि- | रामः । परुषं परुषवचनं । केनचिदुच्यमानोपि उत्तरं त: । मानुषेलोके यत्रदेवाअपिमनुष्यगन्धमसहमाना- | उत्तरवचनं । नप्रतिपद्यते नवदतीत्यर्थः । अपिशब्देन इछर्दनपूर्वकंकुत्सयन्तोयोजनादुपरिस्थित्वाहविराददते | तद्वत्कृत्वप्रसक्तिरेवनास्तीतिगम्यते । उत्तराप्रतिपत्तौहे तेपियस्यमनुष्यस्थानीया: सोस्मिन्मानुषेलोकेजात नित्यंप्रशान्तात्मेति । अत्रक्रोधनस्वभावइत्यर्थः । न्तकिमिदंसौलभ्यमितिभावः । जज्ञे ननृसिंहादिवदा- ! नकेवलमुत्तराप्रतिपत्तिः किंतुतंपरुषवक्तारंप्रति मृदुप् मुनिभाव० भूतानां इन्द्रादीनां । खयंभूः ब्रह्मा । पितुःखपितुर्विष्णोः । करः तथैवरतिकरः प्रियकरो बभूव । यद्वा रामःपितुःतेषांभ्रातृणांचप्रीतिकर खयंभूःपितुर्विष्णोश्वभूतानांचयथाप्रीतिकरस्तथैवेत्यर्थः । विष्णोत्रैढह्मादि भूतजनकत्वं “यतोवाइमानिभूतानि-' इतिश्रुत्या “आत्मनःप्रथमंपुत्रंब्रह्माणमसृजद्विभुः । ततश्चराचरैविश्धंविष्णुर्विश्व जगन्मयः” इत्यानुशासनिकोक्तप्रक्रिययाच सिद्धमेव ॥ ति० वज्रपाणिनाप्रार्थितेनदेवानांवरेणवामनेनादितिरिवेत्यर्थइत्यन्ये । शि० वज्रपाणिना इन्द्रेण अदितिर्यथा अदितिरिव शुशुभे । इषुवत्सवितागच्छतीतिवदुपमानोपमेयभावः ॥ ८ ॥ स० दश पक्षीविहंगमइतिहलायुधोक्तःदशःपक्षीगरुडः सरथोयस्यसदशरथोनारायण:तस्यतुल्य । “मत्स्यकूर्मवराहाद्यास्समाविष्णोरभेदत [पा०]१ ख. ग. यथाचदेवीदेवानां. ख. यथादेवेनदेवानां. ज. यथाचदिविदेवानां. २ ख. छ. सहिवीर्योपपन्नश्वरूप वान्, ३ घ. ङ. झ. ट. सचनित्यं. ख. सहिनित्यं. ४ घ. प्रभाषते | | । कथंचिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।। ीलवृद्वैज्ञानवृद्वैर्वयोवृद्वैश्च सज्जनैः ॥ कथयन्नास्त वै नित्यमस्रयोग्यान्तरेष्वपि ।। १२ बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः ॥ वीर्यवान् च वीर्येण महता खेन विसितः ॥ १३ ॥ न चानृतकथो विद्वान्वृद्धानां प्रतिपूजकः । अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥ १४ ॥ वैसांन्वपूर्वचभाषते ॥ १० ॥ ास्यकृतज्ञत्वमाह- | नवृद्वै: ज्ञानवयोवृद्वैः शीलवयोवृद्वैश्चेतिसमुचीयते । कथंचिंदिति । कथंचित्कृतेन यथातथावापीत्युक्तरीत्या- |नेदंनित्यान्निहोत्रवत्कचित्समयइत्याह-अत्रेति । अ कृतेन । यद्वा यादृच्छिकप्रासङ्गिकतयाकृतेन । य- | स्राणां योग्य: अभ्यासः “योग्योगुणनिकाभ्यासः 'इ द्वा प्रयोजनान्तरपरतयाकृतेन कथंचित्कृतेन अहृद्यत-|तिवैजयन्ती । तस्यान्तरेषु अवकाशेष्वपि । अपिशब्दे याकृतन। कथंचित्कृतेन पत्रपुष्पाद्यन्यतमेनकृतेन यद्वा | नसमयान्तरतत्कथनं किंपुनन्र्यायसिद्धमित्युक्तं । सत्सं स्वस्मात्किंचित्फललाभायकृतेन । यद्वा “साङ्कत्यंपा- | गतिविनाक्षणमपिनतिष्ठतीत्यर्थः ।। १२ ॥ परायत्तस रिहास्यंवास्तोभंहेलनमेववा' इत्येवंकृतेन । उपकारेण |कलव्यापारत्वमाह-बुद्धिमानिति । बुद्धिमान् प्रश अण्वपिमहत्वेनाभिमन्यमानस्यभगवतोभिप्रायेणोप- | स्तंबुद्धिः । कथंसर्वेजनाः सुखंवसेयुरित्येवंसर्वदालोक कारेणेत्युक्तं । कृतेन कर्तुमीप्सितेन।“आशंसायांभूतव-|संरक्षणचिन्तापरइत्यर्थः । मधुराभाषी मधुरभाषणशी इतिक्तः । एकेन सकृत्कृतेन । तुष्यति सदाप्रीतिं- |लः । यद्यद्वक्तितन्मधुरमेववदतीत्यर्थः । पूर्वभाषी अति प्राप्नोति । तोषफलस्यकदाचिदपिनक्ष्यइतिभावः । ए -|नीचंप्रत्यपिस्वयमेवपूर्वेभाषमाणइत्यर्थः । प्रियंवदःप्रि वमुपकारेणतुष्यन्नपकारेणापिकिंकुष्यति नेत्याह-न- यवाग्वचनशीलः “प्रियवशेवदःखच्” इतिाच्छील्ये स्मरतीति । अपकाराणां सम्यकृतापराधानां । शतमः | खच् । “खिल्यनव्ययस्य’ इतिहख: “अरुद्विषद्जन्त पि असङ्खयेयमपि । “शतंसहस्रमयुतंसवैमानन्त्यवा- | स्यमुम्’ इतिमुमागमः । शत्रुविषयेपिप्रियवचनशीलः । चकं” इत्युक्तः । नस्मरति नचिन्तयति । कःपुन:को- | वीर्यवान् आश्रितविरोधिनिरसनक्षमः । पूर्ववीर्यवा पस्यावकाशइतिभावः । उभयत्रहेतुमाह-आत्मवत्त- | नित्यविकृतत्वमुक्तमितिनपुनरुक्तिः । महताखेनवी यद्वा आत्मवत्तया | येणनविस्मितः आश्रितसकलविरोधिनिरसनेकृतेपि ज्ञानवत्तया । “उदारा:सर्वएवैते । ' नकश्चिन्नापराध्यः |“नातिस्वस्थमनाययौ’ इत्युक्तरीत्याकिंकृतं मयेत्यप ति’ इत्येवमध्यवसायवत्तयेत्यर्थः ।। । अथास्य | यर्याप्तएवस्थित: । “गर्वः स्याद्विस्मयोमदः? इत्यमरः । ११ गुणवर्धकंसत्सङ्गमाह-शीलवृद्वैरिति । शीलं सदा-|वर्ततइतिशेषः ॥१३॥ सइतिशेषः । सः रामः । अनृ चारः । सज्जनैरितित्रिष्वप्यनुषज्यते। शीलवृद्वैः सदा- | तकथोनभवति। कथा प्रबन्धकल्पना । अनृता असत्या चारसंपत्रैः:सज्जनैः कथयन्नास्त । तै:सहसूक्ष्मतराचा- | कथा यस्य सतथा । कल्पितेतिवृत्तकासत्काव्याला रविशेषान्प्रतिपाद्यन्नास्तेत्यर्थः । - |पवर्जितइत्यर्थः । वेत्तीतिविद्वान् । “विदे:शतुर्वसुः ज्ञानवृद्धेः परिपक मोक्षविषयिभि: “मोक्षेधीज्ञानं' इत्यमरः । तादृशैः | अनृतकथाभावश्चनतदज्ञानात् । किंतु तद्वज्येत्वज्ञाना सज्जनैः। कथयन्नास्त। तैर्वेदान्तरहस्यमुद्धाटयन्नास्तेत्य- |दित्यर्थः । वृद्धानां पूर्वोक्तत्रिविधवृद्धानां प्रतिपूजक र्थः। वयोवृद्वै:सज्जनैःकथयन्नास्त क्रमागतसंप्रदायवि-|प्रत्युद्रम्यपूजकः । ब्राह्मणप्रतिपूजकइतिपाठे बालवृ शेषान्कथयन्नास्तेत्यर्थः । सज्जनैरितिसामान्योक्तयाग्राद्धसाधारण्येनब्राह्मणमात्रपूजापरः । * दशवर्षश्चब्रा - | मकुलादितारतम्यंनतेनादृतमित्युच्यते । तृतीययाते- | ह्मणः शतवर्षश्चक्षत्रियः पितापुत्रौस्मृतौविद्धि' इत्या षामप्रधानत्वावगमात्स्वयमेवतेषामर्थविशेषंदर्शयती- |पस्तंबः । प्रजाभिः पण्डितपामराविशेषेणसर्वाभि: ग्रं तिसूचितं । नित्यमित्यनेननेदंकादाचित्कमित्युच्यते । | जाभि: । अनुरक्तः अनुरागविषयीकृतः । तत्रहतु विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धेः शीलज्ञा- | माह प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अन्तर्भा ब्रह्माद्यास्त्वसमाः प्रोक्ताःप्रकृतिश्वसमाऽसमा' इतिवाराहे ॥ ९ ॥ ति० अनुरक्तः अनुरंजितः । अन्तर्भावितण्यर्थः । अनुरज्यते [ पा०] १ ड. झ. कदाचिदुपकारेण. २ ज. शीलवृद्वैस्तपोवृद्वैज्ञनवृद्वैश्च. क. ज्ञानवृद्वैर्वयोवृद्वैःशीलवृद्वैश्व. ख. ग. च अ. शीलवृद्वैर्वयोवृद्वैज्ञानवृद्वैश्च. ३ ग. न्नतुवीर्येण. ४ घ. ड. झ. ट. प्यनुरज्यते श्रीमद्वाल्मीकिरामायणम् । अथ सर्गः १] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।। दीनानुकंपी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः ॥ १५ ॥ कुलोचितमतिः क्षात्रं धर्म खं बहुमन्यते । मन्यते पैरया कीत्र्या महत्स्वर्गफलं ततः ।। १६ । नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उँत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।। १७ ॥ अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् । लोके पुरुषसारज्ञः साधुरको विनिर्मितः ॥ १८ ।। स तु श्रष्टगुणयुक्तः प्रजानां पाथक्वात्मजः बहिश्वर इव प्राणो बभूव गुणतः प्रियः ॥ १९ ॥ सैम्यग्विद्याव्रतलातो यथावत्साङ्गवेदवित् ॥ इंष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ।। २० ।। वितण्यन्तोयं । स्वयंपूर्वप्रजारञ्जयित्वा ततस्ताभिर-|पुरुचिरहितः । उत्तरोत्तरयुक्तौ लौकिकवैदिकविषयो नुरक्तोभवतीत्यर्थः । चापयःसर्वत्रोक्तगुणसमुचयार्थाः |त्तरोत्तरयुक्तिकक्ष्यायां । वाचस्पतिर्यथा बृहस्पतिरिव । १४ । सानुक्रोशः सद्य कृपाद्यानुकम्पा- | वक्ता अप्रतिहतवाग्व्यवहार १७ युवास्या स्यादनुक्रोशः' इत्यमरः । दयाहिनामा परदुःखासहि-|त्साधुयुवाध्यायकः आशिष्टोछढिष्टोबलिष्ठः” इत्यादि ष्णुत्वं । जितक्रोधः वशीकृतकोपः । नत्ववशेनक्रोधउ- |श्रुत्यथोंनेनप्रतिपाद्यते । अरोगः आधिव्याधिरहितः । त्पद्यतइत्यर्थः । ब्रह्म वेदः तद्विदन्तीतिब्राह्मणाः “तद् | अनेन आशिष्टइत्युक्तमशनसामथ्र्यमाशीर्वादविषयत्वं धीतेतद्वेद्” इत्यण् । प्रत्युद्रम्यपूजकः प्रतिपूजकः । |चोक्तं । तरुणः युवा । वाग्मी प्रशस्तवाक् । अने ब्राह्मणानांप्रतिपूजकइति याजकादित्वात्षष्ठीसमासः । | नयुवाध्यायकइत्युक्तमुक्तं । वपुष्मान् प्रशस्तशरी दीनानुकम्पी दीनेषुविशेषतोनुकम्पावान्। विशेषोनाम | र : । अनेनबलेिष्ठइत्युक्तकायबलमुक्तं । देशकालवित् यत्रदीनोदृष्टः तत्रैवस्थित्वा दानमानादिकरणं । धर्मज्ञ- | अध्ययनदशकालज्ञः । अनेनसाधुशब्दार्थोविवृतः । मान्यविशेषधर्मज्ञ प्रग्रहवान्नयमवान् अ- | पुरुषस्सारज्ञः स भयंसर्वभूतेभ्योद्दाम्येतद्वर्तमम’ इतिवक्ष्यति । शुचिः |*सारोबलेस्थिरांशेच' इत्यमरः । लोके एक: अद्विः परखानाकाङ्की । “योर्थेशुचिःसहिशुचिर्नमृद्वारिशु-|तीयः साधुरितिविनिर्मितः निश्चितः । “अपकारिषु चिःशुचिः ? इतिमनुस्मरणात् ।। १५ । कुलोचित - | यःसाधुःससाधुरितिकीर्तितः ? इत्युक्तसाधुविशेष मतिः इक्ष्वाकुवंशोचितद्यादाक्षिण्यशरणागतसंरक्ष- | त्वज्ञापनं ।। १८ ॥ श्रेष्ठः उत्तैरन्यैश्च । गुणैर्युक्त णादिधर्मकप्रवणबुद्धिः । स्वं क्षात्रंधर्म । दुष्टनिग्रहपूर्व- | पार्थिवात्मजः बहेिश्वर:प्राणइव प्रजानां गुणतः गुणैः। कंप्रजापरिपालनरूपं । बहुमन्यते गौरवेणजानाति । | प्रियोबभूव ।। १९ ।केचिद्विद्यामात्रेणरुन्नाताः केचि श्रेयान्स्खधर्मः? इतिश्रवणात्परत्वापादकधर्मेभ्योपि द्रतमात्रेणरुन्नाताः रामस्तुविद्याव्रताभ्यांस्रात: * अ जनित्वार्जितंक्षत्रधर्मगौरवेणपश्यतीत्यर्थः । बहुमानेहे- |धीत्यरुन्नायात् ? इतिस्मृत्युक्तरीत्यासम्यग्वेदानधीत्यत्रः तुमाह-मन्यतइति । ततः क्षत्रधर्मात् । परयाकीत्र्या- | तानिचकृत्वा कृतसमावर्तनइत्यर्थः । यथावत् तत्वतः। महत्स्वर्गफलंभवतीति मन्यते जानाति । स्ववर्णस्वाश्र - | साङ्गवेदवित् साङ्गवेदार्थज्ञः । अनयापृथगुक्तयाअध्य मोचितधर्म:कीर्तिद्वारास्वर्गसाधनमितिज्ञात्वाक्षत्रधर्म | यनमक्षरराशिग्रहणफलमित्यवगम्यते । इषव: अमन्न विशिष्यानुतिष्ठतीत्यर्थः ।। १६ । अश्रेयसि निष्फले | का:शराः। अस्राणिसमश्रका:। सेनाङ्गत्वादेकवद्भावः । कर्मणि । नरतः नसक्तः । कादाचित्कलीलाकर्मनदु- | इष्वस्रविषये। पितुः दशरथात् । श्रेष्ठः दशरथाद्वरा ष्यतीतिभावः । तादिषुनसक्तइत्यर्थः । तत्रहेतुः वि-| खल्वितरेधन्विनइतिभाव । भरताग्रजः । अस्मिन् द्वानिति । नविरुद्धकथारुचिः धर्मविरुद्धग्राम्यालापादि- | थेभरतेननिरूपणीयोरामः “महेष्वासेमहाप्राज्ञेभरते . अनुरञ्जयति । तेनपरस्परानुरागः ॥ १४ ॥ ति० प्रग्रहः दुष्टनिग्रहः इन्द्रियनिग्रहश्च । शि० सानुक्रः अनुक्रण खीयपालनविष यकनिरन्तरयत्रेन सहितः । अशः खतनुप्रकाशद्वारासर्वत्रपूर्णः ॥ १५ ॥ अश्रेयसि अश्रेयस्करे निषिद्धकर्मणीत्यर्थः ॥ १७ ॥ शि० पुरुषसारात्महात्मनः जानातीतिपुरुषसारङ्गः ॥ १९ ॥ ती० प्राणत्वेननिरूपणात् प्रजानांरामभद्रादधिकमभिमतवस्तु [ पा०] १ घ. कुलोचितमिदंक्षात्रंध मैखमितिमन्यते. २ ड. च. झ. आ. ट. खधर्मबहुमन्यते. ३ ट. परयाप्रीत्या. ४ ख ग. ड. छ. ज. झ. ट. नाश्रेयसिरतोयश्च. च. नाश्रेयसपरोनिलं. क. नाश्रेयसिपरोनित्यं. घ. ज. नाश्रेयसिरतोनित्यं. ५ डः व. झ. उत्तरोत्तरयुक्तीनां. ६ ग. ज. गुणवत्तरः, ७ ड. छ, झ. अ. ट. सर्वविद्याव्रतखातो, ८ क. इष्वखेष्वपितुश्रेष्ठो श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।। झुमैरभिविनीतश्च द्विजैर्धर्मार्थदार्शभिः ॥ २१ धर्मकामार्थतत्वज्ञः स्मृतिमान्प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः॥ २२ ॥ निभृतः संवृताकारो गुप्तमषः सहायचून् । अमोघक्रोधहर्षध त्यागसंयमकालवित् ॥ २३ ॥ दृढभक्तिः स्थिरप्रज्ञो नासद्राही न दुर्वचाः ॥ निस्तन्द्रिरम्भूतश्च स्खदोषपरदोषवित् ॥ २४ ॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २५॥ ससंग्रहप्रग्रहणे स्थानविनिग्रहस्य च ॥ आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥ २६ ॥ भैष्ठयं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।। अर्थधर्मे च संगृह्य सुखतत्रो ने चालसः ॥ २७॥ स्वयमागते’’ इतिरामस्यवचनात् ॥ २० ॥ अभिजनः | श्यतिपरदोषे आमदोषंनपश्यति । अयंतुनतथा । मातृपितृवंशः । कल्याणः शोभनः अभिजनो येन | परदोषवत्स्वदोषंचपश्यत्येव । वक्ष्यतिभरतंप्रति । सतथा । तत्रहेतुः-साधुरिति । निर्दोषइत्यर्थः। अ- | + शिरसायाचतस्तस्यवचनंनकृतंमया ” इति ।२४ दीनः क्षोभहेतुषुसत्स्वप्यक्षोभ्यान्तःकरणः। सत्यवाक् | शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः। कृतं कृतान्तं अतिकृच्छेपिसत्यवचननिरतः । जुः स्वाराध्यः । सिद्धान्तं जानातीतिकृतज्ञः । अतः “कथंचिदुपकारेण अभिविनीतः सुशिक्षितः ॥ २१ ॥। धर्मकामार्थतत्वज्ञः | कृतेनैकेनतुष्यति ” इत्यनेननपुनरुक्तिः । पुरुषाणाम- नपूर्वाहमध्याह्नापराह्नफलान्कुर्यादिति स्मृत्युक्त- | न्तरं तारतम्यं तत्रकोविदःपण्डितः। पुरुषदर्शनमात्रे रीत्या पूर्वाह्रदिषुकालेषुकर्तव्यधर्मार्थकामज्ञ इत्यर्थः। णायंसाधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञ इत्यर्थः । स्मृतिमान् ज्ञातार्थविषयेविस्मरणरहितः । प्रतिभान- | यः प्रसिद्धः । प्रग्रहः मित्रादिस्वीकारः । अनुग्रहः वान् ‘प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” | स्वीकृतपरिपालनं । तयोः यथान्यायं यथाशास्त्रं । इतिप्रोक्तलक्षणप्रतिभानयुक्तः । लैौकिके लोकैकप्रमा- | विचक्षणः समर्थः । शात्रमर्यादामनतिक्रम्यमित्रस्त्री- णके । समयाचारे साङ्केतिकाचारे । Q संकेतस्तुस- | कारादिकृदित्यर्थः । ‘सुप्सुपा” इतिसमासः॥ २५ ॥ मयः" इत्यमरः । कृतकल्पः कृतसंस्थापनः । वि- | सतां संग्रहे स्वीकारे । प्रग्रहणे परिपालनेच। विचक्ष शारदः तदाचरणसमर्थः ॥ २२॥ निभृतः विनीतः। णइतिशेषः। निग्रहस्य असन्निग्रहस्यच । स्थानवित् “‘वश्यःप्रणेयोनिभृतविनीतप्रश्रिताःसमाः' इत्यमरः। अवकाशवत् । ‘‘ अवकाशस्थितौस्थानं ” इत्यमरः । संवृताकारः हृदिस्थितकर्तव्यार्थव्यजकेङ्गिताकारगो- | आयकर्मणि न्यायप्राप्तधनार्जनकर्मणि । उपायज्ञः । पनचतुरः। संवृतत्वं गूढत्वं । गुप्तमत्रः फलपर्यन्तम- पुष्पेभ्योमधुमधुकरइव अपीडनेनप्रजाभ्योधनमादातुं न्यैरविदितमत्रइत्यर्थः । सहायवान् प्रशस्तमत्रयुक्तः । चतुरइत्यर्थः । संदृष्टव्ययकर्मवित् ‘‘कश्चिदायस्यचार्ध अमोघक्रोधहर्षः फलपर्यवसायिकोपसन्तोषः । त्याग- | नचतुर्भागेनवापुनः । पादभागैस्त्रिभिर्वापिव्ययःसंचो- संबंसकायवित् । वस्तुत्यागतत्संग्रहणकालुवित् ॥२३| यतेबुधेः’ इत्यादिशास्त्रावगतव्ययकमेरुः ॥|२६। शा- दृढभक्तिः देवगुर्वादिषुनिश्चलभक्तिः। स्थिरप्रज्ञः भ वेदवेदाङ्गषु । नैष्ठयंमहातात्पर्यज्ञत्वं प्राप्तः । | त्रसमूहेषु । । क्तिजन्याप्रकंप्यतत्वज्ञानः अतएवनासद्राही नास र्थग्राही । असज्जनसंग्रहणरहितोवा । नदुर्वचाः व्यामिश्रकेषु संस्कृतप्राकृतभाषात्मककाव्यनाटका- नपरुषभाषी । निस्तन्द्रिः आलस्यरहितः। सर्वदाशा | लंकारादिषुच । भैष्टयंप्राप्तइत्यनुषङ्गः । अर्थधमौसंगृह्य सपरिशीलनपरइत्यर्थः। अतएवाप्रमत्तः शास्त्रार्थेष्व- सुखतनः सुखपरतत्रः । अर्थधर्मसंग्रहणपूर्वकमेवसु- नवधानरहितः। स्वदोषपरदोषवित् । लोकेकश्चित्प- | खसेवी नतुकेवलकामपरतनइत्यर्थः । नचालसः। नास्तीतियोत्यते । ति० एवंश्रेष्ठगुणैर्युकत्वोपदेशेपिदाव्ययसत्यवप्रत्यापनायचपुनरुपदिशति–सत्विति ॥२०॥ ती० कख्या णाभिजनः कल्याणानांजन्मभूमिः। शि० कल्याणाभिजनः कल्याणानिआश्रितानांमङ्गलानिअभिजनयत्युत्पादयतिसः ॥ २१ ॥ ति० गुतैर्भित्रैस्सहायवानितिपाठःप्रचुरः २३ ॥ मुनिभाव० प्रप्रहानुग्रहयोः प्रप्रहः शरणागतस्यप्रथमस्वीकारः । अनुग्रहो नामखीकृतंस्यपरिपालनं । यद्वा प्रप्रहः करादीनांप्रप्रहणं। अनुप्रहः तस्मिन्सावशेषग्रहणम् ॥ २५ ॥ ती० सत्संप्रहस्सदाचारः [ पा० ] १ ङ, झ. ट. सत्संप्रहानुग्रहणे. २ क. ध. घ. सद्यष्टव्यय. सर्गः १ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ॥ आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥२८॥ धनुर्वेदविदांश्रेष्ठो लोकेऽतिंरथसंमतः । अभियाता प्रहर्ता च सेनानयविशारदः। अप्रधृष्यश्च संग्रामे क्रुद्धेरपि सुरासुरैः२९ अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः॥ ३०॥ एवं श्रेयैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ३२ ॥ मेवं व्रतसंपन्नमप्रधृष्यपरॉक्रमम् ।। लोकैपालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥ अर्थधर्मसंग्रहेनिरालस्यः २७ वैहारिकाणां वि- | प्रणत्यातुजेतुंशक्यइत्यर्थः । नकेवलंमनुष्यैः सुरासुरैः तदस्यप्रयोजनं ’ इतिठक् । परस्परविरोधंविहायमिलितैरपि । नचोपशान्तैः । शिल्पानां गीतवादित्राणां चित्रकर्मादीनांच । विज्ञाता कुडैः क्रोधपरवशैः ॥ २९ विशेषज्ञः अर्थविभागवित् “धर्माययशसेऽर्थाय | त्वमुक्तं । अथहेयप्रत्यनीकत्वमाह-अनसूयइति आमनेस्वजनायच ।। पञ्चधाविभजन्वित्तमिहामुत्रच- अनसूयः असूयारहितः । जितक्रोधः क्रोधपारवश्य शोभते ” इत्युक्तविभागवित् । वारणवाजिनां गजा- | रहितः । नदृप्तः नगर्विष्टः। नचमत्सरी परसंपद्विष नामश्वानांच । आरोहे आरोहणे। विनये आरुह्यशिक्ष- येद्वेषरहितः ‘मत्सरोन्यशुभदंषे’’इत्यमरः णेच । युक्तः समर्थः ॥ २८ ॥ धनुरित्यर्थाधिकः कालवशानुगः सत्वरजस्तमःप्रधानकालानुगुणसत्वर धनुरादिस्वरूपप्रतिपाद्कोवेदोधनुर्वेदः। उपवेदत्वाद्ध- जस्तमोगुणोनभवति । केवलसत्वमूर्तिरित्यर्थः ॥३ नुर्वेदस्यवेदत्वं । तद्विदांमध्येश्रेष्ठः । समर्मधनुर्वेदबि- | उक्तगुणोपसंहारपूर्वकंगुणा गन्तराण्याह-एवमिति।एवं दित्यर्थः । लोके सर्वत्र अतिरथानां अप्रतिहतरथ- उक्तप्रकारेण । पार्थिवात्मजः रामः गतीनां । संमतः पूजितः `मतिबुद्धि” इत्यादि- भेठेलोकोत्तरैर्गुणैर्युक्तः । त्रिषुलोकेषु संमतः नाक्तः। ५५ क्तेनचपूजायां ’ इतिसमासप्रतिषेधाभाव | क्षमागुणैः क्षमारूपगुणैः बहुवचनंप्रकारभेदाभि आषेः अभियाता शत्रुसमागम।नन्तरंनप्रहर्तुमिच्छ- प्रायेण । वसुधायाः भूमेः तुल्यइतिवक्ष्यमाणमनुष तत्रापिनडु-ज्यते ॥३१उपसंहरति-तथेति । तथां पूर्वोक्तरी गीप्रदेशावलंबनेनयाति किंत्त्रभियाता अभिमुखंया- | त्या । र्वप्रजाकान्तैः स्त्रीबालायुववृद्धानांप्रियैः ता । प्रहर्ताचअभिगम्यनयोधैर्यो र्योधयति किंतुस्खयमेव | तिसंजननैः। दृष्टान्तार्थमिदं । पितुरिवसर्वेषांप्रियैरित्य नासीरेस्थित्वा प्रथमंप्रहरति सेनानयविशारदः । र्थः । एवंभूतैर्गुणैः रामः स्वतःसुन्दरः । स्वतोदीप्तः स्वयंप्रहरन्नपिनस्वसेनांछेदयति किंतुपरदुरवगाहच- सूयजुभिरिव । विरुरुचे बभौ ॥३२ एवंरामगुणा क्रव्यूहादिविभागेनसेनाप्रापणसमर्थः अप्रधृष्यश्व | न्प्रदर्शयें तत्कृतंम्युपलक्षितसकललोकमावण्यंदर्शय प्रधर्षयितुमशक्यः सर्वथाविजयीत्यर्थः संग्रामे । | ति-तदेवमिति । एवं गुणसंपन्नत्ववत् । व्रतसंपन्न नच तस्यप्रग्रहणेअनुष्ठानइत्यर्थः। शि७ सतां महात्मनां संग्रहः स्वीकारः अनुग्रहणं तत्सेवनं तयोस्समाहारः २६ ॥ ति० सिद्ध नामितिपाठसिद्धाःदेवभेदाइतिकतककृत् । शि० अजितक्रः अजितः पराभवितुमशक्यः कः कृतिर्थस्यसः तत्रहेतुः अधः नधो धाता यस्यसः स्खसत्ताश्रितइत्यर्थः ती० क्षमागुणैः क्षान्तिप्रधानैर्गुणैरितिमध्यमपदलोपसमासः । शि७ बृहस्पतेःश चीपतेधंबुड्या अतुल्यः तोलयितुमशक्यः । कर्मणियत् संज्ञापूर्वकविधेरनित्यत्वाद्णाभावः नमर्थलाभस्तुवीर्यंशब्दापूर्वमकारं छिखा ॥ ३१ ॥ तनि० एवंवृत्तसंपनं सदाचारसंपन्नं । लोकपालउपेन्द्रः तस्यस्थिति कर्तृत्वेनावतारात्सउपमायस्यतं । नाथ नाकामयत । मेदिनीशब्देनमेदिनीस्थायिनोजनालक्ष्यन्ते ‘‘मयःक्रोशन्ति” इतिवदितिकेचित् । मेदिनी तदधिष्ठानदेवता अका [ प०] १ घ. विज्ञाताक्षविभागवित. २ ख. रथसत्तमः. ३ ङ. झ. ट. नावज्ञेयश्चभूतानां४ क. घ. श्रेष्ठगुणैः. ५ ङ. व• छ. झ. च. ट. वीरेंचाषि६ क. दीप्तैस्सूर्य. ७ क~ट. तमेवंवृत्तसंपनं८ क. ज. अप्रमेयपराक्रमम्. ९ च. छ. च, लोकनाथोपमं घ. लोकपालोपभरामं. श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ . एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ ३४ ॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः॥ प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥ एषा ह्यय परा प्रीतिर्हदि संपरिवर्तते । कद नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥ वृद्धिकोमो हि लोकस्य सर्वभूतानुकंपनः । मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥ यमशक्रसमो वीर्यं बृहस्पतिसमो मतौ ॥ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ ३८ ॥ महीमहमिमां कृत्स्नमधितिष्ठन्तमात्मजम् । अनेन वयसा दृष्ट्वा यथा स्ख़र्गमवाप्नुयाम् ॥ ३९ ॥ इयेतैर्विविधैस्तैस्तैरन्यंपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥ तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः निश्चित्य सचिवैः सार्ध चूंवराजममन्यत ॥ ४१ ॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥ संचचक्षे च मेधावी शरीरे चात्मनो जराम् ॥४२॥ आश्रितसंरक्षणरूपव्रतसंपनं । अप्रधृष्यपराक्रमं | दशरथस्य । हृदिसंपरिवर्तते सम्यक् अविच्छिन्नंअनु- अकुण्ठपराक्रमं । सबैलोकपालाउपमायस्यतं रामं । | वर्तते ॥ ३६ ॥ अथरामस्यराजत्वयोग्यतानुसन्धानं मेदिनीनाथं अकामयत भूमेर्नाथत्वोचितोऽभूदित्यर्थः । | दशरथस्यदर्शयतिश्लोकत्रयेण–वृद्धिकामइत्यनेनापूर्वं- अथवा एवं बालकाण्डोक्तरीत्या व्रतसंपन्नं । राम- श्वर्यप्रदत्वमुक्तं । सर्वभूतान्यनुकंपयतीतिसर्वभूतानुकं स्तुसीतयासार्ध ” इत्युक्तरीत्याक्रीडारससंपन्नं । अ- | पनः । कर्तरिल्युट् । अनेनभ्रष्टैश्वर्यसाधकत्वमुक्तं । प्रधृष्यपराक्रमं . विरोधित्रीनिवर्यसाम्यभोगप्रदं । | ममात्मजइतिशेषः । दानेसंतापहरित्वेचदृष्टान्तमाह लोकान्पालयतीतिलोकपालः। समस्तोपभोगसाधन -|-वृष्टिमान्पर्जन्यइवेति । लोकेविषये । मत्तःप्रियतरः संपन्नइत्यर्थः । उप समीपे मा लक्ष्मीः सीतारूपा | अतिशयेनप्रतिमान् । प्रीणातीतिप्रियः पचाद्यच् यस्यसः उपमः लोकपालश्चासावुपसश्चेति समासः ।। ३७ ॥ पूर्वप्रियतरत्वमुक्तं अत्रतद्धेतुगुणवत्तरत्वमु तं लक्ष्म्याभोगाननुभवन्तंरामं । मेदिन्यपिनाथमका - | च्यते—यमशक्रसमइति । प्रत्येकंसाम्यानर्हत्वाद्यमश- मयत । स्वयंवरेणकण्ठमालिकांदातुमैच्छदित्यर्थः । क्रेत्युक्तं ।। ३८ ॥ यथास्वर्गे स्वसदृशं स्वसुकृतानुरूपं- ॥ ३३ ॥ नकेवलंलोकस्तंनाथमकामयत राजापी- | स्वर्गमित्यर्थः । यद्वा यथास्वगे यथाभूतस्वर्गे । “य- त्याह-एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्कथेयैः। स्त्वयासहसस्वर्गः ” इत्युक्तरामसौन्दर्यानुभवस्वर्गमि अनुपमैः लोकेकुत्राप्येतादृशगुणादर्शनादसदृशैः ।त्यर्थः ।। ३९॥ श्लोकद्वयमेकान्वयं । इति पूर्वोक्तरी- गुणैर्युक्तंसुतंदृश्च राजा राज्यभरणश्रान्तः । परंतपः | त्या । विविधैस्तैस्तैः तत्तत्कार्यभेदेनप्रसिद्धेः। अन्य- शत्रुसंहारव्यग्रः दशरथः। चिन्तां मनोरथं चक्रे।।३४| पार्थिवदुर्दमैः सामान्यराजदुर्लभैः। शिष्टैः उक्तव्यः तामेवचिन्तांस्पष्टयति-अथेत्यादिनास्वर्गमवाप्नुयासि- तिरिक्तसौशील्यादिभिः । अपरिमेयैः असङ्गथेयैः । कति त्यन्तेन । अथ रामगुणदर्शनानन्तरं। चिरजीविनः वृ- पयगुणाःप्रदर्शिताः शिष्टास्त्वपरिमेयाइतिभावः। लोके द्धस्य । वयोवृद्धस्येतिज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात्प्रीति- लोकोत्तरैलोकैकुत्राप्येवंलोकोत्तरगुणानसन्तीत्यर्थः । रित्युच्यते । एवं एवंप्रकारेणेत्यर्थः । मयिजीवतिरामः समुदितैः स्वाभाविकैः। शुभैः कल्याणतमैः। एतैर् कथंराजास्यादित्येषाप्रीतिर्बभूव । अत्रकथमित्युक्तिः | गैर्युक्तं तं रामं समीक्ष्य । महाराजः दशरथः । कैकेयीवरदानकृतबिन्नशङ्काप्रतिसंधानेन ॥ ३५ ॥ | सचिवैःसार्धनिश्चित्य युवराजममन्यत अयंयुवराजोभ- प्रीतेरौत्कयमाह-एषेति । अत्रान्तेइतिकरणंद्रष्टव्यं । वेदितिनिश्चितवानित्यर्थः ।४०-४१॥ अथसद्योरामा- द्रक्ष्यामि इत्येषा । परा निरतिशया । प्रीतिः । अस्य | भिषेककर्तव्यताहेतुं स्वविपत्तिसूचकं दुर्निमित्तमा मयत शिष्टपरिपालनदुष्टनिग्रहयोर्मेदिन्याएवहर्षहेतुत्वात् । तथोक्तं ‘भूमिट्टीप्तनृपव्याजदैत्यानीकशतायुतैः । आकान्ताभूरिभारेण बैलाएँशरणंययौ” इति ॥ ३३ ॥ ति० यौवराज्यं तस्येतिशेषः ॥ ४१ ॥ [प०] १ घ. संप्रतिवर्तते. २ ङ. झ. ट. भूतानुकंपकः. ३ क. च- छ. झ. ज. ट. इत्येवंविविधैः. ४ घ-झ, ट. लोकेलोकोत्तमैर्गुणैः. क. लोकपालोपमैर्गुणैः ५ छ, छ. झ. ब ट. तंसंमीक्ष्यतदाराजा. क. तंसमीक्ष्यमहातेजाः६ क~ट , गुणैः ७ छ, झ-झूठ. यौवराज्यममन्यत. ८ ङ. च. छ. झ. अ. ट. संचचक्षेऽथ. सर्गः १ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ ४३ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥ प्राप्तकालेन धर्मात्मा भक्त्या त्वरितघनृपः ४४ नानानगरवास्तव्यान्पृथग्जानपदानपि ॥ समानिनाय मेदिन्याः प्रधानान्धृथिवीपतीन् ॥ ४५ ॥ नें तु केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥४६॥ तान्वेश्मनानाभरणैर्यथाहं प्रतिपूजितान् ॥ ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ ४७ अथोपविष्टे नृपतौ तसॅिन्परबलार्दने । ततः प्रविविशुः शेषा राजानो लोकसंमताः ४८ अथ रीजवितीर्थेषु विविधेष्वासनेषु च ॥ राजानमेवाभिमुख निषेदुर्नियता नृपाः४९ ॥ स लब्धमानैर्विनयान्वितैनृपैः पुरालयैर्जानपदैश्च मानवैः उपोपविष्टैर्नूपतिर्दूतो बभौ सहस्रचक्षुर्भगवानिवामरैः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥ १ मनोजरांचालोचितवानित्याह-दिवीति । दिव्यन्तरिक्षे | वनं वसन्तकालवा ।४४। ना नानगरेषुवसन्तीतिना भूमौचयान्युत्पातानितज्जंभयमित्यर्थः तानिचोक्तानि | नानगरवास्तव्याः तान् ।“वसेस्तव्यत्कर्तरिणिच’ ज्योतिःशास्त्रे।‘‘ स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजं । कर्तरितव्यप्रत्ययः । पृथग्जानपदान् जनपदान्तरस्था यमितिकीर्तितं ।वाय्वभ्रसंध्या- | न्। मेदिन्याः भुवः। प्रधानान् नकेवलानवान्तरनूप दिग्दाहपरिवेषतमांसिच। खपुर्चेन्द्रचापंचतद्विद्या- | तीनित्यर्थः। पूरे ४५ ॥ श्रोष्य न्तरिक्षजं । भूमावुत्पद्यतेयच्चस्थावरं रंवाथजङ्गमंतदेक- | तइत्यनन्तरमितिकरणद्रष्टव्यं । अनानयनेहेतुमाह देशिकंभौममुत्पातपरिचक्षते” इति । भयावहानिघो त्वरयेति । दूरवर्तित्वादितिभावः। केकयराजानमि राणिदिव्याद्युत्पातानीतिफलितार्थः । मेधावी सूक्ष्म- | यत्र समासान्तविधेरनित्यत्वादृजभावः ४६प्रथम दर्श राजा । संचचक्षे दृष्टवान् । सचिवायोक्तवानिति- वेश्मनानाभरणैःप्रतिपूज्यपश्चात्तान्ददर्शीत्यर्थः ॥४७ वा । आसनः शरीरेजरीचसंचचक्षे । ख्याअभावआ दर्शनप्रकारमेवाह-अथेति । प्रविविशुः सभमितिशेषः ४२ एवंरामाभिषेकेहेतुद्वयमुक्तं सर्वलोक शेषाः केकयराजजनकभिन्नाः ४८ प्रियत्वंचहेतुमाहपूचन्द्राननस्येति अथ उत्पातद्- | राजदत्तेषु। नियताः नियतदेशाधिपत्याः अन्तरङ्गवा र्शनानन्तरं । पूर्णचन्द्राननस्य तद्वत्सर्वसंतापहरस्य । पादाप्रसारणादिनियमयुक्तावा ।४९॥ लब्धमानैःश्रा महात्मनः महामतेः । रामस्य । लोकेविषये संश्रियत्वं। | सबहुमानैः । पुरालयैः नानानगरवासिभिः। उपोपवि कीदृशं । आत्मनः स्वस्यशोकापनुदं उत्पातादिभयनि- टैः राजवचनश्रवणादरेणमन्दंमन्दसमीपंप्रानैः । नृपैः वर्तकं । सम्यप्रियत्वं । बुबुधे अनुसंदधावित्यर्थः मानवैश्चवृतोनृपतिः भगवान् माहात्म्यवान् ॥४३॥एवमनुसंधानप्रयोजनमाह-आत्मनइति । आस । सहस्रचक्षुः इन्द्रइव बभौ ॥ ५० ॥ इति श्रीगोविन्द नःप्रजानांचः श्रेयसे हितार्थाय । प्रियेणच प्रियायच राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने चतुर्यथैतृतीया। धर्मात्मा धर्मशीलः । धर्मेणप्राणिर सं | अः योध्याकाण्डव्याख्याने प्रथमः सर्गः ॥ १ रक्षकः । नृपः प्राप्तकालेनोपलक्षितःसन् । भक्त्या प्रीत्या । त्वरितवान् प्राप्तकालत्वं स्वस्यवृद्धत्वं रामयौ ति० पुरालयैः राजसेवार्थसदाऽयोध्यास्थितैः ॥ ५ इतिप्रथमस्सर्गः ॥ १ [ पा० ] १ ख. घ. च. श्रेयसाच. २ च. ग. प्राप्तकालेसधर्मात्मा. ड. छ. झ. ट. प्राप्तकालेस. ३ क. ङ. च. झ. ट. मेदिन्यां. ४ ख. ङ. छ. झ. ध. ट. पृथिवीपतिः. ५ अयं श्लोकः क. ख. घ-छ. झ. झ. ट. पुस्तकेषु तान्वेश्मेत्युत्तरश्लो कादनन्तरंदृश्यते. ६ क. घ. नराधिपं. ७ क, ख, घ–छ. ज. ट. परपुरार्दने, ८ च. ग. राज्ञा वितीर्थेषु. ९ के, संयतानृपाः व. रा. ३४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ द्वितीयः सर्गः ॥ २ ॥ दशरथेनसदस्यान्प्रतिस्वस्यजरासंभवाद्मेराज्यभारस्थापनेनविश्रमेच्छानिवेदनेतैस्तदङ्गीकरणम् ॥ १ ॥ पुनस्तेनतदभिः प्रायजिज्ञासयारामस्ययौवराज्याभिषेकीकारकारंणप्रभेतैस्तदुणानुवादपूर्वकसभिषेककरणप्रार्थना ॥ २ ॥ ततः परिषदं सर्वामामद्य वसुधाधिपः ॥ हितमुद्धर्षणं चैवमुवाच ग्रंथितं वचः ॥ १॥ डुन्दुभिस्खनकल्पेन गंभीरेणानुनादिना ॥ खरेण महता राजा जीमूत इव नादयन् ॥ २ ॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च ॥ उवाच रसयुक्तेन खरेण नृपतिनृपान् ॥ ३ ॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् । पूर्वकैर्मम राजेन्द्रेः सुतर्वेत्परिपालितम् ॥ ४ ॥ सोहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रेः पॅरिपालितम् । श्रेयसा योर्तुकामोसि सुखार्हमखिलं जगत् ॥ ५॥ मद्याप्याचरितं पूवैः पन्थानमनुगच्छता । प्रजा नित्यमनित्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥ इदं शरीरं कृत्रस्य लोकस्य चरता हितम् ॥ पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ॥ ७ ॥ प्राप्य वर्षसहस्राणि बहून्यायैषि जीवतः। जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८॥ राजप्रभावर्जुष्टां हि दुर्वहामजितेन्द्रियैः । परिश्रान्तोसि लोकस्य वीं धर्मधुरं वहन् ॥ ९॥ अथरामाभिषेकस्यसर्वसंमतत्वदर्शयतिद्वितीये- | योतृकामयत्रइति योतुकामः। अस्मि ‘हुंकाममनसो ततइत्यादि । ततःराजादि निवेशानन्तरं । परिषदं पौ- रपि” इतिमकारलोपः। योक्तुमिच्छामीत्यर्थः ॥ ५॥ रजानपदसमूहं । आमट्य अभिमुखीकृत्य । हितं श्रे- | ननुभवत्कृतंपालनमेवास्माकंभ्यइत्यत्राह-मयापीति । यस्करं । उद्धर्षणं उत्कूलहर्षजनकं । प्रथितं प्रकटार्थ । | पूर्वैः राजभिः। आचरितं क्षुण्णं। पन्थानं मर्यादां । एवं वक्ष्यमाणरीत्या ।। १ । प्रथितमुवाचेत्युक्तविशद- | अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूके यति-दुन्दुभिस्वनकल्पेनेति। दुन्दुभिस्वनकल्पेन भे- | ण । मयापि प्रजाः यथाशक्त्यभिरक्षिताः । यथाश स्वनसदृशेन । ईषदसमाप्तौकल्पप्प्रत्ययः । गंभीरेण | क्तीतिविनयोक्तिः ॥ ६ ॥ तर्हादानीमपितथैवरक्ष्य गंभीरार्थेन । अनुनदिना दिशःप्रतिध्वनयता । स्वरे- | तामित्यत्राह--इदमिति । कृत्नस्यलोकस्य जनस्य । ण महतास्वरेण नादयन् । जीमूतइव मेघइवस्थितः। | हितं चरता कुर्वता । मया । इदं शरीरं । भवतांप्र: राजा उवाच । पुनःस्वरःकीदृशः। राजलक्षणयुक्तेन प्र- | त्यसँहीतिभावः। पाण्डुरस्यातपत्रस्य श्वेतस्यछत्रस्य । भावानुरूपेण । कान्तेन मृदुना । रसयुक्तेन माधुर्यवता | छायायांजरितं संजातजरंकृतं । जरापयेन्तमेक ॥ २–३ ॥ स्वकृतराज्यपरिपालनस्यपूर्वकृतपालना- | च्छत्रतयापराक्रमनिधिभूत्वा मयानियमेन लोकहि दविशेषसूचयन्नाह-विदितमिति । अन्तेइतिकरणं- | तमाचरितमित्यर्थः ॥ ७ ॥ तर्हिसंप्रतिकिंकर्तव्यः द्रष्टव्यं । उत्तमं विपुलं। मे एतद्राज्यं । ममपूर्वकैः पू- | मित्यत्राह-प्राप्येति । बहूनि वर्षसहस्राणि षष्टिवर्ष वैः। राजेन्द्रेः रघुप्रभृतिभिः। सुतवत्परिपालितं अतिप्रे- | सहस्रपरिमितानि । आयूषि । प्राप्य जीवतः क्रमेण म्णासुरक्षितं । इत्येतद्भवतांविदितं । “क्तस्यचवर्तमाने’ | जीर्णस्यास्यशरीरस्य । विश्रान्ति राज्यभाराद्विरतिं । इतिषष्टी । भवद्भिर्विदितमित्यर्थः ॥४। । अस्तुततःकि- | अभिरोचये इच्छामि । एतेनययातिवद्विषयचापलेनन मित्यत्राह-सोहमिति । सः तद्वंश्यः। अहं । इक्ष्वाकु- | राज्याद्विरम्यतइतिदर्शतं ॥ ८ । इतःपरंराज्यवहना- भिः इक्ष्वाकुवंश्यैः। सर्वैर्नरेन्दैः परिपालितं अतएवमु- | शक्तौनिमित्तमाह -राजेति । राजप्रभावैः शैौर्यादि- खाह अखिलं जगत् राज्यं । श्रेयसा सुखेन । अधुनापि | भिः। जुष्टां सेवितुमर्ह। अजितेन्द्रियैः विषयपरैः । शि० हितं सर्वोपकारकं ॥ १ ॥ ति० अनिद्रेण स्खसुखनिरपेक्षेण ॥ ६ ॥ [ पा० ] १ घ. प्रश्रितंवचः २ घ, ङ, झ. ट. दुन्दुभिखर. ३ घ. च. छ. झ. ध. ट. प्रतिपालितम्. ४ घ. च. छ. झ. ज. ट. प्रतिपालितम्. ५ घ–छ. झ. ज . ट. योक्तुमिच्छमि. ६. क. मयाचाचरितं. ७ ग, ज मतन्द्रेण. ८ क, लोकस्यकृनस्य, ९ घ. विश्राममभिरोचये. १० च, छ, झ. ज. ट, जुष्टांच सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ११ सोहं विश्रममिच्छामि भृत्रं कृत्वा प्रजाहिते । सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ १०॥ अनुजातो हि मां सवैगुणैज्येष्ठो ममात्मजः॥ पुरंदरसमो वीर्यं रामः परपुरंजयः ॥ ११ ॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतांवरम् ॥ यौवर्ज्ये नियोक्तासि प्रीतेः पुरुषपुङ्गवम् ॥ १२ ॥ अनुरूपः स वै नाथो लक्ष्मीवांच्क्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यानाथवत्तरम् ॥ १३ ॥ दुर्वहां तादृशप्रभावरहितैर्वोदुमशक्यां । गुर्विं बहुसा- | क्ष्मिवर्धनः’ इत्युक्तं । यद्वा अनुरूपत्वेहेतुः-लक्ष्म धननिर्वाह्यां । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं । | णाग्रजइति । लक्ष्मणइवसर्वत्रस्खाश्रितेप्रेमशालीत्यर्थः ।। वहन्नहं परिश्रान्तोस्मि ॥ ९॥ विवक्षितमर्थदर्शयति अथवा अनुरूपइत्यादि नित्यानपायिन्यालक्ष्म्यावि –सइति । सः एवंश्रान्तोऽहं । प्रजाहिते प्रजारक्षण- | शिष्टः परिजनपर्यन्तोरामः सर्वस्यनिरुपाधिकःशेषं । विषये । पुत्रं कृत्वा नियम्य । सन्निकृष्टान् अन्तरङ्गदशरथस्तुराज्यपालनोपाधिकशेषी । वैइतिश्रुत्यादिप्र - | भूतान् । इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । |सिद्भिद्योतयति । दासभूताःस्वतःसवेह्यमानःपर अनुमान्य कृतानुमतिकान्कृत्वा। मानयतेर्यन्तालयम्। | मामनः” इत्याद्युक्तेः । तस्यनिरुपाधिकशेषित्वेनिमित्त विश्रमं श्रान्ति निवृत्तिमिच्छामि ॥ १० ॥ कस्तेपुत्रो | माह—त्रैलोक्यमिति । त्रयोलोकाएवत्रैलोक्यं। चतु यौवराज्येनियोज्योऽभिमतस्तत्राह-अनुजातइति। वी- | वीर्णादित्वात्स्वार्थेष्य । त्रैलोक्यमपि येननाथेन नाथ `विषये पुरन्दरसमः इन्द्रतुल्यः। तौल्यमेवाह -परे- | वत्तरं अतिशयेननाथवत् । रामस्यरक्षकत्वावलोकने षां शत्रुणां पुराणि जयति स्वाधीनीकरोतीति परपुरं- । कियन्मात्रंत्रैलोक्यमितिभातीत्यर्थः । अथवा अनेन जयः। असंज्ञायामपिजेःखजार्षः। रामः रामनामकः। । श्लोकेनरामस्यपरत्वमुच्यते । सः रामः। अनुरूपोनाथः ममज्येष्ठआमजःसर्वैर्गुणैः शौर्यादिभिः। मामनुजातः । सहजशेषीजगतः । अन्येतुकर्मानुगुणतयौपाधिकाः । ‘अनुर्लक्षणे’ इत्यनुःकर्मप्रवचनीयः । तद्योगान्मामि- | अनुकूलंरूपंयस्यसोनुरूपः । ‘‘समःसमविभक्ताङ्गः तिद्वितीया । मदृणान्सर्वाननुप्राप्यजातइत्यर्थः । ननु | चन्द्रकान्ताननं” इत्याद्युक्तनिरुपमसौन्दर्यशालिदिव्य ‘मत्तभ्रगुणवत्तरः। अपरिमेयैश्वलोकेलोकोत्तरैर्गुणैः” । मङ्गलविग्रहइत्यर्थः । अनुकूलंखरूपंयस्यासावनुरूपः । इतिपूर्वमुक्तं कथमिदानीमनुजातोहिमांसजैर्गुणैरित्यु- शतगुणितोत्तरक्रमेणनिरतिशयशाशिरस्कतयाऽभ्य च्यते पुरन्दरसमइतिच उच्यते ‘‘अन्यामध्यस्थचिन्ता- | स्यमानानन्दरूपइत्यर्थः । ‘‘आनन्दोत्रदो' तिद्युक्तं । हिविमभ्यधिकोदया" इतिन्यायेनपौरमुखेनरामस्य | अनुगतंरूपंयस्यासावनुरूपः सर्वव्यापीत्यर्थः। अनुरू- सर्वाभ्यधिकगुणतांवाचयितुमेवमुक्तमितिध्येयं । अत | पः अनुप्रविष्टचराचरादिकशरीरः। सर्वशरीरीत्यर्थः । एववक्ष्यति- ‘बह्वोनृपकल्याणगुणाःपुत्रस्यसन्तते’ अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्तर्याम्यर्चा इति ।।११॥ तं स्वगुणतुल्यगुणं। धर्मभृतां धार्मिकाणां। वताररूपेणनानावतारशालीत्यर्थः । अनुरूपः ओः वरं पुरुषपुङ्गवं पुष्येणनक्षत्रेणयुक्तं चन्द्रमिवस्थितं तद्- | रुद्रस्य रूपं शरीरं तद्विलक्षणशरीरः । “वपुर्विरूपाक्ष- दत्युज्ज्वलं। यद्वा पुष्यनक्षत्रेभिषेककरणात्पुष्येणचन्द्र- | मलक्ष्यजन्मतादिगंबरत्वेननिवेदितंवसु” इत्याद्युक्तरू मिवेत्युक्तं। यौवराज्येनियोक्तास्मि । यद्वा चन्द्रमिवस्थितं | पविलक्षणरूपः । पुण्डरीकाक्षत्वादियुक्तः। उस्वरूप तं श्वःपुष्येण यौवराज्येनियोक्तास्मीत्यर्थः ॥१२॥ दश- | भिन्नइतित्रिमूर्तिसाम्यंचनिरस्यते । बीनां पक्षिणां ना- रथवचनंवाल्मीकिस्तत्वज्ञतयालाघते—अनुरूपइति। थो विनाथः हंसः। तत्संबन्धीवैनाथः। अण्यादिवृद्धिः। सः रामः । अनुरूपः अनुगुणः । नाथः लोकस्येतिशेषः। | हंसवाहनःचतुर्मुखः । तत्सहितः सवैनाथः। नामि- अनुरूपत्वेहेतुः-लक्ष्मीवानिति। अपरिच्छिन्नतेजस्क | पद्मस्थलस्थितचतुर्मुखइन त्यर्थः। वैनाथो गरुडवाहनो- इत्यर्थः । तत्रापिहेतुःलक्ष्मीवानिति -यक्ष्मणामजइति । ळक्ष्मणोल- वा । नाथत्वेहेतुः-~। नित्ययोगेमतुप् । ती० अनुज्ञाप्येतिपाठेअनुज्ञांकारयित्वेत्यर्थः ॥ १० ॥ [ पा७ ] १ . . झ. अ. ट. विश्राममिच्छामि. २ क. रामंझ. ३ . . च. छ, इ. अ. . गेंदोः ४ च. ज. राज्येनयोकास्मि. ५ डछ३–. सवोनाथो. . . झ. प्रातःपुरुषपुङ्गवम् • ६ क ख. ग. ड. घ. सवोराजा १२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम् ॥ गतलेशो भविष्यामि सुते तसिनिवेश्य वै ॥ १४ ॥ यंदीदं मेऽनुरूपार्थे मया साधु सुमत्रितम् ॥ भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥१५॥ चैद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् । अन्या मध्यस्थचिंन्ता हि विमर्दाभ्यधिकोदया ॥१६ इति ब्रुवन्तं बुदिताः प्रत्यनन्दनृपा नृपम् । वृष्टिमन्तं भैहामेघं नर्दन्त इव बर्हिणः ॥ १७ ॥ स्निग्धोऽनुनादी संजज्ञे तैत्र हर्षसमीरितः। जनौघोङ्गुष्टसंनादो विमानं कंपयन्निव ॥ १८ ॥ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ॥ ब्राह्मणा जैनमुख्याश्च पौरजानपदैः सह ॥ १९ ॥ सॅमेत्य मत्रयित्वा तु समतांगतबुद्धयः ॥ ऊचुश्च मनसा ज्ञात्वा वृद्धं दर्शाउँथं नृपम् ॥ २० ॥ ‘ीश्चतेलक्ष्मीश्चपत्न्यौ। अप्रमेयंहितत्तेजोयस्यसाजन- | यतामित्यत्राह-यद्यपीति । एषारामाभिषेकविषया कात्मजा । वेदान्तास्तत्वचिन्तांमुरभिदुरसियत्पादचि- | प्रीतिर्यद्यप्यस्ति तथाप्यन्यद्धितमस्तिचेचिन्त्यतां । ननु तैस्तरन्ति” । पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमा- | कस्त्वत्तोधिकशीत्यत्राह---अन्यैति । मध्यस्थाना राग इ-लक्ष्मणाग्रजइति । लक्ष्मणशब्दः कैङ्कर्यपरमात्रो- द्वेषरहितानां । चिन्ता विचारः । अन्या अन्यादृशी । पलक्षणार्थः । अग्रजइतितन्निरूप्यत्वोक्तया | आश्रितपा- | स्वमात्रचिन्तातोविलक्षणा । तदेव वैलक्षण्यमाह-वि- रतख्यमुक्तं। ननुकथमयमनुरूपोनाथः ब्रह्मरुद्रादयोपि- | मद्भ्यधिकोदयेति । विमर्देन पूर्वापरपक्षसंघर्षणेनहे हिसन्तिनाथा इत्यत्राह--त्रैलोक्यमपीति । कृतकम- तुना । अभ्यधिकोदया अधिकार्थप्रादुर्भावाहि ।।१६। कृतकंकृतकाकृतकमित्युक्तंसमस्तंजगदित्यर्थः । येनन्ना- | इति पूर्वोक्तप्रकारेण । ब्रुवन्तं नृपं दशरथं। नृपाः थेननाथवदित्यनेनेन्द्रादिव्यावृत्तिः । तरपात्रह्मरुद्रादि- | परिषद्गताराजानः । वृष्टिमन्तं वर्धकं । महामेघं नर्द व्यावृत्तिः । तन्नाथत्वस्यैतन्मूलत्वात् । ‘युगकोटिसह- | न्तः केकांकुर्वन्तः । बर्हिणइव मयूराइव। मुदिताः स्राणिविष्णुमाराध्यपद्मभूः । पुनस्त्रैलोक्यधातृत्वंप्राप्त- | सन्तः प्रत्यनन्दन् प्राशंसन् ॥ १७ । तत्र सभायां । वानितिशुश्रुम । महादेवःसर्वमेधेमहमाहुत्वामानंदे स्निग्धः स्नेहाभिव्यञ्जकः । अनुनादी प्रतिध्व वदेवोबभूव’ इत्यादिस्मृतयस्तत्रमानं । त्रैलोक्यंनाथ- | निकारी । जनौघोडुष्टः जनसमूहोत्पादितः । सन्नादः वत्तरंरक्ष्यापेक्षयारक्षकत्वराधिकेत्यर्थः ।। १३ । इमां । समीचीनशब्द । विमानं तदास्थानमण्टपविमानं । मयाचिरकालधृतां महीं । तस्मिन् ज्येष्ठे । सुते निवे- | कंपयन्निव संजज्ञे । नकेवलंराजानएव सर्वेपिजनास्त श्य महीपालभारंनिक्षिप्येत्यर्थः । अनेन तन्निवेशरूपे- च्छूत्वासंतुष्टाइत्यर्थः । १८ ॥ तस्येत्यादिश्लोकद्वयमे- ण। श्रेयसाच महीमेवंसद्यःसंयोज्य । गतक्छेशः गत | कॉन्वयं । ब्राह्मणाः वसिष्ठाद्याः। जनमुख्याः राजा राज्यभरणक्लेशः। भविष्यामि । रामाभिषेकस्यहुंफले | नश्च । पौरैर्नागरिकैः जानपदैश्च । समेत्य संयुज्य मह्याःश्रेयो ममविश्रान्तिश्चैतिभावः । १४ । इदं रा- | मत्रयित्वा युक्तायुक्तंविचार्य । धर्मार्थविदुषः स्वस्य माभिषेकरूपकार्य। मे राज्यभरणभ्रान्तस्यवृद्धस्यमम वार्धकेयुवराजस्थापनंधर्मः प्रजानामर्थसाधनंचेति यद्यनुरूपार्थे उचितप्रयोजनकंचेत् । मयावासाधुसुम- जानतः । तस्य दशरथस्य । भावं वचनमूलतत्पये । श्रितंयदि । सम्यविचार्यारब्धेचेदित्यर्थः । तदाभवन्तः | सर्वशः सर्वप्रकारेण । देशकालेङ्गितादिभिः। आज्ञाय मे मखं । अनुसन्यन्तां अनुमतिंकुर्वन्तु । इदंमेअनु- | आसमन्ताज्ज्ञात्वा । समतां साम्यं गताः बुद्धयो येषां कूलार्थचेत्कथंवान्यत्करवाणि ॥ १५॥ यत्तेप्रियंतत्क्रि- | ते तथोक्ताः । ऐकमत्यंप्राप्ताःसन्तःमनसाच ज्ञात्वा ति० मेदिनीकंपयन्निव । अनुनादः सामन्तकृतहर्षजवाक्यप्रतिध्वनिः संजज्ञे । सभायामितिशेषः । जनौघानामुद्धृष्टेनश ब्देनसन्संभवन्नादःप्रतिध्वनिः । पृथिवींकंपयन्निवसंजज्ञे । बहिरितिशेषः ॥ १८ ॥ [ पा० ] १ ङ. च. छ. झ. ट. संयोक्ष्येऽहमिमांक. ब. संयोज्यचमहीमिमाम्. ख. संयोज्याहमिमांमहीम्. ग. घ. ज. संयोज्यैवमहीमिमाम्. २ क-ट. यदिदं. ३ घ. भवन्तोप्यनुमन्यन्त ४ ख. यथेषाममच. ५ क~छ. झ. ट. चिन्तातुः ६ घ. नृपात्मजम्. ७ ध. च. यथामेघं. ८ ख. ग. नृत्यन्तइख. ९५ क. घ–छ. झ. अ. ट. निग्धोनुनादःग. निग्धोविनादः १० ङ. च. छ. झ. ज. ट. ततोहर्ष, ११ ङ. झ. मेदिनीकंपयन्निव. १२. खः माज्ञायतवतः १३ क-झ, बलमुख्याश्च १४ छ. ट. समेत्यतेमत्रयिखा. ङ. झ, तेमन्त्रयितुं. १५ क. ग. ज्ञाखा. १६ ख. दशरथैवचः सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३ ५) अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव । स रामं युवराजानमभिषिञ्चख घूर्थिवम् ॥ २१ इच्छामो हि महाबाहुं रघुवीरं महाबलम् ॥ गजेन महताऽऽयान्तं रामं मैत्रावृताननम् ॥ २२ ॥ प्रत्येकंस्वस्वहृदयेननिश्चित्य । शृङ्नृपं वक्ष्यमाणवच | नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैवशेषिणोभोग्यतया नाहे शरथं ऊचुः॥ १९-२०॥ वृद्धेनूपमितिकविना | तद्विप्रवासनानिवर्तनेनस्वशेषरीकं। महबाहुं बाहुब सूचितमर्थदर्शयन्ति-अनेकेति । हेपार्थिव त्वं अनेक| लस्यालक्ष्याखल्वियं। ‘‘शक्तस्त्रैलोक्यमप्येकः’ इति । वर्षसाहस्रः सहस्राण्येवसाहस्राणि। स्वार्थेअण् । अने- | नकेवलंकोसलराज्यं लङ्कराज्यमपिरक्षितुंशक्तिरस्ति । कानिवसाहस्राणियस्य सतथा। वृद्धोसीतिविशेषणम- | महाबाहुं आयताश्चइति ‘‘ आजानुबाहुश्च ” इतिच हिम्नाअतिवृद्धोसीतिगम्यते सः त। दृशवृद्धत्वं । पा- | महापुरुषलक्षणदर्शनेननज्ञायतेकिं । विभूतिद्वयनिर्वा र्थिवं पृथिवीशासनाई । युवराजानं युवराजं । समा- | हकबहुःखलु । महाबाहुं ‘बाहुच्छायामवष्टभ्य’इति सान्तस्यानित्यत्वान्न ५ राजाहस्सखिभ्यः ” इतिटच्। | छायास्मद्रक्षणे नपर्याप्ताकिं।‘‘ ररक्षधर्मेणबलेनचैब ' अभिषिञ्चस्व।यथारामोयुवराजोभवतितथाऽभिषिञ्चे- | इतिधर्मबलमप्यस्तीत्याहु-रघुवीरं ‘दीनान्दानेनराघ त्यर्थः । २१। ननुरक्षकेमयिविद्यमाने किमर्थरामाभि- | वः ” इतिप्रसिद्धःखछ।‘‘ नृशंस्यंपरोधर्म ’ इति- घेकोऽपेक्ष्यतइत्याशङ्कायां नहिवयं रक्षणार्थतमपेक्षामहे | परेषामप्युपदेशपर्यन्तंखलुरक्षणं । रघुवीरं रघ्वपेक्ष- किंतुसौन्दर्यविशेषानुभवार्थमित्याहुः-इच्छामइति । इ- | यास्यैवधर्मिष्ठताज्ञायतेखलु। घुप्रतेक्षुधातेस्यमरणेत च्छामइति बहुवचनेन सर्वेषामिच्छावैषम्याभावउक्तः। | वपापंनभवतीत्युक्तेतूष्णींस्थितवान् । अयंतु “ ‘ अप्य महाबाहुमिति‘‘आयताश्वसुवृत्ताश्च ’इत्युक्तरीत्या सह- | हंजीवितंजह्यां ॐ इतिखक्तवान् । महाबलं मनो जबाहुसौन्दर्ये तत्कालाङ्गुशाकर्षणादिव्यापारविशेष- | बलयुक्तं।‘‘नहिप्रतिज्ञांसंश्रुत्य, नत्यजेयं, एतद्रतंमम श्रोच्यते । इच्छामः अभिषेकपट्टबन्धादियुक्ततयास्थितं | इतिवक्ष्यति । गजेन महतायान्तं गजेनत्वयाद्त्तकि द्रष्टुमिच्छामः । इच्छामात्रसस्माकं कार्यनिर्वहणं भव- | रीटपट्टबन्धादियुक्तःशत्रुजयेनागच्छतिचेत्तदाज्ञायते । दधीनं। इच्छामः अस्माकमिच्छावर्तते « श्रेयांसि- | गजेननरथादिना “ॐ मत्तमातङ्गगामिनं ” इतितद्रमः बहुविन्नानि ” इति एवंविधश्रेयोस्माभिर्लभ्यतेकिं। इ- | नोपमानगतिमता । महता अत्युन्नतेन । सर्वशक्तिमता। च्छामः अभिषेकःसिध्यतुवानवा इच्छा निष्प्रतिब- | आयान्तं महावीथीमध्येप्रतिगृहङ्गणमायान्तं । एकः न्धा । सुन्दरवस्तुदर्शनेइच्छाप्रवर्ततेखलु इच्छामः स्वादुनभुजीत” इतिपुत्रकलत्रादिभिः सहानुभवर सर्वप्रकारेणरक्षकत्वाद्वाचाप्रार्थयितुमशक्तामनसाइ| समास्वादयामः । रामं सौन्दर्यगुणैः सकलमनोरञ्ज च्छामः । भवदभिप्रायज्ञानेनइदानीमिच्छामइतिव- | कं । छत्रावृताननं दृष्टिदोषपरिहारायान्तरङ्गणछत्रेणा दामः । केषांचिदस्तिनकेषांचिदितिन किंतुसर्वेइच्छा- । वृतमुखं दृश्याहरे मः । हि सर्वलोकप्रसिद्धंखलु जैनौघोहृष्टसंना लाषमुत्पाद्यन्ते । अन्तरङ्गसुहृद्भिर्वातातपपरिम्लान दोविमानकंपयन्निव ' इतिसर्वजनकोलाहलेनतव- ताशङ्कयाभूचक्रच्छत्रेणाच्छादितमुर खपङ्कजं । छत्रावृ गृहंविश्लिष्टबन्धंखलु । अकामयतमेदिनी त्वयिनिर्वा- { ताननं । “ “ एकच्छत्रांमहाभुले : इतिलक्षणशास्रक- हकेसत्येवभूमिःस्वयंवरंकृतवतीखलु । त्वयिकरग्रहं थितसमवृत्तविशालोत्तमाङ्गत्वव्यञ्जकेन निरङ्कशप्रशा- कुर्वतिरामकामनानयुक्तेतिध्वन्यते । कामुकीनांनम- | सनवशीकृतनिखिलभूपालवलयतानिरूपकेणछत्रेणपा- यदाखलु । लोकपालोपमं विष्णुसदृशं। अतएववृ- ण्डुरेण परभागभावमापन्नेन नितरांप्रकाशितेन्दीवरस- तवतीभूमिः । मेदिनी मधुकैटभवसाविस्रगन्धेनोपह- | दृशमुखं । विशदीकृतमुक्तं । रघुवीरमितिगजस्कन्धा ता “ सर्वगन्धः ” इति । रामसौगन्ध्येनवासयितुम- | वस्थानसूचितवीर्यविशेषउच्यते । महाबलं मत्तमात कामयत । कर्णीरचन्दनादिकमिवस्खशेषकोटौकृतवती । ङ्गमपितृणीकृत्यगमनसमर्थ। महागजेनशत्रुजयेनाया शि० रामंयुवराजानं अभिषिञ्चख युवराजत्वेनाभिषेकंकारयेत्यर्थः। संज्ञापूर्वकविधेरनित्यत्वात्परस्मैपदाभावः । खेतिभिन्नपदं। आत्मीयेत्यर्थः । स्वसौपार्थिवश्वेतिकर्मधारयोवा ॥ २१ ॥ [ पा० ] १ ग. घ. ज. धार्मिकम्. क. ख. च. छ. झ. ध. पार्थिव. २ क. छत्रताननम्. १४ [ अयोध्याकाण्डम् २ । इतुि तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ॥ अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ॥ राजानः संशयोऽयं मे किमिदं द्वैत तत्वतः ॥ २४ ॥ कथं नु यि धर्मेण पृथिवीमनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराजं मैमात्मजम् ॥ २५ ते तमूचुर्महीमानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुंत्रस्य सन्ति ते ॥ २६ ॥ गुणान्गुणवतो देव देवकल्पस्य धीमतः । प्रियार्जुनन्दनान्कृत्स्नान्प्रवक्ष्यामोद्य ताञ्शृणु ॥ २७ ॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः इक्ष्वाकुभ्योपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ २८॥ न्तंगच्छन्तमित्यनुभवसाक्षिकःसुषमाविशेषःसूच्यते नजन्मसिद्धत्वोत्क्रयागुणानांस्वाभाविकत्वमुक्तं । क रामं स्वसौन्दर्येणगजमलंकुर्वाणमिवस्थितं । छत्रावृता- | ल्याणाः अखिलहेयप्रत्यनीका । आश्रयसंबन्धेनशुभी ननं वनप्रभामण्डलेनेवछत्रावरणेनजनितसौन्दर्यं । भूतावा “गुणाःसत्यज्ञानप्रभृतयउतत्वद्भक्ततयाशुभीभू एतैरभिषेकानन्तरभाविभिर्वशेषणैरभिषेकःकर्तब्यइति । यंयाताः स्वाभाविकान व्यञ्जनावृत्याम्नायेंते ॥ २२॥ इति पूर्वोक्तप्रकारेण । वधिकातिशयासद्वयेयकल्याणगुणगणः ” इतियामु तद्वचनं तेषांपौरादीनांवचनं । श्रुत्वा । तद्वचनभङ्गयैव नाचा २६ ॥ केतेगुणाइत्याका तेषांमनःप्रियं मनस्संतोषं । जानन्नप्यजानन्निवजि- ङ्कायांतान्वक्तृप्रति जानीते-गुणानिति। हेदेव हेराजन्। ज्ञासुः तन्मुखेनैवज्ञातुमिच्छुः। इदं वक्ष्यमाणं । वच- गुणवतः प्रशस्तबहुगुणकस्य । देवकल्पस्य देवतुल्यस्य नमब्रवीत् ॥ २३ ॥ हेराजानः मेवचनंश्रुत्वैव नतुपू- | धीमतः रामस्य । प्रियान् इष्टान् । आनन्दनान् प्रीति परंपर्यालोच्य । राघवं रामं । पतिं राजानं । इच्छ- जनकान् । तान प्रसिद्धान् । कृत्स्नन् गुणान् । अद्य थेतियत् । अयं मेसंशयः संशयहेतुः। विधेयापेक्ष- प्राप्तकाले। श्रुणु प्रवक्ष्यामः । गुणवतोगुणानित्यने यापुंल्लिङ्गता । संशयप्रकारमाह--किमिदमिति । इदं नगुणानामनारोषितत्वेनस्वाभाविकत्वमुक्तं । देवकल्प राघवाभिषेकप्रार्थनं । किं किंनिमित्तकं । इति तत्वतो- स्येत्यनेनगुणानांसंभावितत्वं। धीमतइत्यनेनगुणानांम अत्रनिमित्तंयाथातथ्येन कथयतेत्यर्थः ॥ २४ ॥ ध्येज्ञानस्यप्राधान्यमुक्तं । ब्राह्मणाआगतावसिष्ठोप्याग पुनःसंशयं विशिनष्टि-कथमिति । मयिधर्मेणपृथिवी- | तइत्यत्रवसिष्ठस्येव प्रियानित्यनेनकल्याणत्वं आनन्द मनुशासति भवन्तोममात्मजं अतिमुग्धेयुवराजं द्रष्टुंक- नानित्यनेननिरतिशयत्वं कृत्नानित्यनेनासंख्येयत्वंच थमिच्छन्ति । मयिचिरंस्वमुखनिरभिलाषतयाराज्यप | विवक्षितं । एतावत्पर्यन्तंकिमर्थेनोक्तमित्यपेक्षायांभव रिपालनजागरूके तिष्ठतिममापत्यं पतिमभिलषथ प्रश्नकालएवास्मदुक्तेरवसरइत्यवेत्यनेन सूचयन्ति कोवामेपराधइतिभावः २५ नतेकश्चिदपराधः | प्रवक्ष्यामइतिप्रवचनोत या भगवद्रुणोपदेशेधिकारि किंतुतवपुत्रस्यगुणानामपराधइत्याहुः-तइति ते | तारतम्यंनास्ति अजानताजानभ्यः श्रोतव्यमेवेतिसू राजानः। पौरजानपदैःसह पण्डितपामराविशेषेणस- चितं । ण्वित्यनेनरामणश्रवणेनिरतिशयानन्दम बैंऐकमत्यंप्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुण- नोभविष्यसि कथंचिन्मनःसंस्तभ्यश्रोतव्यमित्यु प्राहिणंदशरथं ऊचुः ॥ २७ दिव्यैः अमानुषेः। गुणैः शौर्यवीर्यादिभिः तोक्ता । तेपुत्रस्य बहवःकल्याणागुणास्सन्ति तवतुनृ शक्रसमः इन्द्रसमः। सत्यपराक्रमः अमोघविक्रमः परिपालनमेकोगुणइतिभावः। रा मप्रशंसयातस्यासूया माभूदिति तेपुत्रस्येत्युक्तं। तदतिशयस्सर्वोपित्वत्संबन इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः। सर्वेभ्योतिरिक्तः सम कृतइतिभावः। गुणा इतिबहुवचनेनैवबहुत्वेसिऽपिब- | धिकः। “अतिरिक्तःसमधिकः” इत्यमरः । शौर्या हवइत्युक्त्याअसद्वयेयगुणत्वमुक्तं । पुत्रस्यगुणाइत्यने- | दिभिरितिशेषः राज्ञोमनःप्रीणनायसंबोधयन्ति तनि० उपक्रान्तकायैसम्यग्जातं राजलोकएवखरतइत्यतहः तंपैगोपयन् तैरेववाचयितव्यमितिमनसिकृत्वाह--कथ २५ [ पा° ] १ क. ज. तेषांराजा. २ ङ. च. छ. झ. ट. तदिदंचैत ३ ड. छ. झ. ट. र्महात्मानः५ च. छ. झ. च, ट. कल्याणगुणाः. ६ छ. झ. ट. सन्तिसुतस्यते. ७ ज. नानन्ददान् ख, नानन्दजननान् महाबल। ४ ड. छ. झ. ट. सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १५ रामः सत्पुरुषो लोके सत्यधर्मपरायणः । सा धर्मश्चापि श्रिया सह ॥ २९ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ॥ बुद्ध्या बृहस्पतेस्तुल्यो वीर्यं साक्षाच्छचीपतेः ॥३०॥ धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः । क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः॥ ३२ ॥ प्रियवादी च भूतानां सत्यवादी च राघवः ॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥ विशांपतइति । विशां प्रजानां पते ॥२८॥ लकेराम ‘ननूयात्सत्यमप्रियं’ इतिस्मरणात्। भूतानां भवन एवसत्पुरुषः रिपूणामपिवत्सलइत्यर्थः सत्यधर्मा- | मात्रोपाधिकानांसर्वेषांजनानां सत्यवादी ‘‘सत्यंतृ वेवपरायणं परमागतिर्यस्यसः सत्यधर्मपरायणः यात्” इतिविहितसत्यवचनः चकारेणप्रियमष्य सत्यधमैकनिरतइत्यर्थः । किंच धर्मः श्रिया तत्फल सत्यंनवतीत्यवधार्यते । यद्वा सत्यमितिपरलोकहि भूतयासंपदासह । रामात् साक्षात् अव्यवधानेन | तमुच्यते “सत्येनलोकाञ्जयति” इतिप्रयोगानुसा विनिघूत्तः निष्पन्नः धर्मार्थयोरितरनिरपेक्षतया- | रात् । प्रियवचनस्यनिषिद्धसाधारणत्वाददृष्टविरोधि २९ रामनिष्ठगुणसमुदायस्यै- | प्रियंनवतीत्यर्थः राघवः रघुराक्षससंवादादिषु कत्रासंभवादेकैकगुणयोगेनचन्द्रादीन्दृष्टान्तयन्ति- | प्रियसत्यवचनंप्रसिद्धमितिकुलागतोधर्मइत्य थेः। एता प्रजेति । प्रजासुखत्वे प्रजानांसुखकरत्वे । चन्द्रस्य | दृशज्ञानवत्त्वंपुस्तकनिरीक्षणादिना पण्डितंमन्यतया तुल्यः। क्षमागुणविषये वसुधायाः भूमेः तुल्यः वा नभवतीत्याह--बहुश्रुतानामिति । बहुभ्यआचा बुख्या बुद्ध्यसाधारणधर्मेण बृहस्पतेस्तुल्यः। वीरेंयैभ्योबहुभिःशास्त्रैर्बहुधाबहुप्रकारेण श्रुतं येषामस्ती विषये शचीपतेः साक्षात् तुल्यः ‘साक्षात्प्रत्यक्ष- | तितेषां । वृद्धानां शीलवयोवृद्धानां । ब्राह्मणानां उ तुल्ययोः’ इत्यमरः धर्म सामान्यविशेष- | क्तलक्षणेषुक्षत्रियेषुसत्स्वपित्राह्मणानेवज्ञानार्थमुपास्त रूपमशेषं जानातीतिधर्मज्ञः । सत्याअमोघा सन्धा- | इत्यर्थः।प्रियवादी ग्रीष्मघर्मसंतप्तस्थलेप्रवर्षावलाहकः प्रतिज्ञा यस्यासौसत्यसन्धः । “सन्धाप्रतिज्ञामर्यादा" | इवसुशीतलंवचनंवक्तीत्यर्थ थेः । इत्यमरः । शीलवान् शीलंहिनाम महतोमन्दैः सहनै न्तःपुरस्य मातापित्रादीनां वसिष्ठादीनांवा नेत्याह रन्ध्रयेणसंश्लेषः तद्वान् । अनसूयकः गुणेषुदोषा- | भूतानां सत्तायोगिसकलपदार्थानांच प्रियवादी विष्करणमसूया तद्रहितः । बहुत्रीहौकपू । क्षान्तः किंसर्वत्रप्रियमेववति नेत्याह-सत्यवादी भूतहिता क्षमावान् । क्षमाऽनाश्रितापराधसहिष्णुत्वं। क्षमेरू- | दृष्टार्थवचनइत्यर्थः । प्रियहितवादीतिभावः। किमिदं दित्वात्पक्षेने । नकेवलंसहिष्णुरपराधिषु सान्त्व- | विरुद्धंद्यमघटितघटनासामर्यादित्यपेक्षायां नतथा यिता कुपितान्दुःखितांश्चप्रतिसान्त्ववादी । श्लक्ष्णः | किंतु कुळप्रभावादित्याह-राघवइति । एवंविधगुणः प्रियंवदः । `समौश्लक्ष्णप्रियंवदौ" इत्यमरः। कृतज्ञः | किंसगह्ववर्तते नेत्याह---बह्विति । संभावितगुणैरतृप्त स्वल्पमपिसकृत्कृतमुपकारंबहुतयाजानन्नित्यः । वि सन्पुनरप्यतिशयायज्ञानिनांप्राङ्गणंगत्वातिष्ठतीत्यर्थः जितेन्द्रियः विषयचापलरहितः ३१ सर्व चित्तस्थैर्यंनाम अति :सारमादद्यात्पुष्येभ्यइवषट्पदः” इत्युक्तरीत्या बहु । सदा भञ्यः ब्राह्मणानां ‘‘सावि कुशल: आश्रिताधीनोवा ॥ ३२ ॥ प्रियवादी “सत्यं भृयाभियंयान्नयासयमभेियं" इत्युक्तरीयाप्रिय- | ययाविमुक्तये” इत्युक्तवविद्यनिष्ठानां । नतु “वि- प्रियवादीच चकारोऽवद्यन्याशिल्पनैपुणम्” इत्युक्तान्यविद्यानिष्टानाम् । धारणार्थः। प्रियवायेव नतुसत्यमष्यप्रियंवदतीत्यर्थः। उपासिता तबृहगत्वाऽनुवर्तयिता । नतुखगृधेतानानी ती० अनसूयकः नविद्यतेअसूयाअन्यविषयिणीयस्यसः । उत्तरत्र नविद्यतेअसूयास्खविषयिणी अन्यक्कृतायस्यसतथोकइति नपुनरुक्तिः ३१ ॥ शि७ बहुश्रुतादित्रयाणां उपासिता सत्कारकारी ॥ ३३ [ पा° ] १ क. सत्यधर्मपराक्रमः छ, छ, झ, ठ, सत्यस्सत्यपरायणः यः त्यर्थः १६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेनास्येहातुला कीर्तिर्रशस्तेजश्च वर्धते । देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४॥ सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ॥ गान्धर्वं च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥ कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ द्विजैरभिविनीतश्च श्रेष्ठंधमार्थनैपुणैः ॥ ३६ ॥ पैदा व्रजति संग्रामं ग्रामाथै नगरस्य वा ॥ गत्वा सौमित्रिसहितो नैविजित्य निवर्तते ॥ ३७ ॥ संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ॥ पौरान्स्खजनवन्नित्यं कुशलं परिपृच्छति ॥ ३८ ॥ पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥ निखिलेनानृपूर्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥ शुश्रूषन्ते च वः शिष्याः केचित्कर्मसु दंशिताः॥ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।।४०॥ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः । उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः । स्मितपूर्वाभिभाषी च धर्मे सर्वात्मना श्रितः ॥ ४२ ॥ सम्यग्योक्ता श्रेयसां च नै विगृह्यकथारुचिः ॥ उत्तरोलॅरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥ यश्रोता ॥३३॥ वृद्धोपासनसिद्धान्गुणानाह--तेनेति । | मरः ४० सत्पुरुषसंभावितगुणानभिधायराम तेन समृद्धोपासनेन । कीर्तिः औदार्यादिगुणनिमित्ता- | स्यसाधारणगुणानाह-व्यसनेष्विति । मनुष्याणां दि प्रथा । यशः पराक्रमादिनिबन्धनाप्रथा । यद्वा कीर्तिः | व्यान्तःपुरस्थितमातृप्रभृतीनांनभवति किंतुमनुष्याणां प्रथा । यशः तत्कारणबलादानादिकं । तेजः परा- | आढ्यदरिद्रद्विजादितारतम्यानादरेणमनुष्यजात्याक्रा- भिभवनसामये ॥ ३४॥ विद्याव्रतस्नातः ‘वेदम- | न्तानां । व्यसनेषु अल्पानल्पविचारमन्तरेणव्यस धीत्यस्नायात्” इतिस्मृतिप्रक्रिययानि खिलवेदाध्यय- | नपदार्थेषु । भृशं व्यसनवतोयादृशैतादृशंन किंतुप नव्रताचरणानन्तरभाविनानकर्मयुक्तः । सम्यक् गुरु- | झमग्नगजइवस्वमाहात्म्यानुगुणंयावत्सत्ताकंच दुःखि कुलवासाद्यङ्गसहिततयासाङ्गवेदवित् । “शिक्षाघ्या- | भवति । नतुदिनक्रमेणविस्मरति । इदंदुःखंमत्परि करणंछन्दोनिरुक्तंज्यौतिषतथा । कल्पश्चेतिव्याह- | पालनवैगुण्येनखल्वागतमितिनितरांदुःखितोभवति । तानिवेदाङ्गानिमनीषिभिः ” इत्युक्ताङ्गसहितवेदार्थ- | ‘हीरेषातुममातुळा” इतिवक्ष्यति । उत्सवेषु पुत्रज ज्ञः। यथावत् यथासंप्रदायं । गान्धर्वेच संगीतशा- | ननादिषु । सर्वेषु पुत्रीजननाद्यनादरविरहेणद्वारि तेपि । सामगानोपयुक्तत्वादितिभावः ॥ ३५ ॥ | चूतकिसलयमालाबन्धनमुपधीकृत्यप्रवृत्तेष्वित्यर्थः । कल्याणाभिजनः परिशुद्धोभयवंशः । साधुः स्वयंप- | पितेव पुत्रादीनांपुत्राद्युत्सवेषुयःपितुःपरितोषोजायते रिशुद्धः । अदीनात्मा क्षोभहेतुष्वष्यक्षोभ्यान्तःकरणः। | सद्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः धर्मार्थनैपुणैः धर्मार्थप्रतिपादनकुशलैः । स्वार्थेऽण्प्त- | पण्डितानांस्खोत्तारकत्वनिमित्तश्च । एवमुभयविधपरि त्ययः। श्रेष्वैः अभिजनविद्यावृत्तयुक्तैः। अभिविनीतः | तोषोरामस्याप्यस्ति ‘प्रनृत्यन्तिपितामहाः। यचेको- सर्वतः सुशिक्षितः ॥ ३६ ॥ ग्रामार्थइत्यत्र ग्रामेत्य- | पिगयांव्रजेत्" इतिवत् । ‘‘मनुष्याणांसहस्त्रेषुकश्चि विभक्तिकनिर्देशः । ग्रामस्यनगरस्यवार्थे प्रयोजनेनि- | द्यततिसिद्धये । बहुजन्मसहस्रान्ते दिष्टयायस्तुप्रपद्यते मित्ते । नाविजित्य निवर्ततइत्यभिधानात् रामस्यसुबा- | इतिप्रत्याशासंभवात् । अत्रपरिशब्दोवीप्सायांवर्तते । हुमारीचविषयेजेतृत्ववदन्यत्रापिशत्रुविषयेजेतृत्वमभू- | अत्रापिभृशमित्यनुवर्तते ॥ ४१ ॥ सत्यवादी अति दित्यवगम्यते ।।३७–३८॥ कुशलप्रश्नप्रकारमाह - | सङ्कटावस्थायामपिसत्यवचनशीलः । सवमनाधर्म पुत्रेष्विति । प्रेष्यः भृत्यः । निखिलेन कात्स्न्येन । श्रितः अतिदुर्घटदशायामपिधर्मेनत्यजतीत्यर्थः ॥४२॥ आनुपूर्यात् प्रधानक्रमेण । पृच्छतीत्यनुषज्यते ॥३९॥ [श्रेयसांसम्यग्योक्ता संपादकः । नविगृह्यकथारुचिः दंशिताः सन्नद्धाः ‘‘सन्नद्धोवर्मितःसज्जोदंशितः” इत्य | ‘नविगृह्यकथांकुर्यात्” इतिनिषिद्धयोर्जल्पवितण्डयो ति० देवासुरमनुष्याणामितिनिर्धारणेषी ॥ ३४ ॥ ति० नविगृह्यकथारुचिः विग्रहोवृथाकलहस्तंकृखाजल्पवितण्डादिकथा [ पा० ] १ क. महाद्युतिः. २ घ यदाभजति. ३ ख नोऽविजित्य. ४ ङ. झ. ब. ट. नुपूर्णेच५ क. ङ. च. ड. द. कच्चिद्भैषुदंशिताः, झ, ठ, कुञ्चिद्वर्मसु. ज. काचित्कर्मसु. ६ ख, नविरुद्धकथारुचिः, झ. नविगढीकृथा. ५ ख. युक्लीनां सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७ सुधूरायतताम्राक्षः साक्षाद्विष्णुरिव खयम् । रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥ प्रजापालनतत्वज्ञो नरागोर्पहतेन्द्रियः शक्तस्त्रैलोक्यमैप्येको भोक्छं किंनु महीमिमाम् ॥ ४५ ॥ नास्य क्रोधः प्रसादश्च निरर्थास्ति कदाचन ॥ हैंन्येव निर्माद्वैध्यानवध्ये न च कुष्यति ॥ ४६ ॥ युनक्त्यथैः प्रहृष्टश्च तैमसौ यत्र तुष्यति ॥ ४७ ॥ शून्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैनृणाम् ॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ४८ ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ ४९ ॥ वत्सः श्रेयसि जातस्ते दिष्टयाऽसौ तेव राघव ॥ दिया पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥५०॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ देवासुरमनुष्येषु सँगन्धर्वोरगेषु च ॥ ५१ ॥ औशंसते जनः सर्वो राष्ट्र पुरवरे तथा ।। औभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ ५२ ॥ स्त्रियो वृद्धस्तरुण्यश्च सायं प्रातः समाहिताः ॥ सर्वान्देवान्नमस्यन्ति रामस्यार्थे पेंशखिनः ॥५३ ॥ र्निवृत्तरागः। निवृत्तरागत्वंकिमवक्तृत्वानेत्याह-उत्त | कगुणैर्युक्तः । मारीचः मरीचेःपुत्रः । काश्यपः कश्य- रेति ॥ ४३ ॥ उक्तकल्याणगुणानुरूपाकारसौभाग्य- | पगोत्रः ॥ ५० ॥ श्लोकद्वयमेकान्वयं । देवासुरमनु- माह--सुधूरिति । शूरस्यभावःशौर्यं । तच्चमरण- | व्येषुसवजनः राष्ट्रे इतरराष्ट्रे । पुरवरे इतरपुरवरेच । निर्भयत्वं । “रोमरणनिर्भयात्” इतिवचनात् । वर्तमानोजनः । आभ्यन्तरः अन्तःपुरचारीजनः । वीर्य स्वयमविकृतःसन्परान्विविधमीरयतिविद्रावय | पौरजानपदः स्वपुरस्खजनपदस्थोजनश्च । विदिता तीतिवीरः तस्यभावोवीर्यं । दुष्प्रवेशचक्रव्यूहादिवि- | मनः प्रसिद्धशीलस्य । रामस्य बलादिकमाशंसते । शिष्टसैन्ययुक्तान्देवासुरानपियेनोत्साहेनाक्रमति सप- | प्रार्थयते । मनुष्यशब्दोत्रदेवादिसाहचर्यादृषिवचनः राक्रमः ॥ ४४ ॥ ‘रामोराज्यमुपासित्वाः इत्युक्त-५१-५२। स्त्रियः अतिगंभीरतयास्खहृदयंव्यक्तमना- रीत्याप्रजापालनतत्वज्ञः । नरागोपहतेन्द्रियः। इन्द्रि- विष्कुर्वन्त्यः। वृद्धाः करणपाटवरहिताः । अत्यलसत- यचापलरहितइति नसमासः। भोक्तुं पालयितुं ।४५। यासर्वत्रानादरंकुर्वन्त्यः । तरुण्यः यौवनमदान्धतया नियमात् नियमेन । वध्यान् शास्त्रतोवध्यान् । हन्त्येव। विवेकशून्याः । सायंप्रातरित्युपलक्षणं । त्रिसन्ध्य- अवध्ये शास्त्रतोऽवध्येविषये ॥ ४६ ॥ यत्र यस्मिन्पु- | मित्यर्थः । तेनमङ्गलाशासनकालनियमोक्तिः । समा रुषे। तुष्यति । तं तुष्टोसौ । अर्थः अभिलषितपदार्थः। हिताः सावधानाः । अनेनरामगुणगृहीततयास्वार- युनक्ति योजयति ॥ ४७ ॥ शान्तैः शमप्रधानैः । सिकप्रेमकत्वेनसमनस्कत्वमुक्तं । सर्वान्देवानिति प्रेम सर्वप्रजानां कान्तैः काम्यमानैः । सर्वजनभोग्यैरि- कलुषिततयान्यूनाधिकविभागमन्तरेणलौकिकवैदिक त्यर्थः । अतएव प्रीतिसंजननैः । दान्तइतिपाठे यम- | विभागमन्तरेणच नमस्यन्तीति रामरक्ष्यानेवदेवात्रा नियमादिरूपतपःक्लेशसहः । ‘तपःक्लेशसहोदन्तः ” | मरक्षकान्मन्यन्तइतिप्रेमान्ध्यकाष्ठादर्शिता। रामस्यार्थे इत्यमरः । दीप्तः ग्रीष्मादिकालिकः ॥ ४८ ॥ मेदिनी । रामस्यबलारोग्यादिप्रयोजनसिद्धयैवस्वप्रयोजनंनान्त- मेदिनीस्थजनता ॥ ४९ ॥ तव दिष्टया भाग्येन । रीयकमितितस्यैवप्रयोजनमुद्दिश्य । यशस्विनः देव श्रेयसि श्रेयोनिमित्तं । वत्सः पुत्रोजातः । पुत्रगुणै- | तान्तरनमस्कारस्यरामप्रयोजनपर्यवसितत्वात् रामफ़े- र्युक्तः पुन्नाम्नोनरकात्रायतइतिव्युत्पत्तिसिद्धपितृतार- मपारवश्येनकृतत्वाच्च स्वरूपविरुद्धदेवतान्तरभजन रुचिर्यथाप्राकृतस्तथानेत्यर्थः ॥ ४३ ॥ ति० असौतेवत्सःदिष्ट्या अस्मद्भाग्येन । श्रेयसि प्रजारक्षणरूपेसमर्थाजातः । किंच असौ राघवः । तवदिष्टथा भाग्येन मरीचिप्रजापतेःपुत्रःकश्यपइवपुत्रगुणैर्युक्तोजातइत्यर्थ र्थः ॥ ५० ॥ इतिद्वितीयस्सर्गः ॥ २ ॥ [ पा० ] १ क-ट. पालनसंयुक्तो. २ क. ख. झ. ट. पहितेन्द्रियः. ३२ क-~ट. मप्येषः. ४ क. घञ्छ• झ. म. ट. हन्येष. ५ ख. द्वध्यमवध्ये. ड. च.छ.