पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ .. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मैया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् || याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ ४९ ॥ स स्ववृतिं समास्याय पिता ते तत्तथाऽकरोत् ॥ रामश्च सहसौमित्रि: प्रेषित: सीतया सह ॥ ५० ॥ तमपश्यन्प्रियं पुत्रं महीपालो महायशाः ॥ पुत्रशोकपरिधूनः पञ्चत्वमुपपेदिवान् ॥ ५१ ॥ त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ॥ त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥ ५२ ॥ मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक || त्वदधीना हि नगरी राज्यं चैतदनामयम् ।। ५३ ॥ तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ॥ संकाल्य राजानमदीन सत्त्वमात्मानपुर्व्यामभिषेचयख || ५४ • इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥ त्रिसप्ततितमः सर्गः ॥ ७३ ॥ भरतेनबहुधाकैकेयी गई पण पूर्व कंतांप्रतिवनाद्वामस्यायोध्यांप्रत्यानयनेनराज्येऽभिषेचन पूर्वकं स्वस्थ तस्मिन्दासी भवनप्रतिज्ञा- नम् ॥ १ ॥ [ " कैकेय्याप्येवमुक्तस्तु भरतो राघवानुजः ॥ कर्णौ कराभ्यां प्रच्छाद्य पपात धरणीतले ॥ १ ॥] श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ॥ भैरतो दुःखसंतप्त इदं वचनमब्रवीत् ॥ २॥ किनु कार्ये हतस्येह मम राज्येन शोचतः || विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ ३ ॥ दुःखे मे दुःखमकरोत्रणे क्षारमिंवादधाः || राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ ४ ॥ कुलस्य त्वमभावाय कालरात्रिरिवागता || अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ ५ ॥ भावः॥ ४८ ॥ तेराज्यंरामस्य विवासनंचपिताया- | न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने चितः पूर्वदत्तवरद्वयविषयत्वेनयाचितइत्यर्थः ॥ ४९ ॥ अयोध्याकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥७२॥ वृत्तं स्वप्रतिज्ञारूपांवृत्तिं ५० ॥ पुत्रशोकपरि- वृत्तं अतीतं मृतमितियावत् ॥ २ ॥ कार्य प्रयो- जनं | हृतस्य भाग्यहीनस्य ॥ ३ ॥ दुःखेदुःखकर- णात् व्रणक्षाराधानसादृश्यं || || कालरात्रिः प्रल- द्यनः पुत्रशोकेनपरिद्यूनः तप्तः । विलपन्नित्यर्थोवा । " दिवोविजिगीषायां " इतिनिष्ठानत्वं ॥ ५१ ॥ धर्मज्ञ राजनीतिज्ञ ॥ ५२ ॥ अनामयं निरुपद्रवं ॥ ५३ || संकाल्य संस्कृत्य ॥ ५४ ॥ इति श्रीगोवि- | यकालोत्थितसर्वसंहारशक्तिः । उपगूह्य आलिङ्ग्य भ्रूणहेवविवासितइतिपाठे सर्वशाखाध्यायीभ्रूण इतितीर्थः । भ्रूणः गर्भइत्यन्ये ॥४५॥ ति० स्त्रीखभावेन धर्माधर्महिताहितोचितानु- चितविवेकशून्यतारूपेण । शि० स्त्रीस्वभावेन स्त्रीषुसुतरामभावोयस्यतेन अतिधैर्येणेत्यर्थः । रामानु० भ्रूणहेवविवासितइतिश्लो- कानन्तरं एवमुक्तेतिश्लोकश्चेत्सुसंगतं भवति । मध्येअथास्येति वर्तते । स्थितस्यगतिश्चिन्तनीयेतिन्यायेनास्यव्याख्याक्रियते । व्यार्तुमुपचक्रमे वक्तव्यवसितवतीत्यर्थः । शि० पञ्चत्वं पञ्चभ्यः पञ्चसंख्याक भूत निर्मितेभ्यः त्वं अन्यं साकेतमित्यर्थः ॥ ५१ ॥ ति० धर्मज्ञ रामवत्पित्राज्ञापालनरूपधर्मज्ञ | शि० ननुकिमर्थमेवंकृतमित्यत आह - त्वत्कृते त्वत्तः अन्यस्य देवादेः कृते 'कार्यार्थ ॥ ५२ ॥ शि० अदीनसत्वं नदीनंक्षीर्णसत्वंयेनतं । राजानं राजवं संकल्प्य वसिष्ठाद्युपदेशपूर्वकंगृहीत्वा । आत्मानं 'बुद्धिं अभिषेचयख राजानीतौ स्नापय निवेशयेत्यर्थः । राजशब्दोभावप्रधानः ॥ ५४ ॥ इतिद्विसप्ततितमस्सर्गः ॥ ७२ ॥ ति० पितुः वृत्तं अव्ययः । शि० पितुः वृत्तं वृत्तान्तं ॥ २ ॥ ति० क्षारं खरमूत्रसहितचूर्ण | स० दुःखे पितृदुःखे दुःखं रामविवासनजं । व्रणे छिन्नप्रदेशे । औदधं उदधिभवं । क्षारं लवणरसं ||४|| स० कालरात्रिरिव संहारकालिकरात्रिरिव | [पा०] १ घ. मयापि २ घ. श्रुखातु. ३ ङ. छ. झ ञ ट रामस्येहा. ख. राज्ञारामाभि. ४ ङ. तेनतथा. ५ ख. ङ, छ. झ॰ ट. रामस्तु. ६ क. ग. घ. प्रोषितः ७ क. ख. ग. ङ. च. छ. झ. ज. ट. सहसीतया. ८ ख. पञ्चत्वंसमुपेयिवान्. ९ च. जं. मुनीन्द्रैः १० ङ. ज. ट. संकल्प्य ख. संस्कार्य ११ अयंश्लोकः ख. पुस्तकेदृश्यते . १२ क. ग. च. न. श्रुत्वाचपितरं. ङ. छ. झ॰ ट. श्रुत्वाचसपितुर्वृत्तं १३ ख. भरतः शोकसंतप्तः १४ छ. ट. किंतु. १५ ङ. झ. ट. मिवाददाः . मिवौदधं,