पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P ३९२- श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि || यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि ॥ १० ॥ श्रेणयस्त्वां महाराज पश्यन्त्वम्याच सर्वशः || प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥ ११ ॥ तेवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ॥ अन्तःपुरगत नार्यो नन्दन्तु सुसमाहिताः ॥ १२ ॥ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ॥ भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ १३ ॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् || रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ १४ ॥ नात्मनः कामकारोस्ति पुरुषोऽयमनीश्वरः ॥ इतवेतरतचैनं कृतान्तः परिकर्षति ॥ १५ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ संयोगा विप्रयोगान्ता मँरणान्तं च जीवितम् ।।१६।। यथा फलानां पकानां नान्यत्र पतनाद्भयम् ॥ एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ १७ ॥ यथाऽगारं दृढस्थूणं जीर्ण भूत्वाऽवसीदति ॥ तथैव सीदन्ति नरा जरामृत्युवशंगताः ॥ १८ ॥ सीत्यर्थः । एतत्सर्वं महाबाहोइत्यनेनसूचितम् ॥ ८ – सर्वइति । निचया : धनसंचया : सर्वेबहुश: संपा- – १० ॥ श्रेणयः पौरश्रेणयः । अत्र्याः प्रधाना: दिताअपि क्षयान्ताः क्षयपर्यवसायिनः । चोरेण ॥ ११ – १३ ॥ दुःखितं स्वप्रार्थनानङ्गीकारेणदु:- कामेन राज्ञावा नश्यन्तीत्यर्थः । समुच्छ्रया: अत्य- खितं । विलपन्तं ममहेतोरार्यविवासनंपितुर्मरणमि- न्तसमुन्नताअपि । पतनान्ताः अत्युन्नतपदस्थिता त्यादि जातमितिप्रलपन्तं । कृतात्मा सुशिक्षितबुद्धिः ब्रह्मेन्द्रादयोपि स्वस्वाधिकारसमाप्तिदशायांतत्पदभ्रंश- धैर्यवान्वा ।। १४ ॥ कैकेयीप्रेरितोराजाभवांश्चनमद्व- पर्यवसायिनइतियावत् । संयोगाः पुत्रमित्रकलत्रादि- नवासहेतुः किन्तुदैवमेवेतितत्त्वदृष्टयाभरतंदुःखान्नि- संबन्धाअपि । विप्रयोगान्ताः विरहपर्यवसायिनः । वर्तयितुमुपक्रमते—नात्मनइत्यादि । आत्मनः पुरुष- जीवितंच उत्कृष्टजीवनमपि । मरणान्तं अपरिहार्य - स्य । कामकारः ऐच्छिकव्यापारोनास्ति । यतोयंपुरुषः मरणाधीनभङ्गशालीत्यर्थः । पितृमरणशोकेनैवमुच्यते अनीश्वरः अस्वतन्त्रइत्यर्थः । इतश्च एतस्माद्देशादेशा- भरतेनेत्यारोप्य तदपनोदनंकृतमस्मिञ्लोकेपादत्रयो- न्तरं । इतरतः अन्यद्देशाच्च एनंदेशं कृतान्त: स्वत- |क्तार्थत्रयंदृष्टान्तार्थ | तुरीयपादश्वदान्तिकंदशरथ- मेव परिकर्षति आकर्षति । " दैवेकृतान्त:सि- मरणमभिप्रैति । अतः अपरिहार्यकालकृतत्वात्पितृम- द्धान्तेयमाकुशलकर्मणोः ” इतिवैजयन्ती । यथोक्तं भगवतागीताचार्येण “ ईश्वरः सर्वभूतानांहृदेशेऽ- रणमपिनशोचनीयमितिभावः ॥ १६ ॥ प्रथमश्लोके " र्जुनतिष्ठति । भ्रामयन्सर्वभूतानियन्त्रारूढानिमायया ” वनगमनंनमयास्वतन्त्रेणकृतमपित्वीश्वरकृतमित्युक्तं । इति ।। १५ ।। अपरिहरणीयवस्तुस्वभावपर्यालोचना- यांपितृमरणेनापिंशोकस्यावकाशोनास्तीत्यमुमर्थमाह द्वितीयश्लोकेदशरथमरणंचकालक्कृतमतस्तत्रापिनशो- चनीयमित्युक्तं । अथद्वितीयश्लोकोक्तंसदृष्टान्तंप्रपञ्च- काले । शिo यस्यहेतोः प्ररोपितः तस्याभावादितिशेषः ॥ ९ ॥ वृषभः सर्वश्रेष्ठः भर्ता त्वं अस्मान्भृत्यान्नशाधि तदा एषातवोप- मा। तत्तस्माद्धेतोः तदर्थ राज्यरूपार्थे । वेत्तुं लब्धुं । अर्हसि “वृषभःश्रोष्ठवृषयोः" इतिमेदिनी ॥ १० ॥ स० श्रेणयः नानाजन- संघाः ॥ ११ ॥ ति० तस्यवचः साध्विति अनुमन्यन्तेतियोजना | अन्वमन्यन्तेत्यर्थः ॥ १३ ॥ शि० कृतात्मा कृतः आत्मा वनगमनायप्रयत्नोयेनसरामः ॥ १४ ॥ स० कृतान्तोदैवं । इतः एतल्लोकादेहाद्वा | इतरतः लोकान्तरादपि परिकर्षति कर्मफल- मनुभावयति ॥ १५ ॥ शि० मुख्यंदुःखंमरणदुःख मितितस्यैव प्रतिक्रियाविचारणीयेतिबोधयन्नाह - यथेति । यथापक्कानांफ- लानां तालादिजन्यानांपतनादन्यत्र अन्यस्मिन्काले भयं काका दिपक्षिभक्षणभीतिर्नास्ति । तथा जातस्यनरस्य मरणात् मर्त्यलो- कादन्यत्रभयंनास्ति । एतेन मर्त्यलोकादन्यत्रनयनेयत्नः कर्तव्यइतिसूचितम् । स० मरणादन्यत्र अन्यस्मान्नभयं ॥ १७ ॥ ★. [ पा० ] १ ङ. छ. झ ञ ट. तदर्थं. २ क. ख. ङ.. — ट. यत्र. ३ च. ज. भृत्यान्भर्तीन क. भृत्यान्भक्तान्न ४ ग छ. झ. ट. राज्यस्थित ५ ङ. तातानु. छ. झ. तवानु. ६ च. ज. चरा. ७ ङ. च. छ. झ ञ ट साध्वनुमन्यन्त ८ घ बीक्ष्य. . ९ ङ. छ. झ. ट॰ कामकारोहि. १० घ. मरणान्तंतु. ११ ग, ङ, छ. झ. ट. भूलोप १२ क. ख. ङ. च. छ. झ. षट. तथाव