पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७३ कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च || त्रिभिस्त्रिभिरविज्ञार्तेर्वेत्सि तीर्थानि चारकैः ॥ ३७ ॥ कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा || दुर्बलाननवज्ञाय वर्तसे रिपुसूदन |॥ ३८ ॥ कञ्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे || अनर्थकुशला येते बालाः पण्डितमानिनः ॥ ३९ ॥ 66 35 66 अषु क्षेषु । अष्टादशतीर्थानि स्वपक्षेपञ्चदश- | शमनकर्ता । दण्डपालः परस्खापहरणाद्यपराधकारिणां तीर्थानिच । अविज्ञातैः परस्परमन्यैश्चाविज्ञातैः । राजाज्ञाप्रकारेणकर शिरश्छेदादिविधायिजननियोज- विज्ञातत्वे तेषां सांकेतिकव्यवहारःप्रादुष्यात् । एक- कः । दुर्गपाल : गिरिजलवनादिदुर्गसंततरक्षकजन- स्मिंस्तीर्थेत्रिभिस्त्रिभिःचारकैः वेषान्तरधारिभिचारैः । निर्वाहक: । राष्ट्रान्तपाल: स्वराष्ट्रसीमान्तेसर्वा सुदिक्षु कृत्रिमार्थेकप्रत्ययः । वेत्सिकच्चित् एतानिन्यायतोऽ- परराजाक्रमणादिनिवारणायसदातद्रक्षणं कुर्वतांनिर्वा- न्यायतोवाप्रवर्तन्तइति जानासिकञ्चिदित्यर्थः । तानीमा हकः । स्वकीयम त्रिपुरोहित युवराजानपरीक्ष्याः ते- न्यष्टादश नीतिशास्त्रोक्तानितीर्थानि मन्त्रिपुरोहितयुव- षांसदास्वसमीपवर्तित्वेन तत्स्वभावस्यस्वेनैवज्ञातत्वात् । राजसेनापतिदौवारिकान्तवैशिककारागाराधिकृतार्थ- तथोक्तंनीतिशास्त्रे । " चारान्विचारयेत्तीर्थेष्वात्मन- संचयकृत्कार्यनियोजकप्राडिवाकसेनानायकनगराध्य- श्चपरस्यच | पाषण्डादीनविज्ञातानन्योन्यमितरैरपि । क्षकर्मान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्त- मत्रिणंयुवराजंचहित्वास्वेषुपुरोहितं ” इति । स्वेषुम- पालाः । एष्वेवमन्त्रिपुरोहितयुवराजव्यतिरिक्तानि त्रिणंयुवराजं पुरोहितंच हित्वेत्यन्वयः । एषां तीर्थश- स्वपक्षे पञ्चदशतीर्थानि मन्त्रिपुरोहितयुवराजसेनाप- ब्दवाच्यत्वमुक्तं हलायुधे । “ योनौजलावतारेचमत्रा- तयः प्रसिद्धाः । दौवारिक: अन्तःपुरादिद्वाररक्षणाधि- द्यष्टादशस्वपि | पुण्यक्षेत्रेतथापात्रेतीर्थस्याद्दर्शनेष्वपि कृतजननिर्वाहकः । अन्तर्वशिक: अन्तःपुरकार्यनि- | इति ॥ ३७ || व्यपास्तान् निष्कासितान् । र्वाहक: । कारागारं अपराधिनांबन्धनगृहं तत्राधि- प्रतियातान् पुनरागतान् । अहितान् शत्रून् कृतः कारागाराधिकृतः । अर्थसंचयकृत् धनाध्यक्षः । दुर्बलान नवज्ञाय वर्तसेकञ्चित् दुर्बलाइत्वज्ञांकृत्वान कार्यनियोजकः राजाज्ञाया: बहिः प्रचारकर्ता । प्राङ्गि- वर्तसे कञ्चिदितिभावः । प्रतियानमवष्टम्भमन्तरेणन वाक: व्यवहारप्रष्टा । तल्लक्षणमुक्तं " विवादेपृच्छ संभवतीतिमत्वा तेषुसावधानतयास्थातव्यमितिभावः तिप्रश्नंप्रतिप्रश्नंतथैवच । प्रियपूर्वप्राग्वदतिप्राडिवाकस्त- ॥ ३८ ॥ लोकायतिकान् लोकेष्वायतंविस्तृतंलोकाय- तःस्मृतः ” इति। सेनानायक: सेनायाः भृतिजीवना- तंप्रत्यक्षप्रमाणं यद्वा लोकायतशब्दाभ्यांप्रत्यक्षमनुमा- दिदानाध्यक्षः । नगराध्यक्षः रात्रौनगरशोधननगरद्वा- नंचोच्यते लोक्यतेसाक्षात्क्रियतेनेनेतिलोकः प्रत्यक्ष- कारण संविधानादिकर्ता | कर्मान्तिकः का- प्रमाणं । आ समन्ताव्याप्यधूमादिसमीपवर्तीवह्नया- र्यान्तेवेतनप्राहिणांसैनिकव्यतिरिक्तानां सर्वेषांराज्ञ: दिर्यत्यतेगृह्यतेनेनेति आयतमनुमानं तदेषामस्तीतिलो- सकाशात् एकधास्वयंवेतनंगृहीत्वाप्रत्येकंत द्योदापयति कायतिकाः । “ अतइनिठनौ " इतिठन्प्रत्ययः । सः । सभ्यः प्रतिदिन॑सभालंकरणराजमन्त्रिप्रभृतिस- नास्तिकाबौद्धचार्वाकादयः । तान् ब्राह्मणान् नसेव- मुचितासनविधानसभ्यानयनासभ्यनिरोधन यथोचि- सेकञ्चित् । असेवायांहेतुमाह - अनर्थेति । अर्थेषु तनिवेशनसभानिःशब्दीकरणसभारक्षणादिविधायि- तत्त्वार्थेषुकुशलाः यथावज्ज्ञानवन्तः तेनभवन्तीय- जननिर्वाहकः । धर्माध्यक्षः दायभागादिविषयेविवादं नर्थकुशलाः । यद्वा अनर्थः धर्मानुष्ठानश्रद्धावैकल्यत- कुर्वतांविवादपदविशोधनपूर्वकं यथाधर्मशास्त्रं विवाद- | न्मूलकसज्जन बहिष्कारनरकपतनादिः तत्रकुशलाः दु- अन्नं । एतद्रीयदीनामप्युपलक्षणं ॥ ३३ ॥ स० अष्टादशानि मवादीनि । तदुक्तं " मन्त्रीपुरोहित श्चैवयुवराट्सैन्यना- यकः । द्वारपोन्तःपुरचरोबन्धनागारनायकः | धनाध्यक्षोराज्ञआज्ञाज्ञापकोव्यवहारकृत् । धर्माधिकारीसभ्यश्चसेनावेतनदायकः । कर्मान्तेवेतनप्राहीनगराध्यक्ष एवच । राष्ट्रान्तपालोदुष्टानांदण्डनाधिकृतस्तथा । जला दिदुर्गपालश्चतीर्थान्यष्टादशैवतु” इति ॥३७॥ ति० लोकायतिकान् चार्वाकमतानुसारिणः प्रत्यक्षमात्र प्रमाणकान् । अपरे लोकायतिकाः शुष्कतर्कवावदूकाः । ब्राह्मणत्वेपित - दपरिग्रहेहेतुमाह — अनर्थेति ॥ शि० अनर्थकुशलाः अनर्थे सर्वार्थविघातके परमार्थबुद्धिनिवर्तने कुशलाः निपुणाः । [ पा० ] १ ङ. छ. झ ञ ट चारणै:. २ ग. सर्वशः. ।