पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २८७ मृत्युमापादितो राजा त्वया मे पापदर्शिनि ॥ सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसिनि ॥ ६ ॥ त्वां प्राप्य हि पिता मेऽद्य सत्यसंधो महायशाः || तीव्र दुःखाभिसंतप्तो वृत्तो दशरथो नृपः ॥ ७॥ विनाशितो महाराजः पिता मे धर्मवत्सलः ॥ कस्मात्प्रवाजितो रामः कस्मादेव वनं गतः ॥ ८ ॥ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ॥ दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ ९ ॥ नैनु त्वार्थोपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ॥ वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ १० ॥ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ॥ त्वयि धर्म समास्थाय भगिन्यामिव वर्तते ॥११- तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् || प्रस्थाप्य वनवासाय कथं पापे न शोचँसि ॥ १२ ॥ अपापदर्शनं शूरं कृतात्मानं यशस्विनम् || प्रत्राज्य चीरवसनं किंनु पश्यसि कारणम् ॥ १३ ॥ लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति ॥ तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम् १४ अहं हि पुरुषव्याघ्रावपश्यत्रामलक्ष्मणौ ॥ केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ १५ ॥ तं हि नित्यं महाराजो बलवन्तं महाबलः ॥ पातोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ १६ ॥ सोहं कथमिमं भारं महाधुर्यसँमुद्धृतम् || दम्यो धुरभिवासाद्य 'व्हेयं केन चौजसा ॥ १७ ॥ अथवा मेऽभवेच्छक्तिर्योर्बुद्धिबलेन वा ॥ सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् ॥ १८ ॥ i ।। ५–७ ।। महाराजःकस्माद्विनाशितः रामः कस्मा- | केनशक्तिप्रभावेन शक्तयतिशयेन । भ्रातृसंपत्तिरेवम- प्रब्राजितइतिसंबन्धः । त्वयासर्वनिष्फलमेवकृतमि - मशत्तयतिशयइतिभावः ॥ १५ ॥ नकेवल॑ममैवरा- 'तिभावः ॥ ८ ॥ यदिजीवेतां तदादुष्करंजीवेतामिति मापेक्षापितुरपीत्याह – तमिति | मेरुर्मेरुवनंयथा मेरु - संबन्धः ।। ९ ।। आर्यः ज्येष्ठः । वृत्ति शुश्रूषां | वर्तते जनितमेरुवनस्यतद्रक्षकत्वं परैराक्रमितुमशक्यत्वसंपा- ‘करोतीत्यर्थः । मातरिवर्तते तर ॥ १० ॥ दनेन || १६ || केनशक्तिप्रभावेनेत्युक्तमर्थसदृष्टान्त- दीर्घदर्शिनी दूरकालभाव्यनर्थदर्शिनी | " दूरानर्थ - माह - इति । अहं बाल: इमं प्रबुद्धपितृवृतं । स्यसंदर्शीदीर्घदृष्टिःप्रकीर्तितः ” इति ॥ ११ ॥ तस्याः भारं राज्यभारं । महाधुर्यो महाबलीवर्दः धुरंवहतीति तादृशधर्मयुक्तायाः ॥ १२ ॥ किंनुपश्यसिकारणं | धुर्य: “धुरोयड़कौ” इतियत्प्रत्ययः । तेनसमुद्धृतं धुरं किंफलंपश्यसीत्यर्थः । फलंहिप्रयोजकतयाकारणं । भारं । पुंस्त्वमा | दम्य: तरुणवत्सइव | “तर्णकः नकिमपीत्यर्थः ॥ १३ ॥ अहंराघवंप्रति यथा यादृश- स्मर्यतेवत्सोदम्योवत्सतरश्चसः " इति हलायुधः । प्रकारयुक्तः तथा लुब्धायास्ते लुब्धयात्वया । नवि- " दम्यवत्सतरौसमौ " इत्यमरश्च । केनौजसा केना- दित इतिमन्ये । अविदितत्वेहेतुमाह — तथाहीति । वष्टम्भेन । “ ओजोवष्टम्भबलयोः " इतिवैजयन्ती । राज्यार्थं ममराज्यार्थे । महानयमनर्थस्त्वया आनी- कथं केनप्रकारेण वहेयं ॥ १७ ॥ योगैः सामदाना- तोहि आनीतः खलु संपादितः खलु ॥ १४ ॥ छुपायैः । योगःसन्नहनोपायध्यानसंगतियुक्तिषु राघवंप्रत्यहंयादृशइत्युक्तंविवृणोति – अहमिति । अप- इत्यमरः । बुद्धिबलेन ग्रहणधारणाद्यष्टाङ्गयुक्तबुद्धिब श्यन्हि अपश्यन्नेव। “हिहेताववधारणे " इत्यमरः | | लेनवा | मेशक्तिर्भवेत् । राजपुत्रत्वेनसंभावितत्वात् । अङ्गारं अमिं नावबुद्धवान् धक्ष्यतीतिनज्ञातवान् ॥ ५ ॥ शि० वृद्धः ज्ञानवयोभ्यामधिकः | मेपिता त्वांप्राप्य अद्य अस्मिन्स मये । तीब्रदुःखाभिसंतप्तः रामवियोगजनितदुःखाक्रान्तः । अभवदितिशेषः ॥ ७ ॥ ति० सवाकस्मादूनंगतः । निष्प्रयोजनमे- वेत्यर्थः ॥ ९ ॥ शि० अपापदर्शिन पापंखाश्रितजनापराधंपश्यति तच्छीलस्तद्भिन्नस्तं स्वाश्रितापराध विषयकज्ञानाभाववन्तमि- त्यर्थः । स० अपापदर्शनं पुण्यप्रापकज्ञानविषयं । कारणं प्रव्राजने ॥ १३ ॥ स० मेरुजनितवनस्ययथापरप्रवृत्तिनिरोधकत्वेन 33 [ पा० ] १ क. छ. महातपाः २ ख. ट. वृद्धो. ३ ङ. छ. झ. ट. नन्वार्यो पिच ४ क. वृत्तमनुत्तमं घ. वृत्तिमनुव्रतां. ५ ञ. तव. ६ घ ङ. छ. झ ट महात्मानं. ७ ङ. झ. शोचसे. ८ घ - छ. झ ञ ट दर्शिनं. ९ ख महात्मानं १० क. ङ. च. झ. ञ. यथा. ११ छ. झ. ट. महौजसं. १२ ङ. छ. झ. ट. उपाश्रितो. १३ ख. ग. ङ. छ – ट. समुद्यतं. १४ च. छ. झ. ट. सहेयं.