पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.८५ सर्गः ७२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ईमां तु पश्चिमां वाचं व्याजहार पिता तव ॥ कालधर्मपरिक्षितः पाशैरिव महागजः ॥ ३७ ॥ सिद्धार्थास्ते नरा राममागतं सीतया सह ॥ लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३८ ॥ तच्छ्रुत्वा विषेसादैव द्वितीयाप्रियशंसनात् ॥ विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३९ ॥ व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ॥ लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥४०॥ तथा पृष्टा यथातत्वमाख्यातुमुपचक्रमे || माताऽस्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ॥ ४१ ॥ स हि राजसुतः पुत्र चीरवासा महावनम् || दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः ॥ ४२ ॥ तच्छ्रुत्वा भरतस्वस्तो भ्रातुचारित्रशङ्कया || स्वस्य वंशस्य माहात्म्यात्मष्टुं समुपचक्रमे ॥ ४३ ॥ कञ्चिन्न ब्राह्मणधनं हृतं रामेण कस्य चित् ॥ कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥४४॥ कञ्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ॥ कैस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ॥ ४५ ॥ अथास्य चपला माता तत्स्वकर्म यथातथम् || तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ४६ ॥ एवमुक्ता तु कैकेयी भरतेन महात्मना || उवाच वचनं हृष्टा मेंढा पण्डितमानिनी ॥ ४७ ॥ न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्य चित् ॥ कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः || न रामः परैदारांच चक्षुर्भ्यामपि पश्यति ॥ ४८ ॥ नाभिप्रायेणोत्तरमाह—रामेत्यादिना || ३६ ॥ इमा- | मिति वेदाः प्रमाणमितिवन्निर्देशः ॥ ४२ ॥ चारित्रश- मित्यादिश्लोकद्वयमेकान्वयं । सिद्धार्थाः कृतार्थाः । ङ्कया चारित्रंकिमभूदितिशङ्कया | वंशस्यमाहात्म्यात् पुनरागतंद्रक्ष्यन्तीति इमांवाचंव्याजहारेतिसंबन्ध: असदाचारवैमुख्यपूर्व कसदाचारनिरतत्वंवंशस्यमाहा- ॥ ३७–३८ ॥ द्वितीयाप्रियशंसनात् राजम- म्यं ॥ ४३ ॥ ब्राह्मणघनमित्यत्राविभक्तिकोनिर्देशः । रणापेक्षयारामस्यदेशान्तरगमनरूपा प्रियस्यद्वितीयत्वं कस्यचिद्ब्राह्मणस्येत्यर्थः । यद्वा कस्यचित् कस्माच्चिद्धे- ॥ ३९–४० ॥ यथातथमितिसम्यकूपाठः । यथा- तोरित्यर्थः ॥ ४४ ॥ भ्रूणः श्रुताध्ययनसंपन्नः । “अ- चायमितिपाठे अयं वृत्तान्तः यथा तथाऽऽख्यातुमि- नूचानोगुणैर्युक्तोव्रतस्वाध्यायवाञ्छुचिः । भ्रूणइत्यु- त्यन्वयः । विप्रियं रामविवासनप्रतिपादकं । प्रियश- च्यतेसद्भिस्त्वेषयोविजितेन्द्रियः " इतिस्मृतेः ॥४५॥ कया एतच्छ्रवणेनभरतस्यंप्रियंभविष्यतीतिवितर्केण । यथातथं यथावृत्तं । निपातनात्साधुः । स्त्रीस्वभावेन शङ्कावितर्कभययोः ” इतिवैजयन्ती | युगपत् चापलेनेत्यर्थः । व्यार्तुमुपचक्रमे वक्तुंव्यवसितवतीत्य- राजमरणकथनसमकालमेव । यद्वा युगपदाख्यातुमु- र्थः । अथास्येतिश्लोकोमुनेः खेदाभिनयः एवमितिश्लो- पचक्रम इत्युपक्रम स्यवक्ष्यमाणपरत्वात् । “याचित- कः क्रमिकइति केचित् ॥ ४६ ॥ एवमिति । अयंश्लोकः स्तेपिताराज्यंराम स्यचविवासनं” इति वक्ष्यमाणवा- पूर्वानुवादार्थः ॥ ४७ ॥ रामः परदारान् चक्षुर्भ्याम- क्यार्थाभिप्रायेणयौगपद्यं ॥ ४१ ॥ दण्डकान्महावन - | पिनपश्यति एवंसति नस्पृशतीत्यत्रकिंवक्तव्यमिति 66 वोचदित्यर्थः ॥ ३६ ॥ ति० क्वचेदानीं गतइतिशेषः । समागतः मिलितः ॥ ४० ॥ ति० प्रियशंसया प्रियशङ्कया | शि० तथा तेनप्रकारेण | पृष्टाऽस्यभरतस्यमाता कैकेयी । प्रियशंसया प्रियबोधनशीलयावाचा | विप्रियं अप्रियत्वेनप्रतिभासमानं । वाक्यं राज्ञोरामादीनांचगमनसूचकवचनं । युगपत् एककालावच्छेदेन । यथान्यायं न्यायमनतिक्रम्य व्याख्यातुं वक्तुमुपचक्रमे । प्रियशङ्कयेतिपाठेतु इदंगमनद्वयं प्रियमप्रियंवेतिसंशयेनोपलक्षितेतिकैकेयी विशेषणम् ॥ ४१ ॥ ति० कस्यचित् हेतोरितिशेषः । कस्यचित् अन्यस्यापि धनमितिशेषः । स० यद्वारामेणब्राह्मणधनं किंचिद्वा हृतमितिकस्यापिपुंसः चित् ज्ञानंनेत्यन्वयः ॥४४॥ ति० [पा० ] १ ङ. छ. झ ट इतीमां. २ झ कालधर्म. ३ क. ङ. छ. झ ञ ट . सिद्धार्थास्तु. ४ ख. ङ. छ. झ. ट. सहसीतया ५ ङ च छ. झ ञ ट . विषसादैवं. ६ ख. ग. डट. समागतः ७ ङ. छ. झ. टं. यथान्यायं. ८ च. माता- स्यतुमहद्वाक्यं. ख ग घ. ज. मातास्यसुमहद्वाक्यं. ९ ङ. छ. झ. ट. प्रियशंसया १० क. च. परदारान्हि ११ क. च. ज. ञ. कस्माच्च. १२ ङ. छ. झ ट भ्रातारामो. १३४६-४७ तमश्लोकयोः पौर्वापर्य क. च. पाठ्योदृश्यते. १४ ख. ग ङ. झट. वृथापण्डित. १५ क. ख. परदारान्स्स. ङ. छ. झ. ट. परदारान्स.