झ. ब. ट. डध्यानवध्येषुनकुप्यति. ग. दूर्यदेषखड्कुप्यति. ख. यस्यैषखलुकुप्यति क. ति. ६ ख. मनसायत्रतुष्यति ७ ङ. च. छ. ट. दान्तैः ८ ख. गुणैर्विराजते. ९ झ. तवराघवः १० क. गन्धर्वेणूरगेषुच. ११ क, ख. आशंसन्तेजनास्सर्वे. १२ क-घ. च. छ. ज, अभ्यन्तरश्च, १३ च. झ. अ. ट. मनखिनः वा. रा. ३५ १८ [ अयोध्याकाण्डम् २ तेषामायाचितं देव त्वत्प्रसादात्समृद्धताम् ॥ ५४ ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् । पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५५॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ दशरथेनवसितृप्रतिरामस्ययौवराज्याभिषेकसंभारसंभरणनिवेदनेतेनसुमन्नादीन्प्रतितन्निदेशकरणम् ॥ १ ॥ ततोदशरथेन स्वज्ञयासुमन्त्रानीतंरामंप्रतियौवराज्याभिषेकनिश्चयनिवेदनपूर्वकंहितोपदेशः ॥ २ ॥ रामसुहृद्भिःकौसल्यांप्रतिपुत्रस्ययौव राज्यप्राप्तिरूपप्रियवृत्तान्तनिवेदनम् ॥ ३ ॥ रामेणहितोपदेशप्रहणानन्तरं दशरथाभिवादनपूर्वकं स्वगृहगमनम् ॥ ४ ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः । प्रतिगृह्यब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥ अहोसि परमप्रीतः प्रभावश्च मम ॥ यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २॥ इति द्वैत्यच्ये ताद्राजा ब्राह्मणानिदमब्रवीत् । वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः । यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् । शनैस्तसिन्प्रशन्ते च जनघोषे जनाधिपः । वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ५॥ रूपमयशोनास्तीत्यर्थः ॥ ५३ ॥ आयाचितं रामा | मजलीनांप्रतिग्रहः ॥ १ ॥ अहोस्मीतिसन्धिरार्षः भिषेकरूपाभिमतार्थप्रार्थनं । समृद्ध्यतां सफलंभवतु |॥ २॥ राजा दशरथः । इति पूर्वोक्तरीत्या । तान् ॥ ५४ ॥ इन्दीवरश्याममिति समुदायशोभोक्ता । । प्रार्थनापरान् । ब्राह्मणान् । अभ्यर्थं मधुरवचनैःसं- सर्वशत्रुनिबर्हणमिति सौन्दर्यातिशयदर्शनमग्न- | मान्यं । तेषामेवोपश्रुण्वतां तेषुउपष्टवत्सुसत्स्वेव । चित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । प३यामः । वसिष्ठंवामदेवंचेदमब्रवीत् ॥ ३ ॥ अभिषेकविषयनि द्रक्ष्यामः । `वर्तमानसामीप्येवर्तमानवद्वा” इतिभ- | रतिशयादरेणतदुचितकालंप्रशंसति-चैत्रइति। चैत्रः विष्यदर्थेलट् ॥ ५५ ॥ देवेतिसंबुद्धिः । देवदेवः । यथेतरेभ्यःप्रधानभूतोरामःतथामासान्तरेभ्योयंमा विष्णुः तत्सदृशमितिवा । निविष्टं दत्तावधानमि | सः । श्रीमान् यथासर्वसुखावहत्वाद्रामःसर्वेषांराजा त्यर्थः। उदारजुष्टं औदार्ययुक्तं । भावप्रधानोनिर्दे- | तथासर्वसुखकरत्वादसौसर्वमासानांराजा। अयंमासः शः । उदारैर्जुष्टंसेवितमितिवा ॥ ५६ ॥ इति श्रीगो- | अभिषेकमनोरथसमयएवसन्निहितः। अयंमासः अव विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबरा- | तारहेतुरेवाभिषेकहेतुः। पुण्यः रमणीयः पुण्यवर्ध ख्याने अयोध्याकाण्डव्याख्याने द्वितीयःसर्गः ॥ २॥ | नोवा । पुष्पितकाननः अस्मत्प्रयत्नालंकृतनगरवैल- क्षण्येनस्वयमेवालंकृतवनः । यद्वा रामस्यकनककिरीट- एवं - निश्चिताभिषेकस्यसंभारसंभरणप्रवृत्तिस्तृती- | धारणसमये स्वयंकुसुममुकुटधारीवनप्रदेशोजातः४॥ ये । प्रगृहीतानि प्रकर्षेणगृहीतानि । शिरसिबद्धानी- । वसिष्ठशब्दोवामदेवस्याप्युपलक्षणपरः । वसिष्ठंवाम- त्यर्थः । अजलिरूपाणिपद्मानि अजलिपझानि । देवमितिद्वयोःप्रस्तुतत्वात् । एवंव्यादिश्यविश्रौतावि अञ्जलीनांपद्ममुकुळाकारत्वादत्रयपद्मशब्दःपद्ममुकु- | त्युपरिवक्ष्यमाणत्वाच । प्राधान्याद्वसिष्ठस्योपादानं । लपरः। प्रतिगृह्य वीक्षणवचनप्रत्यजलिभिर्यथायोग- | जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः [ पा० ] १ छ. छ. झ. तेषांतयाचितं. २ ख. प्रियमिदं३ ख. धातुलोमहान्. ४ झ. इतिप्रत्यर्चितान्. ५ ख. ग. प्रशान्तेतु. ६ क, च. ज. नराधिपः सर्गः ३ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १९ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदद्य भगवन्सर्वमाज्ञापयितुमर्हसि ॥ ६ ॥ तच्छुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः॥ आदिदेशाग्रतो राज्ञः स्थितान्युक्तान्कृताञ्जलीन् ॥७॥ सुवर्णादीनि रत्नानि बलीन्सचषधीरपि ॥ शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ॥ ८ ॥ अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ नृतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ ९ ॥ चामरव्यजंने वेते ध्वजं छत्रं च पाण्डुरम् ॥ शतं च शातकुंभानां कुंभानामग्निवर्चसाम् ॥ १० ॥ हिरण्युद्वीजमृषभं समग्रं व्याघ्रचर्म च ॥ उपस्थापयत प्रातरर्रयगारं महीपतेः ॥ ११ ॥ यच्चान्यत्किचिदेष्टव्यं तत्सर्वमुपकरष्यताम् ॥ १२ अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनस्रग्भिरर्यन्तां धूपैश्च घ्राणहारिभिः ॥ १३ ॥ प्रशस्तमेनं गुणवद्दधि क्षीरोपसेचनम् ॥ द्विजानां शैतसाहस्त्रे यत्प्रकाममलं भवेत् ॥ १४ ॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ॥ घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥१५॥ सूर्येऽभ्युदितमात्रे श्वो भविता खस्तिवाचनम् ॥ ब्राह्मणाश्च निमज्यन्तां कल्प्यन्तामासनानि च । आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १६ सर्वे च तालँवचरा गणिकाश्च खलंकृताः॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १७ ॥ देवायतनचैत्येषु सैनभक्षाः सदक्षिणाः॥ उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥१८॥ b फलितइत्येवंरूपः ॥ ५ ॥ सपरिच्छदं सोपकरणं विषयसप्तमी । अलं पर्याप्तं । अलंभूषणपर्याप्तिश ६॥ युक्तान् राजकार्यनियुक्तान् सुमत्रादीनधिका- | क्तिवारणवाचकं’ इत्यमरः । शतसाहस्रविषयेप्रकामं रिणइतियावत् ॥ ७ ॥ बलीन् उपहारान् । ‘करो- | अत्यर्थं । पर्याप्तं प्राशस्त्यादिगुणविशिष्टं । यदन्नंभवे पहारयो:पॅसिबलिः” इत्यमरः । ओषधयः त्रीहिमु- | तत्संपाद्यतामित्यर्थः ॥ १४ ॥ द्विजमुख्यानां द्विज दादयः । शुक्छमाल्यश्चेतिलिङ्गव्यत्ययआर्षः । पृथक् | मुख्येभ्यः । सत्कृत्यदीयतां तदन्नमितिशेषः । पुष्क पृथक्पात्रगृहीते । मधुसर्पिषी क्षौद्रधृते ।।८। अहतानि | लाः संपूर्णाः ॥ १५ ॥ सूर्यअभ्युदितमात्रे सूर्योदया ‘ईषद्धौतनवंवेतंसदर्शयन्नधारितं। अहतंतद्विजानीया- | नन्तरमेव । श्वः परेद्युः । स्वस्तिवाचनंभविता । दैवपित्र्येचकर्मणि’’ इत्युक्तजळप्रक्षालनादिगुणयुक्ता- | तथैत्राह्मणाश्वनिमत्रयन्तां आहूयन्तां । आसनानि नि ॥९॥ चामरव्यजने चामररूपव्यजने । शातकुं- | तेषामितिशेषः। आबध्यन्तां प्रतिगृहमितिशेषः ॥१६। भानां सौवर्णानां ॥ १०॥ हिरण्यश्रुङ्ग हिरण्यालंकृत- | तालैरवचरन्तिजीवन्तीतितालावचराः नर्तकादयः । शृङ्ग। समग्रं संपूर्णावयवं । उपस्थापयत प्रापयत । अ | कक्ष्यांद्वितीयामिति । अन्तःकक्ष्यायामभिषेकप्रवृत्ते- श्यगारं अग्निहोत्रगृहं ॥११॥ अन्यत् गन्धपुष्पादिकं। | तत्रचत्राह्मणैर्वस्तव्यत्वादितिभावः ॥ १७ ॥ देवाय एष्टव्यं अपेक्षणीयं ॥ १२ ॥ अन्तःपुरस्य राजगृ- | तनचैत्येषु देवगृहेषु चतुष्पथेषुचेत्यर्थः । अन्नभश्वैःस हस्य । सर्वस्यनगरस्यद्वाराणि सर्वाणिनगुरद्वाराणी- | हवर्तन्तइतिसान्नभक्षाः । अन्नमोदकहस्ताइतियावत् । त्यर्थः । घ्राणहारिभिः घ्राणद्वारापुरुषाकर्षकैः ॥१३॥ | माल्यप्रदानयोग्याः माल्ययोग्याः। मध्यमपद्यापि सहस्रमेवसाहतुं । शतसाहस्रशब्दोपरिमितवचनः ।। समासः माल्यार्थसाधनानि । पृथक्पृथगिति । देवा ति० अहतानि सदशानि तदानीमेवतन्तुवाययन्त्रादुद्धृतानि ॥ ९ ॥ ति० शतसाहतुं शतसाहनंप्रति ॥ १४ ॥ ती० वैत्ये षु रध्यवृक्षेषुच । ति० माल्ययोग्याः मालामर्हतीतिमाल्यमर्चनंतयोग्याःगन्धपुष्पादयः । देवायतनचैत्ययोःपृथक्पृथगुपस्थापयि [ पा° ] १ ख. ग. ज. भगवान्सर्व. २ . छ. झ. . मुनिसत्तमः ३ क. . इ-. छलमाल्यानि. ४ क. . . ङ. चतुरङ्गबलचव. ५ ङ. छ. झ. ट. व्यजनेचोभे. घ. व्यजनेचैव. ६ क. च. छ. ज. म. जंवृषभं. ७ . चछ. झ. रम्यगारे. ट रम्यागारे. कघअरम्यागारं . . . . ज. . . ८ इदमर्घ ङछ. झपुस्तकेषु उपस्थापयतेत्यर्धात्पूर्वदृश्यते. ९ क. मNधृतवत्. घ. ज. विधिवत्. १० क ख. ङ. च. छ. झ. झ. ट. शतसाहतुं. ११ घ. आविध्यतां१२ ख• तालवचनाःघ, ताल चतुराः. ङ. च. छ. झ. ज. तालापचराः१३ घ. ङ. झ. अ. श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ १ दीर्घसिबद्धा योधाश्च संनद्ध मृष्टवाससः । महाराजाङ्गणं सर्वं प्रविशन्तु महोदयम् ॥ १९॥ एवं व्यादिश्य विप्रैौ तौ क्रियास्तत्र पुंनिष्ठितौ । चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ २०॥ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् । यथोक्तंवचनं प्रीतौ हर्षेर्युक्तौ द्विजर्षभौ ॥ २१ ॥ ततः सुमन्त्रं द्युतिमात्राजा वचनमब्रवीत् । रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २२ ॥ स तथेति प्रतिज्ञाय सुमखो राजशासनात् ॥ रीमं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २३ ॥ अथ तत्र सैमासीनास्तदा दशरथं नृप ॥ प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः॥२४॥ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ॥ उपासांचक्रिरे सर्वे तं देवं इव वासवम् ॥२५॥ तेषां मध्ये स राजर्षिर्मरुतामिव वासवः । प्रासादस्थो रैथगतं ददर्शायान्तमारमजम् ॥ २६ ॥ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् । दीर्घबाहुं महासत्वं मत्तमातङ्गगामिनम् ॥ २७ ॥ चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २८ ॥ यतनचैत्ययोरितिशेषः । ब्राह्मणैर्देवताःपूजनीयाइ- | भोगस्स्रोतःप्रावण्यवेषसौन्दर्येषु गन्धर्वराजौपम्यं । न त्यर्थः । । १८॥ दीर्घासिबद्धाः बद्धदीर्घसयः। ‘प्रह- | केवलंभोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह रणाथभ्यःपरोनष्ठासप्तम्याभवतः ” इतिनिष्टायाःपर- | लोकेविख्यातपौरुषं। पौरुषोपयुक्तसंहननवत्त्वमाह- निपातः । महनुयोरामाभिषेकरूपाभ्युदयोयस्मिन्तं । दीर्घबाहुमिति । नकेवलंशिरीषपुष्पसुकुमारबाहुत्वेना महोदयं ॥ १९ ॥ विप्रौ वसिष्ठवामदेवौ । क्रियाः | न्तस्सारराहित्यमित्याह-महासत्वमिति । तदनुगु- पुरोहितकर्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञा- | णगतिविशेषमाह-मत्तमातङ्गगामिनमिति । सगर्व प्य । यच्छेषं दासीपरिजनाद्यनयनं तदपि पार्थिवाय | सलीलगमनंमदालसगमनंवाविवक्षितं ।२७। चन्द्र राज्ञे । निवेद्य चक्रतुः २० अथ जगत्पतिं रा कान्ताननं चन्द्राननमित्युक्तेष्याह्रदकत्वादिसिद्धेर्निर जानं । अभिगम्य यथोक्तवचनं उक्तवचनमनति- | तिशयाह्वादकत्वद्योतयितुंकान्तशब्दः। चन्द्रकान्ता क्रम्य । कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतोहर्षेः। | ननमितिविग्रहः। अनेनावयवशोभावत्त्वमुक्तं । रामं मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारोहर्षेः । तद्यु- | विग्रहगुणैःस्वरूपगुणैश्चरमयन्तं । समुदायशोभाव क्तौ । पूर्वश्लोकेनिवेद्येत्यनेनशेषसंपादनविषयनिवेदन- | त्वमाह-अतीवप्रियदर्शनमिति । निरन्तरदर्शनेपि मुक्तं अनृतामितिपूवोंक्तसकलसिद्धिविषयमितिनपुन- | प्रतिक्षणंनवनवीभूतदर्शनं । रूपौदार्यगुणैः रूपं वि रुक्तिः ॥ २१ ॥ कृतात्मा सुशिक्षितबुद्धिः । शी- | ग्रहः। औदार्यं अनुभवितृभ्योनुभवदानं । ‘‘यआ नागमनहेतुरय त्माजीवेषंतौबुद्धौ” इत्यमरः । मदा बलदा” इतिश्रुतेः । गुण्यतेसदानुसन्धीयतइति । ॥ २२–२३ ॥ अथ सुमत्रनिर्गमनानन्तरं । तत्र | गुणः । ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु प्रासादे । समासीनाः सम्यगुपविष्टाः । प्राच्याइ- | इतिनिघण्टुः । तेनसदानुसन्धीयमानंसौशील्यमुच्य त्यादौ ‘चुप्राञ्’ इत्यादिनायदाद्यः शैषिकाभवार्थाः। | ते । अहोमहानयमस्सादृशेषुक्षुद्रेष्वप्यतिसंश्लेषेणवर्त- म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्दःप्रदेशवा- | तइतिसर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिन ची। प्राच्येत्यादिनाशैलान्तवासिनइत्यन्तेन मूलभृत्य | चित्तानामपि किमुतस्त्रीणामितिभावः । यद्वा पुंशब्दे श्रेणिसुहृद्विषदाटविकमितिषद्विधबलोपास्यत्वं सार्व- | नस्त्रीपुंससाधारणमासमात्रमुच्यते । ‘पुमानेकोव्य- भौमचिह्नमुक्तं २४-२६ ॥ गन्धर्वराजप्रतिमं | वस्थितः” इति श्रीविष्णुपुराणेप्रयोगात् । तेनसुरनर तव्याः ॥ १८ ॥ ति० दीर्घाअसयोयेषांतेबद्धगोधाचर्माणश्चेतिद्वन्द्वः ॥ १९ ॥ ति० कृतात्मा धर्मेषुकृतबुद्धिः ॥ २२ ॥ ति० गन्धर्वराजप्रतिमखं सौन्दर्यवत्त्वेनसुखरखेनच ॥ २७ ॥ [ पा० ] १ झ. दीर्घासिबद्धगोधाश्व २ ङ. झ. राजाङ्गणंऽराः. ३ ङ, झ. विश्रौतु. ४ क. ख. ङ. च. छ. झ. ज. विनि छित. ५ ख. यथोक्तवचनं. ६ ख. ग. हर्षयुक्तं. ७ झ. ट. द्विजोत्तमौ. ८ क. च. राममामत्रयाञ्चक्रे. ९ ङ, झ. सहासीनाः १० क-छ. झ ले. म्लेच्छाश्चर्याश्च११ ङ, छ. झ. ट. देवावासवंयथां १२ ङ, छ. . ट. दशरथो. क, च, सः रथस्थतं. सर्गः ३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् २१ घर्माभितप्ताः पर्जन्यं हृदयन्तमिव प्रजाः नै ततर्प समायान्तं पश्यमानो नराधिपः ॥ २९ ॥ अवतार्य सैमत्रस्तं राघवं चन्दनोत्तमात् । पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥३० स तं कैलासशङ्गाभं प्रासादं नैरपुङ्गवः । आरुरोह नृपं द्रष्टुं सैह सूतेन राघवः ॥ ३१ ॥ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥ नाम खं श्रावयत्रामो ववन्दे चरणौ पितुः॥ ३२॥ तं दृष्ट्वा प्रणतं पाठं कृताञ्जलिपुटं नृपः। गृह्यजलौ समाकृष्य सखजे प्रियमात्मजम् ॥ ३३ तस्मै चाभ्युदितं सम्यङ्कणिकाञ्चनभूषितम् । दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३४ ॥ हुँदासनवरं प्राप्य व्यदीपयत राघवः । खयैव प्रभया मेरुपृदये विमलो रविः॥ ३५ ॥ तेन विभ्राजता तत्र सा सैभाऽभिव्यरोचत । विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३६ ॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ॥ अलंकृतमिवात्मानमादर्शतलसं स्थितम् ॥ ३७ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः॥ ३८ ॥ जेष्ठायामसि मे पत्यां सदृश्य सदृशः सुतः उत्पनस्त्वं गुणैर्णश्रेष्ठो मम रामात्मजः प्रियः ॥३९॥ यतस्तूंवैया प्रजाश्चेमाः वैगुणैरनुरञ्जिताः तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ४० ॥ तिर्यगादिभेदभिन्नानांस्त्रीपुंनपुंसकभेदभिन्नानांसर्वेषां । पवर्तीसावर्णिमेरुरुच्यते । उद्यश्चोत्तरवर्षस्थितसिद्धपु दृष्टिचित्तापहारउक्तः । वक्ष्यतिरामविरहेथावरजङ्ग- | रवासिजनापेक्षया इ मवस्तुमात्रंपरिम्लानमिति यद्वा पुंसामपिरामंप- | न्तेः आर्यभट्टीचप्रसिद्धा । ‘भूवृत्तपादेपूर्वस्यांयवकोटी इयतांस्त्रीभूत्वाऽहममुमनुभवेयमित्यभिलाषोभवति तिविश्रुता भद्राश्ववर्षेनगरीस्वर्णप्राकारतोरणा ।। या यथाहुः पावल्यापद्मपत्राक्ष्याःनयन्त्याजघ नंघ म्यायभाभारतवर्षलङ्कतद्वन्महपुरी। पश्चिमेकेतुमाला

त्रियोदृष्टवत्यस्ताःऍभावंमनसाययुः इति ख्येरोमकेतिचकीर्तिता ॥ उक्सिद्धपुरीनामकुरुवर्षप्र

