पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७५ कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ॥ वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ ४८ ॥ तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ॥ रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ ४९ ॥ कञ्चित्स्त्रियः सान्त्वयसि कञ्चित्ताच सुरक्षिताः ॥ कच्चिन्न श्रद्दधास्यासां कञ्चिद्दुह्यं न भाषसे ॥ ५० ॥ कञ्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ॥ कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ ५१ ॥ कच्चिद्दर्शय से नित्यं मैनुष्याणां विभूषितम् || उत्थायोत्थाय पूर्वाहे राजपुत्र महापथे ॥ ५२ ॥ कञ्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ॥ सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ ५३ ॥ कॅच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ॥ यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ५४ ॥ आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ॥ अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ ५५ ॥ इत्यमरः । पुनःकच्चिच्छब्देन प्रतिविशेषणंप्रमाइति | तत्संपादनविषयेतृप्तिंनप्राप्नोषिकञ्चिदित्यर्थ: । “पूरण- गम्यते । “आद्यन्तयोः प्रयुक्तोयंकुतोनान्वेतिमध्यतः । गुण — " इत्यादिना समासप्रतिषेधेनसूचिताषष्ठी प्रष्टव्यतायांतुल्यायांकेनार्धजरतीक्रम: | आदरातिश- ॥ ५१ ॥ विभूषितं आत्मानमितिशेषः । महापथे योनेनश्रीमत्कोसलगोचरः । गम्यतेरघुनाथस्यमुक्ति- सभायामितियावत् । प्रातःसभांस्थित्वा मनुष्याणां र्येनापिपीलिकम् ” ॥ ४४ – ४७ ॥ कृषिगोरक्ष- विभूषितमात्मानंदर्शय सेकच्चिदितिसंबन्धः । अन्यथा जीविनः वैश्याः । दयिताः कच्चित् अर्थसंपादनद्वारा राजारोग्येतेषां शङ्कास्यादितिभावः ॥ ५२ ॥ कर्मा- अभिमताः । वार्तायां क्रयविक्रयात्मकवाणिज्येसति । न्ताः कर्मान्तिकाः कर्मकराइतियावत् । अविशङ्कया “वार्तावागिङ्गितोदन्तवाणिज्यादिषुवर्तत" इतिवैजय- ते नप्रत्यक्षाः कच्चित् निर्भयतयात्वत्सन्निधिंप्राप्तानक न्ती । संश्रितोलोकः त्वत्संश्रितोजनः सुखमेधतेहि ञ्चिदित्यर्थः । अथवा तेसर्वे पुनः उत्सृष्टानकच्चित् ॥ ४८ ॥ गुप्तिपरीहारैः इष्टप्रापणानिष्ट निवारणैः । दर्शनाप्रदानेनपरित्यक्तानकञ्चिदित्यर्थः । अविशङ्कया ते त्वया तेषांभरणं पोषणंकृतं कञ्चित् । तस्यावर्जनी- प्रवेशे अवज्ञादिकंसंभवेत् दर्शनाभावेकार्यहानिः स्यात् यत्वमाह — रक्ष्याहीति ॥ ४९ ॥ स्त्रियः स्वस्त्रियः । अतः अत्रकर्मान्तिकविषये मध्यमेवकारणं । अतिद- सान्त्वयसि तदनुकूलतया वर्तसे । सुरक्षिताः अन्य- र्शनादर्शनयोर्मध्यमरीत्याश्रयणमेवार्थसिद्धिकारणं । पुरुषसंभाषणादिभ्यइतिशेष: । आसां स्त्रीणां वचन- अतिदर्शनेहप्तानांतेषां स्वामिन्यनादर: स्यात् अत्यदर्श- मितिशेषः । नश्रद्दधासि आदरेणयथार्थबुद्ध्यानशृणो- नेस्वकार्यविज्ञापनावसरालाभात्किमनेनेतिकोपःस्यात् षीत्यर्थः । गुह्यंनभाषसे ताभ्यइतिशेषः । स्त्रीणामति - राजकार्यहानिश्च | तस्माद्यथोचितसमयेदर्शनप्रदानमे- चञ्चलमतित्वेनरहस्यभेदप्रसङ्गादितिभावः ॥ ५० ॥ वोचितमितिभावः ॥ ५३ ॥ दुर्गाणि औदकपार्वत नागवनं गजोत्पत्तिस्थानभूतवनं । तदरक्षणे परैर्गज- वाक्षैरिणधान्वनानि | धनधान्यायुधोदकैः यन्त्रैःशि- ग्रहणप्रसङ्गइतिभावः । धेनुका: गजग्रहणसाधन- ल्पिभिर्धनुर्धरैश्च परिपूर्णानिकच्चित् । अत्रकामन्दकः भूताः करिण्यः । “करिणीधेनुकावशा”इत्यमरः । “औदकंपार्वतवार्क्षमैरिणंधान्वनंतथा । जलान्नायुधय- गणिकाश्वानां गणिकाः करिण्य: । “वेश्याकरिण्योर्ग- त्राढयंवीरयोधैरधिष्ठितम् । गुप्तिप्रधानमाचार्यादुर्ग णिका" इतिवैजयन्ती | गणिकाञ्चाश्वाञ्चगणिकाश्वाः | समनुमेनिरे” इति ॥ ५४ ॥ आय: धनागमः । को- तेषांगणिकाश्वानां कुञ्जराणां च नतृप्यसिकञ्चित् शः सञ्चितधनं । अपात्रेषु नटविटगायकेषु । नग- सिद्धां ॥ ४३ ॥ ति० प्रभिन्ननरनारीकइति पाठेप्रभेदस्संतोषः ॥ ४५ ॥ स० कृषिगोरक्षजीविनः “ड्यापोः संज्ञाच्छन्दसो- र्बहुलं” इतिहखः । कृषिगोरक्षमितिसमाहारोवा । वस्तुतस्तु गौरक्ष्यमित्येवपाठः । गवांरक्षायेषांतेगोरक्षाः जनाः तेषांभावोगौ- रक्ष्यं । गोरक्षणमितियावत् । इतिपरः गीताभाष्यव्याख्यानेव्याचख्यौ ॥ ४८ ॥ कतक० गुप्तपरीहारैरितिपाठः । गुप्त्यर्थेनि- युक्तैराजमनुष्यैः क्रियमाणतस्कराद्यनर्थपरिहारैः । ते त्वया | भरणंकृतंकच्चित् ॥ ४९ ॥ शि० ते त्वया ॥ ५० ॥ [ पा० ] १ ङ. छ. झ. सांप्रतंतात . २ ग. ङ. छ. झ. ट. लोकोयं. ३ ङ. छ. झ. ट. सान्वयसे. ४ ख. —ङ. छ. ज. झ. ट. त्तास्ते. ५ घ. - झ. ट. मानुषाणां. ६ क. घ. च. ज. ज. महारथ ख. ग. महायशः ७ ख. ङ च छ. झ ञ ट. कच्चिद्दुर्गाणिसर्वाणि. ८ ख. —ट. प्रति.