पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ 66 धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः || बुद्धिमान्वीक्षिकीं प्राप्य निरर्थ प्रवदन्ति ते ॥ ४० ॥ वीरैरघ्युषितां पूर्वमस्माकं तात पूर्वकैः ॥ सत्यनामां दृढद्वारा हस्त्यश्वरथसंकुलाम् ॥ ४१ ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा || जितेन्द्रियैर्महोत्साहैर्वृतामायैः सहस्रशः ॥ ४२ ॥ प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् || कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ ४३ ॥ कॅच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः ॥ देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ ४४ ॥ अँहृष्टनरनारीकः समाजोत्सवँशोभितः ॥ सुकृष्टसीमा पशुमाहिंसाभिः परिवर्जितः ॥ ४५ ॥ अदेवमातृको रम्यः श्वापदैः परिवर्जितः ॥ परित्यक्तो भयैः सर्वैः खनिमियोपशोभितः ॥ ४६ ॥ विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ॥ कच्चिज्जनपदः स्फीतः सुखं वसति राघवः ॥ ४७॥ र्बोधनेनतत्संपादकाइत्यर्थः । बालाः तत्त्वज्ञानविरोध्य- | कृष्टचित्ततयादेशान्तरजिगमिषाराहित्येनतत्रैवासक्त- ज्ञानयुक्ताः । अथचपण्डितमानिन: अपण्डितमात्मा - त्वं । देवस्थानैः देवालयैः । प्रपाभिः पानीयशा- नंपण्डितंमन्वानाः । एतेअनर्थकुशलाहि ॥ ३९ ॥ लाभिः । मार्गप्रवर्तिताभिरितिशेषः । “ प्रपापानीय- अनर्थकुशलत्वमेवोपपादयति - धर्मशास्त्रेष्विति । दु- शालिका " इत्यमरः । तटाकै: सस्यादिवृद्धिनिमित्तै - र्बुधाः वेदमार्गविपरीतबुद्धयः । ते मुख्येषु तामस - | र्महाजलाशयैः । समाजोत्सवशोभितः समाजैः धर्म- स्मृतिपुराणादिव्यावृत्तेषुसात्त्विक महर्षिप्रणीतेषु सज्ज- निर्णयार्थसभाभिः । यद्वा नदीतटाकादितीरवनेषुसम- नादरणीयेषु | धर्मशास्त्रेषु धर्मप्रमापकशास्त्रेषु विद्य- स्तवस्तुविक्रयसौकर्याय निखिलजनविदिततयाकृतवार- मानेषु । तत्संप्रदायपरंपरयापठ्यमानेषुसत्सु । आ- संकेतः । कृतापणोवणिजांसमूहः समाजइत्युच्यते । न्वीक्षिकबुद्धिप्राप्य शुष्कतर्कविषयांबुद्धिमास्थाय । यद्वा समाजयुक्तोत्सवशोभितः । सुकृष्टसीमा अकृष्टा निरर्थं निष्प्रयोजन॑प्रवदन्ति । " आषैधर्मोपदेशंचवे- ईषत्कृष्टाचभूमिर्नतत्रास्तीत्यर्थ: । यद्वा सर्वदासुकृष्ट - दशास्त्राविरोधिना । यस्तर्केणानुसंधत्तेसधर्मवेदनेतर: " प्रायसीमा अकृष्टपच्यभूमियुक्त इत्यर्थः । पशुमान् इतिस्मृतेः ।। ४० ।। वीरै रित्यादिश्लोकत्रयमेकंवाक्यं । गवाजादिपशुसमृद्धः । हिंसाभिः ईतिभिःषद्भिः । अयोध्यां सत्यनामांपरिरक्षसिकञ्चित् । सत्यनामां । “ अतिवृष्टिर नावृष्टिर्मूषिका: शलभाः खगाः । अत्या- डाबुभाभ्यामन्यतरस्यां" इतिडाप् | अयोध्येति- सन्नाश्चराजानः षडेताईतयः स्मृताः " इत्युक्ताभिः परि- नामसत्यंयथाभवति तथारक्षसि कञ्चिदित्यर्थः । सत्य- वर्जितः । यद्वा परस्परहिंसारहितइत्यर्थः । अदेवमा- नामात्वमूलं – वीरैरध्युषितामित्यादि । तत्फलानिस- तृक: देवमातृकदेशरहितः वृष्टयेकनिष्पाद्यसस्यक देश- त्यनामात्वादीनि । आर्यैः पूज्यैः । तत्रहेतवः – स्वक- रहितइत्यर्थः । सरयूतीरस्थत्वेनसर्वतोनदी मातृकइति र्मनिरतत्वादयः । वैद्यजनाकुलां वैद्यजनाः विद्वजना: यावत् । नद्यम्बु जीवनोदेशोनदीमातृकउच्यते । तैरावृतां । सुमुदितां सुसंतुष्टजनामित्यर्थः । स्फीतां वृष्टिनिष्पाद्यसस्यस्तुविज्ञेयोदेवमातृक " इतिहलायु - समृद्धां ।। ४१ – ४३ ॥ कञ्चिञ्चित्यशतैरित्यादिलो- धः । रम्यः आरामादिशोभितत्वेनरमणीयः । श्वापदैः कचतुष्टयमेक॑वाक्यं । चित्यशतैः चैत्यशतैरितिचपाठः । व्याघ्रादिहिंस्रपशुभिः परिवर्जितः । भयैः सर्वैः भय- उभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरि- हेतुभिश्चोरादिभिः सर्वैः । परित्यक्तः परितस्त्यक्तः । त्यर्थः । सुनिविष्टजनाकुल: सुप्रतिष्ठितजनव्याप्तः । तत्समीपदेशेपिचोरादिभयंनास्तीत्यर्थः । खनिभिः रत्न- सुप्रतिष्ठितत्वंच राजन्वत्त्वसुष्वृष्टयारोग्यादिदेशगुणा- | सुवर्णरजताद्याकरैः । “ खनिः स्त्रियामाकरः स्यात् सन्तीतिशेषः ॥ ३९ ॥ ति० आन्वीक्षिकी तर्कविद्या । शुष्कतर्कविद्याजनितांबुद्धिमवलम्ब्यनिरर्थनिष्प्रयोजनंवदन्ति । यथा आत्मनोज्ञानाश्रयत्वं ईशोजगन्निमित्तकारणं नित्यज्ञानादिगुण कश्चेत्यादिश्रुति विरुद्धवादाभिप्रायमिदं ॥ ४० ॥ शि० वैद्यजनाकुलां वैद्य - जनैः वैद्यानांजन कैः मुख्यभिषग्भिरित्यर्थः । आकुलां व्याप्तां । समुदितां सम्यगुदितं स्वकल्याणार्थमुच्चारणंयस्यास्तां । ति० समुदितां [ पा० ] १ ख. ग. वाच्यमानेषु. २ ग. सैन्य. ३ क. ख. ङ. च. ज. झ. र. त्समुदितां. ४ ङ. छ. ज झ ट रक्षसे. ५ क. – ट. कच्चिञ्चैत्य. ६ क. प्रभिन्ननर. ७ ख. सेवितः ८ घ. शुचिमान्. ९ क. ख. ग. ङ. च. छ. झ ञ ट न्हिसाभिरभि, 66 "" 66