२८ पश्यमानइतिनिर्निमेषदर्शनमुक्तं। नततर्पति तिष्ठिता।उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे। प्रतिक्षणमनुभवेपिनवनवप्रेमास्पदतयानतृप्तिरभूदित्य- |मध्याहेयवकोट्यांरोमकविषयेऽर्धरात्रीस्यात् । भारता र्थः ॥ २९ ॥ अवतार्थेति अवतारणंहस्तप्रदानादिना मध्योदयार्धरात्रांस्तुका -३१ । अभिप्रेत्य प्राप्य । प्रणतः “दण्डवत्प्र- | लान्कुर्यात्प्रदक्षिणं इति ॥ ३५ ॥ विभ्राजता प्रका णमेढूमावुपेत्यगुरुमन्वहं’ इत्युक्तप्रक्रिययादण्डवत्प्र- शमानेन । विमलप्रहनक्षत्रेतिदृष्टान्तबलेनदशरथवसि णतइत्यर्थः । स्वंनामश्रावयन् । ‘‘शनैतिब्राह्मणस्योक्तं । ऽादिभिरीषत्प्रकाशितत्वमवगम्यते ३६ । पश्य वनैतिक्षत्रियस्यच’’ इतिवचनाद्रामवर्माहमस्मिभोइति मानः पश्यन् । आदर्शतलसंस्थितमित्यनेनरामस्यमुख श्रावयन्नित्यर्थः ॥ ३२ अञ्जलौगृह्य अहिंप्रगृह्य। | नासिकाचरणादिसर्वावयवेनपितृसरूपत्वमावेदितं ‘सक्थिनिकणैवागृहीत्वा” इतिमहाभाष्यकारवचना ३७ ॥ सस्मितमितिक्रियाविशेषणं । आभाष्य रा त् अ' ३३ ॥। अभ्युदितं उ- मेतिसंबोध्य ।। ३८ रामस्यैवराज्याभिषेकार्हताम प्रतं ।। ३४ ॥ तदासनंस्वयैवप्रभया | भिव्यजयन्नाह-ज्येष्ठायामि ति । आसजस्सुतः - व्यदीपयत् । विमलोरविरुद्यमेतूंप्राप्येव । सूर्यस्यप्र- | रसस्सुतः ३९ ॥ पुष्ययोगेनेति “प्रकृत्यादिभ्यउप साक्षादभावादत्रमेरुशब्देनास्ताद्रिसमी- । स ह्यानं” इतितृतीया । पुष्येणचन्द्रमसोयोगःपुष्य ति० तेन सहेतिशेषः ॥ ३१ स० मेरुमेवं मेरुमिव ‘ववायथातथैवैवंसाम्ये” इत्यमरः ॥ ३५ ॥ ति० सभापि नकेव [ पा°] १ घ. नततर्ष. २ ङ. झ. झ. . सुमत्रज्ञ३ . च. स्यन्दनातदा: ४ ङछ. झ. रघुनन्दनः. ख. रखंपुङ्गवः५ . . झ. ट. सहसातेनराघवः. ६ च-ट. चाभ्युद्यतं. क. . चाभ्युदितंसौम्यं ख. चाभ्युदितंरम्यं. गः व. चाभ्युदितंदिव्यं. ७ ङ. छ. झ. तथासनवरं ८ ८ . ९ झ. सभापि. १० ङ. छ. झ. ट. सु ११ ख. . छ. झ. ट. गुणज्येष्ठो. घ. ज. गुणैश्श्रेष्ठः १२ ख–ङ, छ-ट. वयायतःप्रजा. क. च. वयाथथा. १३ क. च. अ खगुणेनाभिरजिताः ख. स्वगुणैरभिरञ्जिताः २२ श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ ४१ ॥ भूयो विन्यमथाग्र भव नित्यं जितेन्द्रियः ॥ कामक्रोधसमुत्थानि त्र्रजेथा व्यसनानि च ॥४२॥ परोक्षया वतमानो ह्या प्रत्यक्षया तथा ॥ अमात्यप्रभृतीः सर्वाः अँछुतीश्चानुरञ्जय ॥ ४३ ॥ कोष्ठागारायुधागारैः कृत्वा सनिचयान्बहून् ।। त्रैष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ ४४ ॥ तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः। तसावमपि चात्मानं नियम्यैवं समाचर ॥४५॥ तच्छुत्वा सुहृदस्तस्य रामस्य प्रैियंकारिणः । त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४६ ॥ सा हिरण्यं च गाश्चैव रतानि विविधानि च ॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥४७॥ अथाभिवाद्य राजानं रथमारुह्य राघवः ॥ ययौ खं धृतिमद्रेश्म जनौघेः प्रतिपूजितः ॥ ४८ ॥ ते चापि पौरा नृपतेर्वचस्तच्छुत्वा तदा लाभमिवेष्टमाशु ॥ नरेन्द्रमामध्य गृहाणि गत्वा देवान्समानैरभिग्रहष्टाः ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥३॥ योगः । तदुपलक्षितकालइत्यर्थः । पुष्यनक्षत्रयुक्ते दिव- | तान्तविचारेण । सहवर्तमानोभव । तथा प्रत्यक्षया सइत्यर्थः । ४० ॥ कामतः प्रकामं । गुणवति त्वयी- | नित्ययथाकालमास्थानमास्थाय स्वानुभवसिद्धयथोक्त- तिशेषः। यद्यपिभवान्सर्वगुणसंपन्नः तथापिपुत्रस्नेहा- । वृत्तान्तविचारोभव । अमात्यप्रभृतीःसर्वाःप्रकृतीः द्वतेकिंचिदुपदिशामीत्यर्थः ॥ ४१ । भूयोविनयं सा- | अमात्यसेनानीपुररक्षिणः पौरजानपदाःसर्वप्रजाश्च तिशयविनयं । कामक्रोधसमुत्थानिव्यसनानि ‘‘खी- | अनुरञ्जय ॥ ४३ । श्लोकद्वयमेकान्वयं । कोष्ठागा घृतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थसंदूषणंचे- | राणि अयुतनियुतादिसङ्कथधान्यराशिग्राहीणिकोष्ठरू सिराज्ञांख्यसनसप्तकं” इत्युक्तानिव्यसनानि । अर्थसं- | पतयानिर्मितान्यगाराणि। आयुधागाराणि समग्रनि दूषणं पित्रादिसञ्चितार्थस्यनाशनं । यद्वा “मृगयाऽ- | जबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैःसह क्षद्विांस्वापःपरिवादःखियोमदः। तौर्यत्रिकंवृथाध्वा- | सन्निचयान् निचीयन्तेएष्वितिनिचयाः नवरत्नहेम चकमज़ोदशकोगुणः” इत्येतानिकामजानि । “पैशुन्यं । रजतवस्त्राभरणादिसंपूर्णास्तत्तत्कोशाः । तान् तुष्टा साहसंदोहॐयसूयार्थदूषणं । वाग्दण्डयोश्चपारुष्यं | नुरक्तप्रकृतिरिति उक्तनिचयबलादितिशेषः । मित्राणि क्रोधजोपिगुणोष्टकःइत्युक्तानिक्रोधजानिचव्यसनानि | सामन्ताः । आत्मानं मनः ॥ ४४-४५ ॥ तत् ॥ ४२ ॥ अप्रत्यक्षयावृत्त्या तक्षप्रभृतिकर्मान्तिकानां | रामाभिषेकप्रस्तावनं ॥ ४६ ॥ प्रियाख्येभ्यः प्रियं परोक्षोभूत्वाऽधिकृतसुखेनयकार्याणिसंविधत्तेसापरो रामाभिषेकमाचक्षतइतिप्रियाख्याः । ‘चक्षिङःख्या क्षवृत्तिः । अव्यवधानेनामात्यादीन्ययावृत्त्यानुहु व्’ इति ख्यातादेशः ४७-४८ आनचुः रा माभिषेकविन्नवारणाय ॥ ४९ ॥ इति श्रीगोविन्दरा- तिसाप्रत्यक्षवृत्तिः । ताभ्यवर्तमानस्सन् अमात्यप्रभु जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो तीःसर्वा:प्रकृतीश्चानुरञ्जयेतिसंबन्धः। यद्वा परोक्षया ध्याकाण्डे तृतीयःसर्गः ॥ ३ चारमुखतःपरोक्षानुभवसिद्धया। वृत्त्या स्वपरराष्ट्रवु- लमासनमेव ॥ ३६ ॥ ति० इष्टाः खस्य अनुरक्तः खस्मिन् प्रकृतयःप्रजाः यस्य । तस्यमित्राण्यमूर्तलब्ध्वाअमराइवर्तलब्ध्वा नन्दन्ति ॥ ४४ ॥ इतितृतीयस्सर्गः ॥ ३ ॥ [ पा०] १ इ. झ. निर्णातोगुणवानिति. २ घः कामक्रोधसमृद्धानि. ३ ॐ, झ. थजस्खव्यसनानिच. ४ . छ. झ. ट. प्रजाश्चैवानुरञ्जयः ५ क. ङ. च. छ. झ. ब. ट. इष्टानुरक्त. घ. तुष्टोतुंरक्त ६ क. ङ. च. छ. झ. ब. ट. हा पुत्रत्वमात्मानं . ७ छ. प्रियकांक्षिणः ८ ङ. छ. झ. ट. शीघ्रमागत्य. ९ क. च. अ. साहिरण्यानि. १० घ. द्युतिमान्वेश्म ११ ष. छ. परिपूः जितः. १२ च. अ. मिवेष्टमारममः १३ क-घ. च. झ. रतिप्रहृष्टाः सर्गः ३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २३ चतुर्थः सर्गः ॥ ३ ॥ दशरथेनरात्रौदुस्खमदर्शनादभिषेकविन्नशझयापुनाराममानाय्य तंप्रतिभरतागमनात्पूर्वमेवाभिषेककालनिवेदनपूर्वकंसी तयासहरात्रावुपवासादिव्रताचरणचोदना ॥ १ ॥ दशरथाभ्यनुज्ञातेनरामेणकौसल्यान्तःपुरंप्रविश्यतदाशीवदुखीकरणपूर्वकं तत्रपूर्वमागतयासीतयासहस्त्रावासगमनम् ॥ २ ॥ गतेष्वथ नृपो भूयः पौरेषु सह मत्रिभिः। मत्रयित्वा ततश्चक्रे निश्चयज्ञः संनिश्चयम् ॥ १ ॥ श्व एव पुण्यों भविता वोऽभिषेच्यस्तु मे सुतः ॥ रामो रौजीघताम्राक्षो यौवैराज्य इति प्रभुः ॥२॥ अथान्तगृहमाविश्य राजा दशरथस्तदा ॥ सूतमामत्रयामास रामं पुनरिहानय ॥ ३ ॥ गैतिगृह्य स तद्वाक्यं सुतः पुनरुपाययौ ॥ रमस्य भवनं शीतुं राममानयितुं पुनः ॥ ४ ॥ द्वास्थैरावेदितं तस्य रामायागमनं पुनः ॥ श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥ प्रवेश्य चैनं वरितं रामो वचनमब्रवीत् । यदागमनकृत्यं ते भूयस्तवशेषतः ॥ ६ ॥ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति । श्रुत्वा प्रीमाणमत्र त्वं गमनायेतैराय वा ॥ ७ ॥ इति व्रतवचः श्रुत्वा मोऽथ त्वरयाऽन्वितः । प्रययौ राजभवनं पुनर्देष्टुं नरेश्वरम् ॥ ८ ॥ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः । प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥ प्रविशन्नेव च श्रीमात्राघवो भवनं पितुः॥ ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः ॥ १० ॥ प्रैणमन्तं सभृथाप्य तं परिष्वज्य भूमिपः । । प्रदिर्घय चासै रुचिरर्मासनं पुनरब्रवीत् ॥ ११ ॥ राम वृद्धोसि दीर्घायुर्मुक्ता भोगा भैयेप्सिताः । अनवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२ ॥ ११ १४ एवंपूर्वविचारितमपिराममाहूयोक्तमपिरामाभिषेकं । तान्यः कश्चिदुपप्लवोऽभूदितिशङ्का ।। ५ । भूयः पुe. पुनर्मत्रिभिःकालविशेषनिर्णयपूर्वकंराममाहूयसविशे- | नः ६ ॥ सूतः षमुपदिशतिचतुएँ–गतेष्वित्यादिना । श्लोकद्वयमेका- | श्रुत्वा रामवाक्यमितिशेषः । ततः रामवाक्यश्रवणा न्वयं । अभिषेच्यइतिनिश्चयंचक्रइतिसंबन्धः ॥१-२॥ | नन्तरं । राममुवाच । कथमिति । हेराम राजात्वांद्र अन्तगृहमाविश्येत्यनेनमत्रिणामपिविसर्जनंसिडें । | टुमिच्छति । अत्र दशरथसमीपे । गमनाय इतराय आमत्रयामास नियोजयामासेत्यर्थः । आनयेत्यत्रइ- | अगमनायच । त्वंप्रमाणं कर्ताशीगं गच्छेत्यर्थः । इत- तिकरणद्रष्टव्यं ॥ ३ ॥ आनयितुं आनेतुमित्यर्थः । इ- | रशब्दस्यसर्वनामकार्याभावआर्षः॥७-९॥ राघवः डार्षः ।। ४ । तस्य सुमंत्रस्य । पुनरागमनं रामाय | पितुर्भवनंप्रविशन्नेवदूरात्प्रणिपत्यकृताञ्जलिःसन् । पि- द्वास्थैरावेदितं । रामश्चापि प्राप्तुंआगतं । सुमत्रंश्रुत्वै- तरंददर्श । दूरास्प्रणिपातोविनयातिशयात् ॥ १० ॥ वशङ्कान्वितोभवत् । किमभिषेकविनःकश्चिदासीत्ऽ। समीपेपुनःप्रणमन्तमित्यर्थः॥ ११ । वृद्धोस्मीत्यनन्त ति७ पूर्वागमनापेक्षया पूर्वानयनापेक्षयाचपुनस्त्वम् ॥ ४ ॥ ति७ शङ्कान्वितः राज्ञआपच्छङ्कन्वितः ॥ ५ ॥ वि० इतराय अगमनायच । शि० इतराय इतायप्राप्तयजनाय रो दानंतस्मैच प्रमणं निश्चयं कुर्वितिशेषः ॥ ७॥ वि० प्रियं खप्रियं ॥ ९ ॥ ति० दूरात्प्रणिपातः किंवदिष्यतीतिभीत्या ॥ १० ॥ ति० प्रदिश्य हस्तेनदर्शयित्वा । चाद्वचसाप्युक्त्वा। अस्मै रामाय चासु मन्त्राय । रामंच रामंतु ॥ ११ ॥ [ पा० ] १ ख. ङ. सुनिश्चयं. घ. सुनिश्चितम्. २ क. ग. ब. श्वोऽभिषिच्येत. ख. घ. श्वोऽभिषिञ्चन्तुमेसुतम्. ३ इ. छ. झ. ट. राजीवपत्राक्षो४ ङ. छ. झ. ट. युवराजइतिप्रभुः५ क. ग-छ. झ. अ. ट. प्रतिचतु. ६ ङ. छ. . ट. खरितो. ७ क. च. ग. गमनकार्येते. ८ क. ङ. च. छ. झ. जे. ट. प्रमाणंतत्रत्वं. ९ ड. अ. ट. येतरायच. ख. येतरायवै. १० ४. छ. झ. ट. रामोपि. १ १ घ. च. तच्छुख. १२ क. च. प्रणमन्तंपरिष्वज्यसमनुज्ञाप्यभूमिपः १३ ङ. झ. ट. तमुत्थाप्य १४ ख. ग. ड. छ. झ अ ट. संपरिष्वज्य, १५ ड. झ. ट. प्रदिश्यचासनंचामे१६ इ. छ. झ. ट. रामंच पुनरब्रवीत. १७ क. ङ. च. छ, झ, अ, द. यथेप्सिताः, १८ क. ख, घ-छ, झ. अ ट. य २४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ जातमिष्टमपत्यं मे त्वमद्योपमं भुवि ॥ दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥ अनुभूतानि चेष्टानि मया वीरसँखान्यपि ॥ देवर्षिपितृविप्राणामनृणोसि तथाऽऽत्मनः ॥ १४ ॥ न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् । ऽतो यस्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् । अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥ अपि चाद्याशुभान्नैम खप्ने पश्यामि दारुणान्॥ सनिघता विोल्का च पैततीह महाखना॥१७॥ अवष्टब्धं च मे राम नक्षत्रं दैरुथंग्रहैः॥ आवेदयन्ति दैवज्ञाः सूर्याबरकराङ्गुभिः ॥ १८ ॥ श्रीयेण हि निमित्तानामीदृशानां समुद्भवे । रौजा हि मृत्युमाप्नोति घोरां वेंऽऽपदमृच्छति ॥१९॥ तद्यावदेव मे चेतो मैं विमुञ्चति राघव । तावदेवाभिषिञ्चख चला हि प्राणिनां मतिः ॥ २० ॥ अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्व पॅनर्वसु । श्वः पुष्ययोगं नियतं वक्ष्येन्ते दैवचिन्तकाः ॥ २१॥ तैतैः पुष्येऽभिषिञ्चख मनस्त्वरयतीव माम् । वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २२ ॥ ८ रंदीर्घायुरितिवृद्धत्वविवरणं । यद्वा ज्ञानवृद्धत्वव्यावृ- |रेन्द्रियसंघातरूपस्यज्ञानप्रकाशहेतुत्वेनोपकारकत्वाच तये दीर्घायुरिति । ‘विधिहीनमसृष्टान्नमत्रहीनम- | तदप्रत्युपकारःपुरुषस्यत्रणमेव । अन्यत्रचोक्तं ‘‘अनि दक्षिणं । श्रद्धाविरहितंयचंतामसंपरिचक्षते” इत्यन्ना- | विद्धसुखत्यागीपशुरेवनसंशयः” इति ॥१४-१६॥ दिीनस्ययज्ञस्यनिन्द्रनान्नवद्भिरित्यादिविशेषणं । क्र- | अशुभान् अशुभसूचकान् । दारुणान् भयंकरान् । नी - तुशतैः ज्योतिष्टोमाद्यश्वमेधपर्यन्तयागभेदैः । इष्टं य- | लवर्णस्त्रीपरिष्वङ्गादीन्। उल्का निर्गतज्वाला। निर्घातः जनंकृतं ॥ १२ ॥ इष्टमपत्यं अभिमतमपत्यं । इष्टंदत्तं | अमेघाशनिः ॥ १७ ॥ नक्षत्रं जन्मनक्षत्रं । अवष्ट अभिमन्नवस्तुदत्तं ॥ १३ ॥ देवर्षीति देवानामनृण:क्र- | ब्धं आक्रान्तं । अत्रेतिकरणद्रष्टव्यं । दैवज्ञाः ज्यौति तुशतैः। त्रयीणामनृणोऽध्ययनेन । पितृणामनृणोऽप- | षिकाः सांवत्सरोज्यौतिषिकोदैवज्ञगणकावपि त्योत्पादनेन । विप्राणामनृणोदत्तेन । आत्मनोनृणःसु- | इत्यमरः । सूर्याङ्गारकराहुभिर्नेहैरवष्टब्धमित्यावेदय- खानुभवेन । यद्यपिब्रह्मचर्यादिरुणत्रयंश्रुतिसिद्धे “जा- | न्तीतिसंबन्धः ॥ १८॥ दुर्निमित्तफलमाह-प्राये यमानोवैब्राह्मणस्त्रिभिर्बीणवाजायते । ब्रह्मचर्येणषि| णेति । अच्छति इच्छतिवेत्यर्थः ॥ १९ ॥ चेतः भ्योयझेनदेवेभ्यःप्रजयापितृभ्यः" इति । त्वामभिषेक्ष्यामीतिबुद्धिः । नविमुञ्चति मामितिशेषः । तथापि- | णपश्चकमितिमतान्तरं । यद्वा ऋणत्रयव्यपदेशः प्रा प्रकुतोबुद्धिविमोचनप्रसक्तिरित्यत्राह--चलाहीति । मा- धान्यादितरयोरुपलक्षणत्वाद्वा । ननुदेवादीनांपथ्या त्रन्तरादिप्रार्थनादिभिरितिभावः २० ॥ पुष्ययोगं नांकथमुत्तमर्णत्वं । अत्राहुः देवानामिन्द्रियाधिष्ठातृ णां जितेन्द्रियताकारकत्वेनोपकारकत्वात् ऋषीणांवा- | पुष्येणचन्द्रस्ययोगं । नियतं अभिषेकनियतं । प्रशस्तमि गुपकारकत्वात् पितृणांतनूपकारकत्वात् विप्राणकर्मा- | त्यर्थः । दैवचिन्तकाः ग्रहचारज्ञाः । वक्ष्यन्ते वदन्ति धीनसर्वसंस्कारसाधनेनाघनाशकत्वात् आमनःशरी- ॥ २१ ॥ अभिषिञ्चस्व अभिषिक्तोभव । त्वरयतीवे- ति० द्रष्टुणेविप्रर्णस्य देवर्षीजीवर्णस्यान्तर्भावंकृत्वा ‘ऋणानित्रीण्यपाकृत्य –'इतिस्मृतिवादः ॥ १४ ॥ ति० यद्यांतन्मे वचःकर्तुमर्हसि । अविलंबेनेतिशेषः ॥ १५ ॥ ति० दिवोल्काः दिवःउल्काः । सन्धिरार्षः। दिवादिवसेइत्यन्ये । उल्काज्वालाः पतन्ति ॥१७॥ ति० नियतं शुद्धगणितनिधितं ॥२१॥ शि७ अभिषिञ्चख राममितिशेषः । इतिमनोमममानसंखरयति ॥२२॥ [ पा० ] १ क. च. अ. नुपमोभुवि. २ क. ख. च. ज. सुखानिच. छ. सुखानितु ३ घ. ततोयत्वामहं. ४ क. च. अ. न्स्खनात्रामपश्यामि. ड. छ. झ. ट. खन्नान्पश्यामिराघवः ५ क. ध. च. महोल्काश्चख. ग. महोल्काचड. छ. झ. ध. ट. दिवोल्काश्च. ६ घ ङ. छ. झ. क.ट. पतन्तिहि च पतिताश्वमहास्खनाःक. पतिताहिमहास्वनाःख. पतितेहमहास्खना. ७ , छ. झ. ट. दारुणप्रहैः ८ ख. ग. ड. छ. झ. झ. ट. प्रायेणच९ क. च. अ. राजामृत्युमवाप्नोति. १० ङ. च. छ. झ. ट. च ११ ङ. च. छ. झ. झ. ट. नाविमुतिराघवः १२ ङ. छ. झ. ट. अयचन्द्रोभ्युपगमत् १३ ष. ङ. च. झ. ध. पुनर्वसु. १४ क. वक्ष्यतेदैवचिन्तकः. १५ ख, ङ, छ. झ. ट. तत्रपुष्ये. सर्गः ४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् २५ तसावयाऽद्यप्रभृति निशेयं नियतात्मना ॥ सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ॥ भवन्ति बहुविन्नानि कार्यार्षेयेवंविधानि हि ॥ २४ विप्रोषितश्च भरतो यावदेव पुरादितः तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ।। २५ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६॥ किंठं चित्तं मनुष्याणामनित्यमिति मे मैतिः॥ संतां तु धर्मनित्यानां क्रुतशोभि च राघव ।। २७ ॥ इत्युक्तः सोभ्यनुज्ञातः श्वो भाविन्यभिषेचने ॥ व्रजेति रामः पितरमॅभिवाद्यभ्ययाद्रुहम् ॥ २८ प्रविश्य चात्मनो वेश्म रीज्ञोद्दिष्टेऽभिषेचने ॥ तैत्क्षणेन च निम्य मातुरन्तःपुरं ययौ ।। २९ तत्र तां श्रवणामेव मातरं क्षौमवासिनीम् । वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ ३० ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्र्तदा॥ सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥३१॥ तसिन्काले हि कौसल्या तस्थावामीलितेक्षणा । सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च॥३२॥ श्रुत्वा मॅथ्येण पुत्रस्य यौवरॉज्याभिषेचनम् । प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥ तीवशब्दएवकारार्थः २२ ॥ अद्यप्रभृति एतदहरा- | मैकनिरतानां। कृतशोभि कृतेनपरस्परोपकारेणशोभ रभ्य । निशा उपवस्तव्या ‘वसेरश्यर्थस्यप्रतिषेधो ते नतुभेदंप्राप्नोति । राघव वक्तव्यः'इतिभोज़ननिवृत्त्यर्थस्यवसेरकर्मकत्वादत्रस- | भावंनजानासिकं । अन्येत्वेवंव्याचक्षते कर्मकत्वमार्ष। निशायामुपवस्तव्यमित्यर्थः । दर्भप्रस्त- | नां धर्मनिरतानां । चित्तं कृतशोभि कृतेनपरकृत रोदर्भास्तरणं।।२३।एवंविधानि अभिषेकादिमहाश्रेयो- | मित्रभेदादिनाशोभितृशीलमस्यास्तीतिकृतशोभीति रूपाणि।।२४। केकयराजायराज्यशुल्कंदत्वाकैकेयीवि- | अपरेत्वाहुः सतांचित्तं कृतेनकार्येणशोभते नतुक वाहंकृतवान् तंवृत्तान्तंहृदिकृत्वाह-विप्रोषितइति ।| रिष्यमाणेन । कृतं कार्यमनुमोदतेनतुकरिष्यमाणमि अयंवृत्तान्तःसप्तोत्तरशततमेसर्गे ।‘पुराभ्रातपितानः | तिभावइति ॥ २७ अभिषेचनेविषये इत्युक्तः सरा समातरंतेसमुद्वहन् । मातामहेसमाश्रौषीद्राज्यशुल्कम मः व्रजेत्यनुज्ञातइतिसंबन्ः २८ राज्ञोद्दिष्टेऽ नुत्तमं” इतिस्पष्टीभविष्यति । प्राप्तकालइत्यत्रेतिकरणं षेचनइतिनिमित्तसप्तमी । राज्ञोद्दिष्टमभिषेकंकथायि द्रष्टव्यं ॥ २५ ॥ वृत्ते आचारे॥ २६ ॥ अत्यन्तधर्मि- । तुमित्यर्थः ।। २९ ॥ प्रवणां स्वासाधारणदेवतासक्तचि ष्टानामपिचेतश्चञ्चलत्वात् मित्रभेदादिनाऽन्यथाभव तां । क्षौमवासिनीं व्रतोपयुक्तxौमवस्त्रधरां । वाग्य तीत्याह-किंत्विति । किंतु तथापीत्यर्थः । यद्यपि ‘का- तां यतवाचं । मौनवतीमित्यर्थः। श्रियं संपदं । आ मंखलुसतांवृत्ते’ इत्याद्युक्तगुणविशिष्टतयासनशङ्कास्प- याचतीं प्रार्थयन्तीं। रामायेतिशेषः दीभूतः तथापि मनुष्याणां मनुष्यत्वसाधारण्येनशङ्कि- | रामागमनात्पूर्वमेव । सुमित्रा प्रियंरामाभिषेचनंश्रुत्वा तं चित्तं अनित्यं चञ्चलमितिमेमतिः ममनिश्चयइत्य- आगता। लक्ष्मणश्च तदा सुमित्रागमनकाले आगतः । सामान्यप्रयुक्तदोषोविशेषेनसंक्रमतइत्याह-स- | सीतातुपरतत्रत्वात्स्वयंनागता। किंतुदासीभिरानायि तांत्विति । तुशब्दःपक्षव्यावृत्त्यर्थं ता ॥ ३१ ॥ तस्मिन् रामागमनकाले ति० राज्ञाआदिष्टे आज्ञप्तेअभिषेचने । सीतायैतदपेक्षितराजोपदिष्टसभार्योपवासानुष्ठाननिवेदनायखळ्हंप्री विश्य तत्रसीतामदृष्ट्या तत्क्षणादेवमातुरन्तःपुरंययौ ॥ २९ स० पुरुषं पूर्णषडुनें। जनार्दनं जीजननमर्दयतीतिवा नजायतेजनःअर्दयतिसंसारमि त्यर्दनः जनश्वासावर्दनश्चेतवा तं ॥ ३३ [ पा० ] १ ख. ग. ज. त्वयाद्यव्रतिना. २ घ. प्येवंविधानिच३ ख–छ. झ. ज. ट. किंनुचित्तं. ४ झ. ट. मेमनः ५ क--छ. झ. ध. ट. सतांच. ६ क. च. ज. कृतशोभिहि. ७ ङ. च. छ. झ. ट. मभिभाष्याभ्यया. ८ ख. ङ. छ. झ. ट. राज्ञादिष्टे. ९ ड. छ. झ. ट. तत्क्षणादेव. खरे तस्मिन्क्षणेस. क. च. च. तत्क्षणेनस. १० कः ङ. च. छ. झ. अ ट. निष्क्रम्य. ११ ग. घ. ङ. छ. ज झ. ट. लक्ष्मणस्तथा। १२ क. च. ग. न्कालेतु. ङ. च. झ. ट. न्कालेऽपि. ख. न्का लेच. १३ द. छ. झ. ट. पुष्येच. ख. पुण्येनः १४ ख. घ. छ, ज झा, दः राज्येऽभिषेचनम्, रा. ३६ २६ श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ तथा सन्नियमामेवै सोभिगम्याभिवाद्य च ॥ उवाच वचनं रामो हर्षयंशैतामिदं तदा ॥ ३४ अम्ब पित्रा नियुक्तोसि प्रजापालनकर्मणि ॥ भविता थेऽभिषको मे यथा मे शासनं पितुः॥३५॥ सीतयाऽप्युपवस्तच्या रंजनीयं मया सह ॥ ऍवमृत्विगुपाध्यायैः सँह मामुक्तवान्पिता ॥ ३६ यानियान्यत्र योग्यानि श्वो भाविन्यभिषेचने ॥ तानि मे मॅजलान्यद्य वैदेश्वैव कारय ।। ३७ एतच्छुत्वा तु कौसल्या चिरकालाभिकाङ्कितम् ।। हर्षवाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ वत्स राम चिरं जीव हतास्ते परिपन्थिनः॥ ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥३९ कल्याणे बौं नक्षत्रे मॅयि जातोसि पुत्रक । येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० अमोघं बत मे क्षान्तं पुरुषं पुष्करेक्षणे ॥ येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ४१ इत्येवमुक्तो मैत्रेदं रामो भ्रातरमब्रवीत् । प्राञ्जलिं बँट्टमासीनमभिवीक्ष्य सयन्निव ॥ ४२ लक्ष्मणेमां मया सार्ध प्रशाधि त्वं वसुंधराम् । द्वितीयं मेन्तरात्मानं त्वामियं श्रीरुपस्थिता ।४३। सौमित्रे पुंक्ष्व भोगांस्त्वमिष्टाम्राज्यफलानि च॥ 'जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥४४॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।। अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥४५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४ णयौवराज्याभिषेचनंश्रुत्वा सुमित्रादिभिरन्वास्यमाना | रः। मयेतिपाठे मयाहेतुनेत्यर्थः येन येनकारणेन प्राणायामपूर्वकं । पुरुषं पुरुषसूक्तप्रति पुष्करेक्षणे पुण्डरीकाक्षे। पुरुषे नारायणे द्यपुरुषशब्दवाच्यं । जनार्दनं नारायणं । ध्यायमा- | विषये । मेक्षान्तं व्रतोपवासादिक्लेशसहनं अमोघं ना ध्यायन्ती । आमीलितेक्षणा तस्थौ ॥३२-३३ सफलं । साफल्येहेतुमाह—येयमिति । सासंश्रयिष्य तथा पूर्वोक्तरीत्या। सन्नियमां समीचीननियमां ॥३४॥ | नीतिशेषः ४१ ॥ स्मयन्निव समन्दस्मितइत्यर्थः मेपितुःशासनंयथातथाऽभिषेकःश्वोभवितेतिसंबन्धः सतोषातिशयेनात्रवीदितिभावः ४२ ३५ सीतयामयापि सह तुल्यतया । इयंरजनी | रात्मानं द्वितीयंप्राणं ४३ ॥ भोगान् भोग्यपदार्थाः एतद्दिनरात्रिः । उपवस्तव्या अस्यांरजन्यामुपवस्त-न् । इष्टान् अभिमतान् । राज्यफलानि अनर्घरत्नव व्यमित्यर्थः। किंत्वयैवोच्यतेनेत्याह-एवमिति ।३६ स्त्राभरणादीनि ।। ४४ सीतांचाभ्यनुज्ञाप्य मातृ मङ्गलानि मङ्गलकर्माणि ॥३७। हर्षबाष्पकलं हर्षबा भ्यामितिशेषः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचि एपेणकलमव्यक्तमधुरं । वाक्यं ईषद्वाद क्यं ।। ३८ ।। ह ते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याका ताः भवन्त्वितिशेषः । ज्ञातीन् बन्धून् ॥ ३९ ॥ क ने चतुर्थःसर्गः ल्याणे अतिशोभने । नक्षत्रे मयिजातोसि । बतेतिसं ‘खेदानुकंपासंतोषविस्मयामश्रोबत’ इत्यम ते) शि० एवमुपाध्यायैरुक्तंवचःसपितामामुक्तवान् ॥ ३६ ॥ ति० कल्याणीनक्षत्रे शुभयुक्तेकाले । मयाजातः जनितः ॥ ४० ति० यद्वाराज्यफलानि धर्मार्थं। तौचप्राप्नुहि ४४ ॥ इतिचतुर्थस्सर्गः ॥ ४ [ पा० ] १ ज. तदासनियमां. क~छ. झ. तथासनियमां. २ ख. ग. ज. मेर्वसोभिगम्य. ३ ड. झ. ट. स्तामिदंबरं. ग. घ. ज. स्तामनिन्दिताम्. ४ क. च. झ. श्वोऽभिषेकोऽयं ५ ख. रजनीचमया ६ ङ. झ. ट. एवमुक्तमुपाध्यायैः७ ड. छ. झ. ट. सहिमामुक्तवान्, ८ घ. योज्यानि. ९ ख. मङ्गलान्यत्रः १० ख. ग. घ. ज. वैदेह्याश्वपि. ११ इ. छ. झ. ध. ट. बाष्पाकुल. १२ घ. कल्याणेऽदितिनक्षत्रे. १३ ख–च. झ. ट. मयाजातोसि. १४ ङ. छ. झ. ट. मात्रातु. १५ इ. द. प्राक्समासीनं. १६ घ. भोग्यांस्त्वं. १७ ङ, झ, द, जीवितंचापि. १८ इ. छ. झ. ट. ययैौखंचनिवेशनम्. संर्गः ५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् २७ पञ्चमः सर्गः ॥ ५ ॥ वसिष्ठेनदशरथचोदनयारामनिवेशनंप्राप्यसीतयासहमत्रव व्रताचरणनिवेदनपूर्वकं पुनर्दशरथसमीपगमनम् ॥ १ ॥ वसि- ष्ठाभ्यनुज्ञातेनूपेणसभाजनविसर्जनपूर्वकंस्वान्तःपुरप्रवेशः ॥ २ ॥ संदिश्य रामं नृपतिः श्वो भाविन्यभिषेचने ।। पुरोहितं समाहूय वसिष्ठं चेर्दमब्रवीत् ॥ १ ॥ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।। श्रीयशोराज्यलाभाय वध्वा सह चैतत्रतम् ॥ २ ॥ तथेति च स राजानमुक्त्वा वेदविदां वरः। स्खयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ ३ ॥ उपवसयितुं रामं मत्रवन्मत्रंकोविदः॥ ब्राहं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ ४ ॥ स रैमभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ॥ तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ५ ॥ तमार्गतमृषिं रामस्त्वरनिव ससंभ्रमः । मानयिष्यंन्स मानार्ह निश्चक्राम निवेशनात् ॥ ६ ॥ अभ्येत्य त्वरमणंश्च रथाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७ ॥ स चैनं प्रश्रितं दृष्ट्वा संभाष्यभिप्रसाद्य च ॥ पिंथीही हर्षयत्राममित्युवाच पुरोहितः॥८॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥१०॥ इत्युक्त्वा स तदा राममुपवासं यैतव्रतम् ॥ मैत्रवत्कारयामास वैदेह्म संहितं मुनिः ॥ ११ ॥ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः । अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥ सुहृद्भिस्तत्र रामोपि सँहासीनः प्रियंवदैः ॥ सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥ हैंष्टनारीनरयुतं रामवेश्म हुँदा बभौ । यथा मत्तद्विजगणं प्रछनलिनं सरः ॥ १४ ॥ स राजभवनप्रख्यात साद्रामनिवेशनात् । निर्णीयं ददृशे मार्ग वसिष्ठो जनसंवृतम् ॥ १५ ॥ अथोपवासस्यपुरोहितसंकल्पमत्रादिसाध्यत्वात्पुरो- | कारे। मानयिष्यन् माननाद्धेतोः।‘‘लक्षणहेत्वोःक्रिया हितंसंदिशतिपञ्चमे । संदिश्य व्रतोपवासादिकंकुर्वित्य- याः' इतिहेत्वर्थेशतृप्रत्ययः ॥ ६ ॥ रथाभ्याशं रथ नुज्ञाप्य ॥१॥ काकुत्स्थमुपवासंकारय `हृक्रोरन्यतर- | समीपं ॥ ७ ॥ प्रश्रितं विनीतं । ‘विनीतप्रश्रितौस स्य इतिविकल्पेनकाकुत्स्थशब्दस्यकर्मसंज्ञा ॥२-३॥ | मौ” इत्यमरः । संभाष्य कुशलप्रश्नकृत्वा । सभाज्ये ब्राहं ब्राह्मणवहनयोग्यं । युक्तं वाजिभिर्युक्तं। आस्थाय तिपाठेकुशलप्रश्नाधीनप्रीतिंजनयित्वेत्यर्थः। सभाजप्री ययावितिपूर्वेणसंबन्धः ॥ ।४ ॥ पाण्डुराभ्रघनप्रभं पा- | तिसेवनयोरित्यस्माद्धातोराङ्गल्यप् । प्रियार्ह प्रियकथ ण्डुराभ्रमूर्तसदृशप्रभं। ‘घनोमेघेमूर्तिगुणेत्रिषुमूर्तानि- नाही ।।८-११॥ काकुत्स्थमभ्यनुज्ञाप्य अनुयान्तंरा रन्तरे' इत्यमरः ॥ ५॥ त्वरन्निव इवशब्दोवाक्यालं- । मंनिवर्तस्वेत्युक्त्वा । ययौ निर्ययौ ॥ १२–१५ ॥ | ती० पाण्डुराभ्रघनप्रभं पाण्डुराभ्रयेव घनासान्द्राप्रभायस्यतत् ॥ ५॥ ति० वरन्निव चरनेव ॥ ६ ॥ ति० राजभवनं मूल राजभवनं । प्रख्यं सदृशं ॥ १५ ॥ [ पा० ] १ क. मिदमब्रवीत्. २ ङ. छ. झ. अ. ट. श्रेयसेराज्य. ३ ङ. छ. झ. यतव्रतः ४ ङ. छ. झ. ट. यिनृवीरं ५ ङ. छ. झ. ट. मन्त्रविन्मन्त्रकोविदम्. ज. मन्त्रयन्मन्त्रपारगः. ख. गं. घ. मन्त्रवन्मन्त्रपारगः . क. च. ग. काकुत्स्थंमन्त्रको विदम्. ६ ङ, छ. ग. ज. झ. ट. ठ. सुधृतव्रतः ७ क. च. अ. भवनंगखा. ८ ख. समागतपिं९ ङ. छ. झ. अ. ट. ससंभ्रमम्. १० ख. ग. ड. छ. झ. ट. त्वरमाणोथ. ११ क. प्रियाह. १२ ङ. छ. झ. ट. यवंराज्य १३ ख. घ. छ. झ. यतव्रतः , १४ क. ङ. च. झ. मन्त्रवित्कारयामास १५ ङ. छ. झ. सहितंशुचिः १६ क. च. सुखासीनः१७ क च. म. प्रहृष्टनरनारीकं. १८ क. बभौतदान १९ क. ग. घ. च. ज. ब. निस्सृत्य ददृशे. २८ श्रीमद्वाग्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ४ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः ॥ बभूखैरभिसंबाधाः कुतूहूर्लजनैर्युताः ॥ १६ ॥ जैनवृन्दोर्मिसंघर्षहर्षनवतस्तदा ॥ बभूव राजमार्गस्य सागरस्येव निखनः ॥ १७ ॥ सिक्तसंमृष्टरथ्या हि तेंदहर्बनमालिनी ॥ आसीदयोध्या नगरी समुच्छूितगृहध्वजा ॥ १८ ॥ तैदा ह्ययोध्यानिलयः सस्त्रीबालार्बलो जनः॥ रामाभिषेकंमाकाङ्नोकाङ्गदुदयं रवेः॥ १९ ॥ प्रजालङ्कारभूतं च जैनस्यानन्दवर्धनम् ॥ उत्सुकोऽभूज़नो द्रष्टुं तैमयोध्यामहोत्सवम् ॥ २० ॥ ऍवं तं जनसंबाधं राजमार्ग पुरोहितः ॥ व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ।। २१ ॥ शुभ्राभ्रशिखरप्रख्यं प्रासादंमधिरुह्य सः । समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ २२ ॥ तैमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ॥ पुंभ्रच्छ स च तस्मै तत्कृतमिंयभ्यवेदयत् ॥ । २३ ॥ तेनें चैव तदा तुल्यं सहासीनाः सभासदः आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२४॥ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥ हुँदश्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् । विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५ ॥ वृन्दानुबद्धानिवृन्दानियेषांतेबृन्दवृन्दाः । तैः । प्रजालङ्करणहेतुभूतं प्रजालङ्कारप्रचुरमितिवा ।। २०॥ कुतूहलजनैर्युताराजमार्गों अभिसंबाधाः निबिडाः । राजमार्ग पश्यन्नितिशेषः। तंजनौघंध्यूहन्निव रामाभि बभूवुरितियोजना । बृन्दवृन्दमितिपाठे वृन्दवृन्दंयथा- | षेकजनितानन्दनिर्भरंजनौघं तत्रतत्रसमूहीकुर्वन्निव । भवतितथास्थितैरितिशेषः ।। १६ । जनबृन्दान्येवऊ- | शनैः राजकुलं राजगृहं ययौ ॥।२१-२२ ॥ नृपोद् र्मयः तेषां संघर्षः अन्योन्यघटनं । हर्षः आनन्दोद्रेकः | शरथः। राजासनं स्वाधिष्ठितंसिंहासनं। हित्वा प्रत्यु- ताभ्यांज नितःस्खनोस्यास्तीतिस्वनबान् तस्य ।एतेन सा- | त्थायेत्यर्थः । पप्रच्छ किंरामस्योपवासःकारितइतीति गरोपमासमर्थिता ॥१७। तदहः तस्मिन्नहनि । वनमा | शेषः । सः वसिष्ठः। तस्मै दशरथाय । तत् उपवास लिनी अलङ्कारार्थविरचितक्रमुककदल्यादिवनपङ्कियु करणं ।। २३ ॥ तदा दशरथसमुत्थानकाले । तुल्यं क्तेतियावत्।।१८।। सस्त्रीबालाबल: अबलाःबलरहिताः युगपत् ॥ २४-२५॥ विदीपयन् तेजोविशेषेणद्यो वृद्धाइतियावत् । रामाभिषेकमाकाङ्कन्नाकाङ्कद्वयंरवे तयन् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- रिति रामाभिषेकार्थउद्यमाकाङ्कदित्यर्थः । श्वोरामाभि घेकशतिवार्ता यदासमजनि तदाप्रभृति रामाभिषेकाद- द्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डे पञ्च- रातिशयेन आहरनिद्रादिव्यापारान्विहाय परदिवस- | मःसर्गः ।। ५ ॥ सूर्योदयमाकाङ्कदितिभावः ॥ १९ ॥ प्रजालङ्कारभूतं | ति० सस्त्रीबालाकुलः स्त्रीबालैस्सहितश्चासावाकुलःसंतोषात्संभ्रान्तचित्तः । आकाङ्कन् अभूदितिशेषः ॥ १९ ॥ इतिपञ्चम- सर्गः ॥ ५ [ पा० ] १ ख. ग. वृन्दवृन्दमयोध्यायां. २ ट. रतिसंबाधाः , ३ क. कुतूहलिजनैर्युतः . ४ ख. जनसंघोर्मि. ५ क. च. खनवतस्खनःझ. खनवृतस्तदा. ६ क्र. च. अ. रथ्याच७ ङ. छ. झ. ट. तथाचवनमालिनी.. ८ ङ. छ. झ. ट. दयोध्या तदहः, ९ क. बृहद्वजा. १० छ, तदायोध्या. ११ ङ. च. छ. झ. ट. बालाकुलोजनः, १२ क. ग. घ. ङ. छ. झ. ब. ट. आकाइनुदयं. १३ ख. जनस्यानन्दिवर्धनम्. १४ अ मयोध्यायां. १५ झ. एवंतज्जनसंबाधं. १६ क. घ–छ. झ. अ. ट. सिताभ्रशिखरप्रख्यं, ख. श्वेताद्रिशिखरप्रख्यं. १७ ङ. छ. झ. ट. मधिरुह्यच१८ ख. समागतंमुनिंप्रेक्ष्य १९ ङ. छ. झ. ज. ट. पप्रच्छखमतंतस्मै. २० क. च. ब. त्यभ्यचोदयत्. २१ ख. ग. तेनचैवसहासीनास्तदातुल्यं . २२ क, ग-छ, तदश्य- वेषप्रमदजनाकुलं. सर्गः ६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २९ षष्ठः सर्गः ॥ ६ ॥ श्रीरामेणवसिष्ठनियोगात्स्नानादि नियमेन सीतयासहश्रीनारायणोपासनादिपूर्वकं नियमेनकुशसंस्तरेशयनम् ॥ १ ॥ तथा निशावसानेप्रबोधितेनसन्ध्योपासनादिपूर्वकं ब्राह्मणैःपुण्याहवाचनम् ॥ २ ॥ पैरैिःपुरालङ्करणादिपूर्वकं दशरथप्रशंसनम् ॥ ३ ॥ रामाभिषेकदिदृक्षयासमागतैर्नानाजनपदजनैर्नगरपरिपूरणम् ॥ ४ ॥ गते पुरोहिते रामः स्नातो नियतमानसः ॥ सह पत्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥ प्रगृह्य शिरसा पात्र हविषो विधिंवत्तदा ॥ महते दैवतायाज्यं जुहाव चलितेऽनले ॥ २ ॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ॥ ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥ एकयामावशिष्टायां रैभ्यां प्रतिविवुध्य सः । अलङ्कारैविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥ तैत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् । पूर्वी सँन्ध्यामुपासीनो जजाप र्यतमानसः ॥ ६ ॥ 4A २ अथरामस्याभिषेकसन्नाहंदर्शयतिषष्ठे–पुरोहिते | पदत्वमेकावाशक्तिरस्ति । महादेवशब्दस्याखण्डस्यशि- गतइत्यसन्निधानकृतराजसगुणनिमित्तकनास्तिक्य | शक्तावपिखण्डपदद्वयस्य प्रस्तुतपरदेवतावरुद्धस्याप्र व्यावृत्तिः । स्नातइतिकायशुद्धिः । नियतमानसइति | स्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपातकदु मनःशुद्धिः । सहपत्येतिश्रीरङ्गविग्रहनुभवसागरत- | रितादृष्टंविनानशक्यते ।। २ । आत्मनः प्रियमाशा रणस्यसहायोक्तिः ‘‘पत्युनयज्ञसंयोगे' इतिदीक्षानि- | स्य श्रीरङ्गार्पितहविशेषं स्वस्यात्यन्तप्रियत्वेनानुस यमस्यपत्नीसहायत्वोक्तिश्च । तृतीययाआराधनकाले | न्धाय नारायणंश्रीरङ्गनायकंध्यायन् कुशसंस्तरे कुश सीतायाउपकरणसमर्पणपरताव्यज्यते । विशालाक्ष्ये- | मयेशयनीये ।“शयनीयेसप्ततन्तौसंस्तरःपरिकीर्तितः तिरामविग्रहनुभवादपिश्रीरङ्गविग्रहस्यनिरतिशयप्रि- | इतिनिघण्टुः ॥ ३ ।। वैदेह्यासहेतिउभयोरप्येकशय्या यास्पदत्वेननिर्निमेषानुभवउक्तः । विशालाक्ष्या नारा- | यांजितेन्द्रियत्वंध्वनितं । श्रीमति ‘‘विमानंप्रणवाकारं यणमिति सीतानेत्रवागुरानाकृष्टतयासीतायाअप्राधा- इत्याद्युक्तवेदत्रयसारभूतप्रणवाकारे । ‘‘श्चःसामा- न्यं । नारायणस्यस्वाभीप्सिततमत्वेनप्राधान्यंचोक्तं । | नियचूंषि । साहिश्रीरमृतासतां’ इतिश्रुतेः । विष्णोरा अत्र नारायणइतिश्रीरङ्गनायकउच्यते । । उत्तरत्रत- | यतने श्रीरङ्गधाम्नि । शिश्ये शयनंकृतवान् । नरवराम स्यैवविभीषणायदनोतेः ॥ १ ॥ शिरसापात्रप्रगृह्य- | जः । स्वस्यसाक्षाद्भगवदवतारत्वेपि श्रीरङ्गविग्रहाच- ति ‘उपरिहिदेवेभ्योधारयति’’ इतिश्रुतिरुपचूंहिता। पसर्जनभावःस्वावतारानुमतक्षत्रियधर्मानुगुणः॥ ४॥ महतदैवताय निरतिशयमहिमवतेदैवताय । “तं- | अलङ्कारविधिं अलङ्करविधानं ।‘‘विधिर्विधानेर्देवेपि’ देवतानांपरमंचदैवतं” इतिश्रुतेर्नारायणायेत्यर्थः । ना- । इत्यमरः ॥ ५॥ सूताः सूतकुलोत्पन्नाः पुण्यश्लोकदे रायणमुपागमदित्युपक्रमात् । ध्यायन्नारायणंदेवमि | वताकीर्तकाः । मागधाः मगधदेशोत्पन्नाःवंशावलि- त्युत्तरत्रोक्तेश्च । तेन महतेर्देवतायेतिमहादेववाचित्व- | कीर्तकाः । वन्दिनः स्तुतिपाठकाः । सन्ध्यां सन्ध्या- भ्रान्तिर्निरस्ता । नचयस्तस्यविभिन्नविभक्त्यन्तस्यैक- धिदेवतां सूर्यं । उपासीनः ध्यायन् । नियतमानस तनि० अत्रविशेष्यानुपादानद्विशालाक्षीशब्दस्यलक्ष्म्यांरूढिप्रायखंव्यज्यते । अतएव ‘‘ऋतेमयांविशालाक्षींतवपूर्वपरिग्रहं’’ इत्यत्र विशलाक्षीशब्देनलक्ष्मीरूपविशेष्यंव्यज्यते । अत्रमारायणइतिश्रीरङ्गनायकउच्यते । उषागमदित्यत्र अगमदित्यनेनभगव न्मन्दिरप्राप्तिकथनादुपशब्देननिवेदनपर्यन्तभगवदाराधनंव्यज्यते । शेषगोविन्दराजीयवत् ॥ १ ॥ शि७ शिरसा तदुपलक्षित नमस्कारेण। नमस्कारपूर्वकंहविःपात्रंहीत्वेत्यर्थः ॥ २ ॥ ति० आत्मनःप्रियं राज्याभिषेकाविन्नरूपं वस्तुतोरावणवधफलक [ पा० ] १ क. पाठं. २ ख. ङ. छ. झ. विधिवत्ततः. ३ छ. झ. ज्वलितानले. ४ क. च. ट. रात्र्यांप्रतिबोध्यसः रात्र्यांप्रतिविबोध्य. च. ज. प्रतिविबुध्यतें. ५ ङ. छ. झ. ट. विधिंसम्यक्. ६ च. झ. ट. ततश्शृण्वन्. ७ घ. संध्यांसमासीनो ८ झ. ज• सुसमाहितः ३० यणम् [ अयोध्याकाण्डम् २ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥ तेषां पुण्याहघोषोथ गंभीरमधुरैस्तदा ॥ अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥ ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं ऍरीम् ॥ १०॥ सिताभ्रशिखराभेषु देवतायतनेषु च ॥ चतुष्पथेषु रथ्यासु चैत्येष्बट्टालकेषु च ॥ ११ ॥ नानापण्यसमृद्धेषु वणिजामापणेषु च ॥ कुटुंबिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ॥ ध्वजाः सैमुच्छूिताश्चित्राः पतकाधभवंस्तदा ॥ १३ ॥ नैटनर्तकसङ्घानां गायकानां च गायताम् । मनःकर्णसुखा वाचः क्रुश्रुवुश्च ततस्ततः ॥ १४ ॥ रैमाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः॥ रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५॥ बाला अपि क्रीडमाना गृहद्वारेषु सैद्वशः ॥ रैमाभिषेकसंयुक्ताउँछैरेवं मिथः कथाः ॥ १६ ॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ॥ राजमार्गः कुतः श्रीमान्पौरै रामाभिषेचने ॥ १७ ॥ नियतमनस्कः अनन्यचित्तइतियावत् । जजाप गाय- एडपेष्वितियावत् ॥११--१२॥ आलक्षितेषु आसम त्रीमितिशेषः ॥ ६ ॥। सन्ध्योपासनानन्तरं मधुसूदनं | न्ताल्लक्षितेषु। समुन्नतत्वादूरादप्यक्षिगोचरेष्वित्यर्थः। सूर्यान्तर्वर्तिनंनारायणं तुष्टाव मित्रस्येत्युदिनेतिशेषः। | ध्वजाः सचिह्नाः। पताकाः चिह्नरहिताः । समुच्छ्-ि शिरसाप्रणतः दण्डवत्प्रणतः । विमलक्षौमसंवीतइत्य ताः बद्धाः ॥ १३॥ नटाः नाटकाः अभिनयकर्तारः । नेन नूतनवस्रपरिवृत्त्या प्रातगणनानमुक्तं । वाचया | नर्तकाः केवलाङ्गहारकृतः। मनःकर्णसुखाः “संश्रवे- मास स्वस्तिवाचनंकारयामासेत्यर्थः ॥ ७ ॥ तूर्यघो मधुरंवाक्यं’ इत्युक्तरीत्याश्रवणमात्रेणसुखकराः पश्चा घानुनादितः तूर्यघोषानुबन्धिनादयुक्तः ॥ ८ ॥ प्रमु न्मनसश्चाळिकाइत्यर्थः । शुश्रुवुः जनाइतिशेषः दितः संतुष्टः अभूत् ॥ ९ ॥ पुरीशोभयितुंचक्रे पुर शोभोत्पादनार्थं संमार्जनालेपनवितानमालिकाबन्ध- |॥ १४ ॥ मिथः अन्योन्यं।‘मिथोन्योन्यं” इत्यमरः । नकर्मादिकमकरोदित्यर्थः ।१०। चैत्येषु बौद्धालयेषु । चत्वरेषु अङ्गणेषु । गृहेषुखीभिः बहिरङ्गणेषुजनैश्चक अट्टालकेषु प्राकारोपरियुद्धार्थंपरिकल्पितचतुरस्तंभम- थाश्चक्रुरितिरामभक्तावकृत्रिमत्वमुक्तं।१५-१६। कृत वनगमनरूपं आशास्य संकल्प्येत्यर्थः ॥ ३ ॥ शि० सूताः पौराणिकाः ॥६॥ शि० सरामः द्विजानतुष्टाव । मधुसूदनं मधुसूदन शब्दं । वाचयामासच द्विजैरुच्चारयामासेत्यर्थः। मधुसूदनशब्दार्थस्तु मधौचैत्रे सूःप्रादुर्भावोयस्यसः । उद्यतेस्खस्खकल्याणार्थंसवै- रुच्यतइतिउत् । अनितिब्रह्मादीनपिपालयतीतिअनः । त्रयाणांकर्मधारयः । एतेनस्खनामोच्चारणविषयकप्रीत्यतिशयोरघुनाथस्यसू चितः । दूरान्वयीदमितितुनभ्रमितव्यम् । पाठक्रमादर्थक्रमस्यबलीयस्त्वादाकाङ्कितत्वाच्चेति दिक् ॥ ७ ॥ शि० तदा मधुसूदनश ब्दोच्चारणकाले । तेषां द्विजानां । तूर्यघोषानुनादितः तूर्यघोषानुनादविशिष्टः । पुण्याहघोषोत्थगंभीरमधुरः पुण्यंपवित्रबृनजहा तीतिपुण्याहः। सार्वकालिकपवित्रतासंपादकधर्मविशिष्टइत्यर्थः । सएवघोषः मधुसूदनशब्दशब्दःतेनोत्थःसंजातःगंभीरमधुरःगं. भीरेणगांभीर्येणसहितः मधुरोमाधुर्यं गांभीर्यमाधुर्येइत्यर्थः । अयोध्यांपूरयामास । गंभीरमधुरशब्दौभावप्रधानौ ॥ ८ ॥ शि० चक्रे प्रयत्नमितिशेषः । शोभायुतामित्याचार्यपाठः ॥ १० ॥ शि० चैत्येषु चैत्यंचैतन्यंअस्तियेषु । अर्शआयजन्तः। इदंदेवताय- तनादिविशेषणम् । एतेनरामधाम्नचैतन्यंव्यक्तं । तत्रप्रमाणं ‘‘यत्रगुल्मलतावृक्षानित्यशोभान्तिचिन्मयाः” इत्यादि । चैत्येषुबौद्धा- लयेष्वितिगोविन्दाचार्यव्याख्यानंतु ‘‘ननास्तिकोनानृतकः -“”इत्यादिनाबालकाण्डोक्तेनविरोधात्यक्तमितिदिङ ॥ ११ ॥ ति० ततः तत्रायोध्यायां ॥ १४ ॥ ति० रामाभिषवः रामाभिषेकः ॥ १६ ॥ [ पा० ] १ क. ङ. च. छ. झ. ज. ट. सद्विजान्. २ व. ट. घोषोत्थ. ३ झ. गभीरमधुरस्तदा. ङ. छ. झ. ट. मधुर स्तथा। ४ के. च. झ. पुरम्. ५ च. ज. शुभ्राभ्रशिखराभेषु. ६ क. ख. ङ. च. छ. झ. झ. ट. समुच्छूितास्साधु७ ङ. छ. झ. धभवंस्तथा. ८ घ. नर्तकीनटसङ्घानां• ९ ङ. छ. झ. ट. शुश्रावजनताततः १० क. ख. ग. उ, ऊ, रामाभिषवयु क्ताश्च. च. छ. जर ठ. रामाभिषवसंयुक्ताः ११ क. ख. जब. ट. सर्वशः . १२ क. ख. ङ. च. झ. रामाभिषवसंयुक्ताः १३ क—इ. झ. अ, चक्रुरेवंकथामिथःछ. कथाश्चक्रुर्मिथोजनाः सर्गः ६ ] श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ३१ प्रकाशंकरणार्थं च निशागमनशङ्कया ॥ दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥ १८॥ अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः आकाङ्गमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च ॥ कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥ अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः॥ ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ।२१॥ सर्वे ह्यनुगृहीताः स यनो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥ अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः । यथा च भ्रातृषु स्निग्धस्तथाऽसाखपि राघवः ॥२३॥ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ॥ दिग्भ्योपि श्रुतवृत्तान्ताः प्राप्त जानपदा जनाः ॥ २५॥ ते तु दिग्भ्यः पूर्णं प्राप्त द्रष्टुं रामाभिषेचनम्॥ राय पूरयामासुः पुरीं जानपदा जनाः ॥२६॥ जनौधैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निखनः ॥ पर्वमुदीर्णवेगस्य सागरस्येव निखनः ॥ २७ ॥ ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैर्युपागतैः ॥ समन्ततः सस्खनमकुलं बभौ समुद्रादोभिरिवार्णवोदकम् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठः सर्गः ॥ ६ ॥ पुष्पोपहारः कृतपुष्पबलिः ॥ १७ ॥ प्रकाशकरणार्थं | क्तः ॥ २२–-२४ । श्रुतवृत्तान्ताः श्रुतरामाभिषेक वितानक्रमुककदल्यादिसमप्रताजनिततिमिरतिरोहित- | वातोः अतएवदिग्भ्यःप्राप्ताः जानपदाजनाः एवंविधं वस्तुप्रकाशनार्थं । यद्वा निशागमनशङ्कयाप्रकाशकर- | कथयतांपौराणांशुश्रुवुः । एवंविधैवाक्यजातमित्यर्थ णार्थं । दीपवृक्षान् वृक्षाकारदीपस्तंभान् । अभिषेका- | सिडें ॥ २५ ॥ पूर्वदिनेसकलजनसन्निधौ रामाभिषे नन्तरंगजस्कन्धाधिरूढतयाभिषेकालंकारप्रदर्शनार्थ | कस्यप्रतिश्रुतत्वाद्रामस्यपुरीमितिनिर्दिष्टवानृषिः ॥२६॥ निर्गमनात्पूर्वयदिकार्यवशान्निशास्यात्तदारामालंकार| विसर्पद्भिः नानादेशेभ्यआगच्छद्भिः । उत्पादितइति प्रदर्शनार्थदीपवृक्षान् । अनुरथ्यासु रथ्यासुरथ्यासु । | शेषः। उदीर्णवेगस्य उज्बूभितवेगस्य ॥ २७ । इन्द्र विभक्तेर्युगभावआर्षः। निशागमनशङ्कयारामस्यप्रका- क्षयः इन्द्रगृहं । “निवेशःशरणंक्षयः ' इत्यमरः । अ- शकरणार्यअनुरथ्यासुसर्वेशः सर्वप्रकारान् । दीपवृक्षा- | योध्यापुरस्यामरावतीसादृश्येवक्तव्ये तत्सारभूतेन्द्रभ श्लोकद्वयम् ॥ । १९–२० ॥ प्रशंसामेवाह--अहोइ| जानपदैःसमन्ततः आकुलमितिसंबन्धः । समुद्रयादो चक्रुश्च । तथाशब्दश्चार्थः ।१८। अलङ्कारमित्यादि- वनदृष्टान्तीकरणायोध्यायाअतिरमणीयताद्योत्यते त्यादि । २१ ॥ सर्वेप्यनुगृहीताःस्म देवेनेतिशेषः । भिः समुद्रान्तर्वर्तितिमितिमिङ्गिलादिजन्तुभिः।£या- नः अस्मान् । गोप्ता भवितेतिसंबन्धः । दृष्टलोकपरा- १ दांसिजलजन्तवः’ इत्यमरः । कर्णावतंसादिपदवदवि- वरः दृष्टेयेलोकेपरावरेउत्कृष्टापकृष्टवस्तुनीयेनसतथो- श्लेषप्रदर्शनायसमुद्रशब्दः। यद्वा समुद्रयादोभिः ति० अनुरथ्यासु रथ्यापार्श्वयोः + १८ ॥ स० आकाइमाणाः इच्छन्तः । काधाितोश्चन । तेनकाङ्किधातोःपरस्मै- पदित्वेनकथमात्मनेपदिखमितिशङ्कानवकाशः ॥ १९ ॥ ति० दृष्टलोकपरावरः भावप्रधानोनिर्देशः । यथावदवगततजनप्राशस्त्या- प्राशस्त्यः । शि० दृष्टाःलोकाभुवनानिपरावराःउत्तमाधमाःयेनसः । स० दृष्टैज्ञातोलोकोयेनसदृष्टलोकः पराःलोकोत्तमत्वेनप्रसि छात्रह्मादयःअवरायस्मादितिपरावरः । दृष्टलोकधासौपरावरतिवा । परोऽवरथलोकोदृष्टोयेनेतिवा । ‘कडाराःकर्मधारये” इति परनिपातः ॥ २२ ॥ ति७ उपाहितैः उपागतैरित्यर्थः । हिगतैइत्यस्यरूपं । स७ ‘भूमिविद्युत्सरिलतावनिताभिधानानि” इति लिङ्गानुशासनसूत्रे सरिद्वाचिनांशब्दानांत्रीवमभिधाय “यादोनपुंसकं यादश्शब्दस्सरिद्वाचकोपिक्लीबस्स्यात्” इति यादशब्द स्यनदीवाचकवोक्तेः समुद्रयादोभिः समुद्रसंगतनदीभिरितिवा ॥ २३८ ॥ इतिषष्ठस्सर्गः ॥ ६ ॥ द, ठंढेखमात्मानं५ छ, त शुश्रुवुःपरे. . पुरे. ६ क, ग, इ. च. झ. ग, ट, दिग्भ्योविंध्रुत. ७ ङ, छ. भ. रुपाहितैः [ पा०] १ क-झ. प्रकाशीकरणार्थच. २ घ. स्तत्रआशशंसुर्जनाश्शिवम्. ३ क. च. ए. कुलवर्धनः. ४ ड. छ. झ. ३२ः श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सप्तमः सर्गः ॥ ७ ॥ चरन्याकुब्जयामन्थराभिधयाकैकेयीप्रियदास्याऽयोध्यामहस्सवस्यकौसल्ययाब्राह्मणे ”णधना rधात्रींप्रतितस्कारणप्रश्नः धाभ्यारामाभिषेकस्यतस्कांरणवंबोधितयातयासरभसंकैकेयी- मेत्यतांप्रतिदशरथगर्हणपूर्वकं रामाभिषेकनिवेदनेनतद्विघातनचोदना ॥ २ ॥ कैकेययातप्रतिरामाभिषेकस्यस्वाभीष्टव- निवेदनेनपारितोषिकतयाकिंचिदाभरणवितरणम् ॥ ३ ॥ ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ॥ प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ १॥ सिक्तराजंपंथां रम्यां प्रकीर्णकुसुमोत्कराम् ॥ अयोध्यां मन्थरा तसाप्रासादादन्ववैक्षत ॥ २॥ पताकाभिर्वरार्हाभिर्वजैश्च समलंकृताम् । धृतां छन्दपथैश्चापि शिरःस्नातजनैर्युताम् ॥ ३ मुद्रगामिनीभिर्नदीभिः ‘यादोनपुंसकं इति याद्- | समाः ” इत्यमरः । यतोजाता यत्रकुत्रचिज्जाता । श्शब्दस्यनदीवाचकत्वेपिनपुंसकत्वंपाणिनीयलिङ्गानु- | अविज्ञातदेशमातापितृकेत्यर्थः । अतःकैकेय्याज्ञाति- शासनोक्तं । उदकशब्देनसस्वनत्वमुक्तं ।। २८ ॥ इ- | दासीत्वमपि स्वोदरप्रपूरणार्थीकृतमित्यवगन्तव्यं । ति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- । सहोषिता सहावस्थिता । मन्थराया:कैकेय्यासहाव- बराख्याने अयोध्याकाण्डघ्याख्याने षष्ठःसर्गः ॥।६॥| स्थानमपिहस्यहेतुभूतकुञ्जात्वनिबन्धनं । यदृच्छया स्वैरितया । ‘यदृच्छास्वैरिता’’ इत्यमरः । यद्वा यतोजाता यतःकुतश्चिज्जाता तादृशीनामयोध्यायां अथरावणवधकाङ्किभिर्देवैराविष्ट्रमन्थरावाक्याद्रा- साभिषेकविनप्रतिपाद्यते । पूर्वसर्गे गतेपुरोहितइत्या- जननासंभूखात् । यद्वा तून्नामुजातिनिरूपणायोग्य दिना तूर्यघोषानुनादितइत्यन्तेन पूर्वदिवसेअभिषेकाङ्ग-तथातथानिर्देशः । आचार्यास्तुदेवैरेवंस्वकार्यार्थकैकेयीं भूतव्रतोपवासादिकमाचरतोरामस्यवृत्ता न्तमभिधाय भेदयितुंप्रेषितेतिदेवरहस्यस्यगोप्यतयातथानिर्देशइत्या- कृतोपवासंतुतद्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्रव- | हु: ॥ १ ॥ प्रासादादन्ववैक्षत पूर्वश्लोकेआरोह णजनितानन्दनिर्भराणांपौराणजानपदानांच जनानां | स्योक्तत्वात्प्रासादादित्यस्यान्ववैक्षतेत्यनेनसंबन्धः । ‘अधिकरणेचोपसङ्ह्यानं” इत्यधिकरणेल्यब्लोपेप र्तित्वादृषिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तंवक्तुमुपक्रमते प्रासादेस्थित्वप्रैक्षतेत्यर्थः - ज्ञातिदासीत्यादिना । कैकेय्याःज्ञातिदास कैकेयीब- | भिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्युतां स्वच्छन्दगम न्धुदासी । “ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः- | नयोग्योपवीथीभिरावृतां । शिरस्नातैःशिरसास्ना- वाचःक्रमव ति० ज्ञातिदासीयतोनित्यमितिपाठे यत:कैकेय्याज्ञातेर्मातृकुलस्यदासी यतश्वकैकेय्यानिसहोषिता अतोजनकोलाहलंङखाकैके य्यैतदर्थनिवेदयितुं यदृच्छया खयमेव नखन्यप्रेरणया प्रासादमारुरोहेत्यन्वयः । इदंतुयुक्तं । ‘‘मन्थरानामकार्यार्थमप्सरप्रेषि- तासुरैः । दासीकाचनकैकेय्यैदत्ताकेकयभूभृता’ इति पात्रोतेःकार्यार्थं रावणवधरूपकार्यार्थे। दासीस्खयमागत्यर्केकयराजस्यजाते तिशेषः । शि० अजाता आय विष्णवे तेनसहोद्वाहार्थमित्यर्थः। जायतेकुशध्वजभार्यायांप्रादुर्भवतीत्यजा । प्रतिज्ञतरावणवधवे दवत्यपरावस्थाकमाण्डवीयर्थः । तयासहअततिसततंगच्छतीत्यतामन्थरेत्यर्थः । यतः कैकेय्याज्ञातिदासी ज्ञातिज्ञनंतद्युदासी अतिज्ञानवत्यनुचरी । अजातेत्यनेनवेदवत्यभिप्रायाभिज्ञवंतद्धिताचरणकर्तुर्वचमन्थरायाव्यक्तम् ॥ १ ॥ ती० पताकाभिः सूक्ष्म ध्वजैः । ध्वजैः स्थूलध्वजैः । छन्नपथैः पूरितनिम्नोन्नतप्रदेशैः । कृतां अलंकृतां । ति० वराहभिः श्रेष्ठयोग्याभिः राजयोग्याभि- रितियावत् । एतदुत्तरं कृतांछन्नपयैश्वापिस्खच्छन्दकपथैर्युताम्’ इत्यर्धपठन्ति । स्वच्छन्दकपथैः उत्सवादिषुजनभूयस्त्वेनप्रवे शनिर्गमार्थप्राकारादिभद्भनकृतैर्योगैः। शिरस्त्रातैः कृताभ्यङ्गस्नानैः । शि० वराहभिः वराःसर्वश्रेष्ठाःअतएवअर्हः अयोध्यायो ग्योः। कर्मधारयः। किंचवरोऽर्हःपूजायासां । किंच वरैस्सर्वश्रेठेर्नुह्मादिभिरर्हःप्रशंसिताइत्यर्थः। एतेन तत्पताकानांप्राकृत विलक्ष णखसूचितं । शिरस्त्रातजनैः मूर्धाभिषिक्तैराजभिरित्यर्थः । किंच शिरसिनार्तविधिनाऽभिषेकयेषां । किंच छन्दःखाधीनःपथो [q°] १ ङ. छ. झ. कैकेय्यातु. २ क. ख. ग. च. झ. क. पथांकृत्नां. ३ क. ख. ड. छ. झ. अ. कमलोत्पलाम्. च. कमलोत्कराम्. ४ ग. वृत्तांखच्छन्दपथगैःख. वृतांजानपदैश्चापि. घ. कृतांछन्नपथैधापि. ङ. च. छ. अ. कृतांछन्नपथैश्चापि स्वच्छन्दकपथैर्युताम्। सिक्तांचन्दनतोयैश्वशिरस्त्रातजनैर्युताम्। । झ, समलंकृतां । सिकांचन्दनतोयैथशिरस्नातजनैर्युताम्। पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१११ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२११ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३११ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४११ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३१ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३३ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३४ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३५ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३६ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३७ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३८ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४४०