पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S २८८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् || यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ १९॥ उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनि ॥ साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ २० ॥ अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ॥ अपरे भ्रातरस्तस्मिन्प्रवर्तन्ते समाहिताः ॥ २१ ॥ न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ॥ गतिं वा नै विजानासि रॉजवृत्तस्य शाश्वतीम् ॥ २२ ॥ सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ॥ राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ २३ ॥ तेषां धर्मैकरक्षाणां कुलचारित्रंशोभिनाम् || क्षेत्र चारित्रंशौण्डीय त्वां प्राप्य विनिवर्तितम् ॥ २४ ॥ तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः || बुद्धेर्मोहः कथमयं संभूतस्त्वयि गर्हितः ॥ २५ ॥ न तु कामं करिष्यामि तैवाहं पापनिश्चये ॥ त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २६ ॥ एष त्विदानीमेवाहमप्रियार्थं तैंवानघम् || निवर्तयिष्यामि वनाद्धातरं स्वजनप्रियम् ॥ २७ ॥ तथापि पुत्रगर्धिनीं पुत्रप्रयोजनाभिलाषवतीं । त्वांस- नजानासीतिमन्ये ॥ २२ ॥ नकेवलमस्माकमेवायं कामांनकरिष्यामि गर्हिताभिलाषत्वादितिभावः ॥१८॥ धर्म: किंतुसर्वेषामपीत्याह- सततमिति । राजवृत्ते रामस्यत्वयिमातृवत् मातरीव | सदा अवेक्षा भक्ति- विचार्यमाणइतिशेष: । एतद्राज्ञांसर्वेषांसमं । इक्ष्वा- पूर्वकेक्षणं । यदिनस्यात्तदानींपापनिश्चयांत्वांत्यक्मे कूणांतु तत् ज्येष्ठाभिषेचनं । विशेषतः स्यात् । अस्ख- विकाङ्क्षा काङ्क्षाराहित्यं । नजायेत काङ्क्षाजायेतैव । लिताचारत्वादितिभावः ॥ २३ ॥ धर्मेण एकारक्षाये रामस्यत्वयि मातृवत्प्रतिपत्तिसद्भावात् । त्वांत्यक्तुंने- षांतेतथा । कुलचारित्रशोभिनां कुलक्रमागतचरित्रशो- च्छामीत्यर्थः ॥ १९ ॥ नः पूर्वेषां पूर्वैः । विगर्हिता भिनां । “चरित्रंचरितंशीलंचारित्रंचसमंमतं” इतिह- इयंबुद्धिः ज्येष्ठेविद्यमानेकनिष्ठस्यराज्यप्रार्थनाविषया लायुधः । चारित्रशौण्डीयै चरित्रगर्वितत्वं चरित्रजनि- बुद्धिः | तवकथमुत्पन्ना ॥ २० ॥ पूर्वेषामितिनिर्धा- रणेषष्ठी | अपरे कनिष्ठाभ्रातरः । तस्मिन्समाहिताः प्रवर्तन्ते पितृवत्तच्चित्तानुवर्तनेसावधानाजीवन्तीत्यर्थः । तथाहमनुः “ ज्येष्ठएवतुगृह्णीयात्पित्र्यंधनमशेषतः शेषास्तमनुजीवेयुर्यथैवपितरंतथा ” इति ॥ २१ ॥ राज राज्ञांविधि । नावेक्षसे नाद्रियसे | अथवा राजवृत्तस्य राजसमाचारस्य । गतिं प्रकारंवा | । तसमुन्नतत्वमितियावत् । त्वांप्राप्यविनिवर्तितं त्वत्संब- न्धान्निवृत्तमित्यर्थः ||२४|| स्वकुलचारित्रक्रममभिधा- यमातृकुलाचारक्रममप्याह—तवेति । जनेन्द्राः राजा- नः । कुलपूर्वगाः कुलपूर्वाः कुलज्येष्ठाः तान्गच्छन्ती- तिकुलपूर्वगाः । ज्येष्ठाभिषेचनशीलाइत्यर्थः । सुमहा- भागाः सुचरित्राः ॥ २५ ॥ फलितमाह - नत्वित्या- दिना ॥ २६ ॥ नकेवलमिष्टाकरणं अनिष्टमपितव मेर्वाश्रयत्वं तथारामोपि परोपद्रव निवारकत्वेनाश्रयइत्यर्थः ॥ १६ ॥ ति० " त्यजेदेकंकुलस्यार्थे” इतिन्यायेन तव विवासनमेव सां- प्रतं तथापिरामस्यत्वयिमातृवच्यवहारात्तन्न कर्तुशक्य मित्याह – नेति ॥ १९ ॥ ति० अस्मदीये कुलेसर्वेषांज्येष्ठोऽभिषिच्यते नत्वापेक्षिकज्येष्ठः ॥ २१ ॥ ति० राजवृत्तस्य राजधर्मस्य | शाश्वतीं अव्यभिचरितां । गतिं फलमपिनजानासीतिमन्ये ॥ २२ ॥ ति० राज्ञांसर्वमितिपाठे सर्वमित्यत्रच्छान्दसीषष्ठ्यर्थेद्वितीया । सर्वेषामित्यर्थः ॥ २३ ॥ ति० धर्मेण एकेनरक्षारक्षणंयेषां तेषां धर्मैकरक्षाणां । धर्ममेकंरक्षन्तितेषांवा । ती० कुलचारित्रयोगिनां कुलशीलयुक्तानां ॥ २४ ॥ ति० तथात्वय्यपिमहाकुल- प्रसूताया मेवं विधबुद्धिकरणनपश्यामीत्याह- तवापीति | हेसुमहाभागे तदुपपाद कं विशेषणं- जनेन्द्र कुलपूर्वकेइति । जनेन्द्रःकैकेयकुलकूटस्थः पूर्वक कारणयस्यास्तथाभूते । अतोमहाकुलप्रसूतायास्तवगार्हतोयंबुद्धिमोहस्त्वयिकथं संभूतइत्यन्वयः ॥ २५ ॥ स० एषोहं । अनघेइति चिराभ्यासात् असमयेप्यमनस्कतयोक्तिर्वा । “रक्षोहागमलध्वसन्देहाः" इतिवत् अघाभावोs- नघं तस्मिन् पापाभावे । पुण्यार्थमितियावत् । इतिवार्थःप्रशंसासमयौचित्याज्ज्ञेयः । सुमहाभागेइत्यादिसंबोधनादेः “तांतथाग- र्हयित्वातु” इत्यादिपुरोवादस्यचशावल्यमेतत्कल्पक मितिमन्तव्यम् ॥ २७ ॥ इतित्रिसप्ततितमस्सर्गः ॥ ७३ ॥ [ पा० ] १ ङ. छ. झ. ञ. ट. सर्वेषां. २ ग. घ. राजाभिषिच्यते ३ क. ञ. नाभिजानासि ४ ग. राज्यवृत्तस्य. ५ ङ. ` छ. झ ञ. ट. राजपुत्रेषु. ६ ङ. च. छ. झ ञ ट राजाभिषिच्यते ७ घ. कुलेचारित्र. ८ ग. ज. योगिनां. ९ क. ख. ग. १० झ. शौटीये. ङ. छ. झ. ट. अद्य. ११ छ. झ ट . सुमहाभागेजनेन्द्रकुल पूर्वके बुद्धिमोहः, १३ घ. वयाहं. १४ ख. छ. झ ञ ट. यया. क. ङ. यथा. १५ क. च. १२ क. ख. ग. ङ. छ. झ. ज. ट. मेवाहं विप्रियार्थ. १६ठ तवानघे.