पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २८९ निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ॥ दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥ २८ ॥ इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ॥ शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतंगहरस्थः ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥ चतुरसप्ततितमः सर्गः ॥ ७४ ॥ भरतेनपुनःपुनःकैकेयीदुश्चेष्टितानुस्मरणेनसमभिवृद्धरोषतयापुनर्विशेषतस्तद्गर्हणम् ॥१॥ तथाकौसल्यायाः पुत्रशोकासहिष्णु- कामधेनु चरिदृष्टान्तकृत्यराम स्यवनात्प्रति निवर्तनेन राज्येऽभिषेचनपूर्वकं स्वेनतत्प्रतिज्ञातवनवासपूरणोक्तिः ॥ २ ॥ तथा शोकातिरेकान्मोहाधिगमेनभुविनिपतनम् ॥ ३ ॥ तां तथा गर्हयित्वा तु मातरं भरतस्तदा ॥ रोषेण महताऽऽविष्टः पुनरेवाब्रवीद्वचः ॥ १ ॥ राज्याट्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ॥ परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥ २ ॥ किंनु तेऽदूषयद्राँजा रामो वा भृशधार्मिकः ॥ ययोमृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥ ३ ॥ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ॥ कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ ४ ॥ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ॥ सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ ५ ॥ त्वत्कृते मे पिता वृत्तो रामश्रारण्यमाश्रितः ॥ अयशो जीवलोके च त्वयाऽहं प्रतिपादितः ॥ ६ ॥ मातृरूपे ममामित्रे नृशंसे राज्यकामुके || न तेऽहमभिभाष्योसि दुर्वृत्ते पंतिघातिनि ७॥ करोमीत्याह – एषइति । एषइत्यविलम्बोक्तिः । तव मृदुतया ॥ १ ॥ भ्रंशस्व भ्रष्टाभव | त्वन्मातृवत्त्वम- मद्व्याजेनराज्यंभोक्तुकामायाः ॥ २७ ॥ नकेवलंनिव- पिवनंप्रविशेत्यर्थः । मामृतंरुदतीभव प्राणहानिकर- • दास्यामित्याह - निवर्तयित्वेति । दास - कार्यकरणान्मांमृतंमत्वारोदनंकुर्वित्यर्थः । यद्वा मृतं भूतः छत्रचामरादिधारणेनकिंकरवृत्तिर्भविष्यामि । भर्तारमुद्दिश्यरुदतीचमाभव पतिभार्याभावस्यगतत्वा- इदंचनत्वयिकोपात् किंतुस्वरूपेणेत्याशयेनाह – सुस्थि- | दितिभावः ॥ २ ॥ तेकिंन्वदूषयत् तवसंबन्धिकिंतु तेनेति । सुप्रतिष्ठितेनान्तःकरणेनेत्यर्थः ॥ २८ ॥ गुणचारित्रादिकमदूषयत् | तुल्यं युगपत् ॥ ३ ॥ दन् व्यथयन् । पर्वतगह्वरस्थः पर्वतगुहास्थः । भ्रूणहत्यां भ्रूणहत्यातुल्यपापं । सलोकतां समानलो - गुहास्थत्वेसंतोषातिशयात्सिंहस्यनादातिशय इत्यभिप्रा- त्वं ॥ ४ ॥ घोरेणकर्मणा घोरेणव्यवसायेन । ईदृ- येणविशेषणमिदं ॥ २९ ॥ इति श्रीगोविन्दराजवि- शं रामविवासनभर्तृमरणरूपं । यत्पापंकृतं तेनसर्वलो- रचिते श्रीमद्रामायणभूषणे पीताम्बर राख्याने अयो- कप्रियंरामंत्यक्त्वास्थितस्यममापिभयमापादितं । त्व- ध्याकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥ |त्कृतंपापंममापिभयमजनयत् नतुराज्यमितिभावः ॥ ५ ॥ अयशः मातृमुखेनज्येष्ठविवास्यराजानं नाशि- एवं सामान्यतोमृदुतयानिन्दित्वापुनस्तदुपराधस्म- तवानित्येवंविधं । प्रतिपादितः प्रापितः ॥ ६ ॥ राज्य- रणेनप्रवृद्धरोषः क्रूरंनिन्दति – तामित्यादिना । तथा | कामुकइति अमैथुनेच्छातोनङीपू । नतेहमभिभाष्य इति स० हित्वा हापयित्वा । ति० कर्मणोघोरत्वंच सामान्य विषयवरद्वय स्येदृशविशेषविषयत्वकरणं भयं कैकेयीपुत्रोऽयंतद्वदेवदु- टस्वभावइतिलोककलङ्करूपं । यद्वा त्वद्दोषतोरामोमांत्यक्ष्यतीतिभयं । यद्वा महापातकयुतायास्तवसंसर्गेणपञ्चमहापातकित्वरूपभयं ॥ ५ ॥ ती० जीवलोकेचेतिचकारः परलोकसमुच्चयपरः । प्रतिपादितः प्रापितइत्यर्थः ॥ ६ ॥ [ पा० ] १ ग. ङ. च. छ. झ. म. ट. शोकार्दितश्चापि २ ख. ङ. छ. ज झ ट मन्दरकन्दरस्थः ३ झ ञ. भरतः स्थितां. ४ क. च. ञ. त्यक्ताहि. ख. ङ. छ. झ. ट. त्यक्तासि ५ क. ग. घं. मांमृतं. ६ ङ. छ. झ. ट. द्रामोराजावा. ७ क. च. ब्रह्महत्यां. ८ घ. मधिप्राप्ता ९ ङ. छ. झ ट तातसलोकतां. १० ङ. चेदृशं. वा. रा. ६९