पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: १०५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३९१ तु रजन्यां सुप्रभातायां भ्रातरस्ते सुहृताः ॥ मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २ ॥ तूष्णीं ते समुपासीना न कञ्चित्किचित्रवीत् || भरतस्तु सुहन्मध्ये रामं वचनमब्रवीत् ॥ ३ ॥ सान्त्विता मामिका माता दत्तं राज्यमिदं मम || तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। ४ ।। महतेवाऽम्बुवेगेन भिन्नः सेतुर्जलागमे || दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। ५ ।। गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ॥ अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ ६ ॥ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ॥ राम तेने तु दुर्जीवं यः परानुपजीवति ॥ ७ ॥ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः || इस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ ८ ॥ स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ॥ स तां नानुभवेत्प्रीतिं यस्य हेतोः रोपितः ॥९॥ मित्यादि ॥ १ ॥ हुतं होमं ॥ २ – ३ || दत्तमन्यथ- | क्तिर्नास्ति तथेत्यर्थः ॥ ६ ॥ तवशक्तिर्नास्तिचेदन्यः यितुमशक्तोह मितिरामोवदे दितिमत्वातस्यपरिहारानु- कश्चिद्राज्यंरक्षत्वित्यत्राह — सुजीवमिति । नित्यशः गुणंवचनमाह– सान्त्वितेति । ममेयंमामिका शैषि - नित्यं ॥ ७ ॥ उचितं चत्वद्रक्षणमेवेत्याह-यथेत्यादि- कोण् । “ तवकममकावेकवचने " इत्यण् । सन्नियो- ना । श्लोकत्रयमेकान्वयं । यथात्वितिनिपातसमुदायोय गेनास्मच्छब्दस्यममकादेश: आदिवृद्धिश्च । “प्रत्यय- मुदाहरणोपक्रमद्योतनार्थ: । केनचित्पुरुषेण रोपितः स्थात्- इत्यत्रमामकनरकयोरुपसंख्यानात्ककारा- बीजावापेनोत्पादितः योवृक्षः पुत्रः संवर्धितः । हस्व- त्पूर्वस्याकारस्यइकारः । मातृविरोधे नस्वीकुर्यादितिम- केन वामनेन । दुरारोहः क्रमेणरूढस्कन्धः । त्वाह—सान्त्वितेति । दत्तस्यान्यथाकरणमनुचितमि- महाद्रुमोजातः सयथापुष्पितोभूत्वा फलानिन विदर्श - तिरामोवदेदितिपरिहरति — दत्तमिति । त्रयएवाध- येत् सरोपयिता यस्यफलस्य हेतोः हेतुना । तंवृक्षंरो- नाइति न्यायेनदासस्य स्वंत्वदीय मिति ददामीत्यर्थः | पितवान् तां फलविषयिणीं । प्रीतिं नानुभवेत् । 11 ४ ॥ त्वमेवराज्यंरक्षेत्याशङ्कयाह – महतेति । विनयेनप्रत्येकंवक्तुमशक्तःसमुदायरूपेणदर्शयति । भ- जलागमेति । जलागमे वर्षाकाले । दुरावारं आव- र्तात्वमस्मान्भृत्यान् नशाधि यदि एषोपमेति एषा. रीतुमशक्यं । राज्यखण्डं नवखण्डेषुभरतखण्डाख्यं पूर्वोक्तमर्थजातमुपमा । उपमाशब्दापेक्षयास्त्रीलिङ्गत्वं । राज्यं कोसलराज्यखण्डंवा ॥ ५ ॥ राज्यस्थदुरावार- रोपयिता अभिवृद्धोवृक्षः पुष्पदर्शनंफलादर्शनंचोपमे- त्वमुक्त्वास्वस्याशक्तिमाह्— गतिमिति | खरेत्यविभ- त्यर्थः । तमर्थमुपमेयमर्थजातंवेत्तुमर्हसि भावज्ञानकु- क्तिकनिर्देशः खरस्येत्यर्थः । प्रकृतिभावआर्ष: । पत- शलःखल्वसीत्यर्थः । रोपयितुर्दशरथउपमेयः । वर्धित त्रिणः पक्षिमात्रस्य । अश्वस्यगतिमनुगन्तुंखरस्ययथा | महावृक्षस्यभवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यंफला- नशक्तिः गरुडस्यगतिमनुगन्तुंकेवलपक्षिणोयथाचश- ननुभवस्यभवतोराज्यापरिपालन मित्येतत्सर्वत्वंजाना- . । " ति० मन्दाकिन्यांतत्तीरे । ति० द्वारमिति पाठे उटजद्वार मित्यर्थ इति केचित् | तन्न उत्तरसर्गेमन्दाकिनीती रेराममुवाचेत्युक्तेः । त- स्माद्राम मितिपाठेरामाधिष्ठितनदी मित्यर्थउचितः ॥ २ ॥ ति० माता कैकेयी प्रथमंराज्ञा राज्यदानेनसान्त्विता कृताश्वासा | अनन्तर या ममेदंराज्यंदत्तं तद्राज्यमकण्टकं उक्त प्रकारेणपितृवचनस्यापिपरिपालनात्प्रत्यूहरहितं ॥४॥ ति० अश्वगतिमनुगंतुंखरोयथानशक्तः तार्क्ष्यगत्यनुगमनेयथेतरपक्षिणोनशक्ताः तथातवगतिंत्वदीयां राज्यपालनशक्तिमनुगंतुंमेनशक्तिः इवशब्दोयथार्थे । निपातानामनेका र्थत्वात् । शि० तवगतिंसामर्थ्यमित्यर्थः ॥ ६ ॥ ति० यः परैर्नित्यशउपजीव्यते तस्यसुजीवं शोभनंजीवनमित्यर्थः । भावधजन्तंक्लीबम- पिक्वचित्। “घञजपाःपुंसि” इतितुप्रायिक मितिबोध्यं । तस्येत्यर्थेंतेनेत्या | दुर्जीवं दुःखंजीवनं । तस्मात्तवराज्यकरणमेवोचित मिति भावः । स० यः परैरुपजीव्यते तस्यजीवं सुजीवं| दुर्जीवं। “ईष हुस्सुषु – " इत्यादिनाखल | तादृशंदुर्जीवं ते तव नतु मांभूत् ॥ ती० लोकरक्षणार्थदशरथेनोत्पाद्यवर्धितस्स कलसद्गुणसंपन्नस्त्वं यदिलोकरक्षण नकुर्यास्तदातस्य लोकस्य दशरथस्य चत्वयानप्रयोज- नमिल्यस्योपदेशमुखे नफलादर्श नवृक्षौपम्यमाह - यथात्वित्यादिश्लोकत्रयेण ॥८॥ ति० प्रभावितः उत्पादितः । यत्र रक्षण- 11 [ पा० ] १ ड. ज. भिन्नसेतुः २ क. घ. च. ज. तस्य ३ ङ. यथात्वारोपितो. ४ क. ग. ङ. च. छ. झ ञ ट . यदा. ५ क. ग. घ. ज. झ ञ. प्रभावितः ख. सरोपितः,