पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ३७२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ॥ शूरमैश्वर्यकामं च यो न हन्ति सवैध्यते ॥ ३० ॥ कच्चिद्धृष्टश्च शूरव मंतिमान्धृतिमाञ्छुचिः ॥ कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ ३१ ॥ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ॥ दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ||३२|| कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम् || संप्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ ३३ ॥ कालातिक्रमणाच्चैव भक्तवेतनयोभृताः ॥ भर्तुः कुप्यन्ति दुष्यन्ति सोनर्थः सुमहान्स्मृतः ॥ ३४ ॥ कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ॥ कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥ ३५ ॥ कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् || यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ ३६॥ प्रतिग्रहीतारं कामयानंपुरुषंस्त्रियइव | वचनाजान | मुख्या: गणमुख्या: । युद्धविशारदा : युद्धेसमर्थाः । तिकश्चित् । प्रजातिशेष: । प्रजावमानहेतुभूतं दृष्टं साक्षात्कृतं । अपदानंपूर्ववृत्तंपौरुषयेषांतेतथोक्ताः । न्यायातिक्रमेणोग्रकरग्रहणं त्वयिनास्तिकञ्चिदितिभावः विक्रान्ताः शूराः । " शूरोवीरश्चविक्रान्तः” इत्य- ॥ २९ ॥ उपायकुशलमिति । उपायेषु सामानुपायेषु । मरः । सत्कृत्यमानिता: पारितोषिकदानपूर्वकंलाघि- कुशलंनिपुणं । वैद्यं कणिकोक्तकुटिलनीतिविद्याविदं । ताः कच्चित् ॥ ३२ ॥ बलस्य सैन्यस्य | संप्राप्तकालं [ चाणक्याद्युक्तकुटिलनीतिशास्त्रविदं ] भृत्यसंदूष- कालप्राप्तं । दातव्यं तत्तत्कालेदेयं । भक्तं अन्नं वेतनं णेरतं अन्तरङ्गभृत्यानांसंदूषणे असद्दोषोद्धाटनेनतद्वि- प्रतिमासंदेयांभृतिंच । यथोचितं तत्तत्कार्योचितं | घटनेरतं । शूरं राजहिंसनेपिनिर्भयं । ऐश्वर्यकामं ददासि नविलंबसेकच्चित् कालातिक्रमणंविनाददासि - क्रमेणराजैश्वर्याक्रमणकामंच पुरुषंयोनहन्ति सराजा कच्चित् ॥ ३३ ॥ विलम्बेदोषमाह- कालातिक्रमणा- तेनैववध्यते राज्याद्भष्टोभवतीत्यर्थः । एवंविधः पुरुषः दिति । भृताः भृतिजीविनः भटाइतियावत् । भर्तुः त्वत्सन्निधौनवर्ततेकञ्चिदित्यर्थः ॥ ३० ॥ संग्राह्यसे- कुप्यन्ति भर्तारंप्रतिकुप्यन्ति । दुष्यन्ति कोपेनविकृ- नापतिगुणानाह– कच्चिद्धृष्टइति । हृष्यतीति हृष्टः ताभवन्ति । सविकारः सुमहाननर्थः स्मृतः अनर्थक- राजकृतसत्कारेणसन्तुष्टः । यद्वा वृष्टइतिच्छेदः । धृष्टः रोभवेदित्यर्थः ॥ ३४ ॥ कुलपुत्राः क्षत्रियकुलप्रसूताः व्यवहारेषुप्रगल्भः । शूरः परनिग्रहपरः । मतिमान् ज्ञातयइतिवा । प्रधानतः प्रधानाः | सार्वविभक्तिक- तत्तत्समयानुगुणस्वपरसेनाव्यूहतद्भेदनसेनानयनादि- स्तसिः ॥ ३५ ॥ जानपदः स्वजनपद्भवः । चतुरबुद्धियुक्तः । धृतिमान् विपदिप्रशस्तधैर्यः । परजनपदद्भवश्चेत्पक्षपातमाचरेत् । विद्वान् परा- शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । यद्वा शुचिः स्वामि- भिप्रायज्ञः । दक्षिण : समर्थः । प्रतिभानवान् प्रत्यु- निसविश्वासः । कुलीनः सत्कुलप्रसूतः । अनुरक्त: त्पन्नमति: परोक्तस्याबिलम्बमुचितोत्तरज्ञ इतियावत् । स्वस्मिन्निरवधिकप्रीतिमान् । दक्ष कार्यकुशलः । यथोक्तवादी उक्तमनतिक्रम्य संदेशप्रतिसंदेशवद- एवंविधःसेनापतिःकृतःकञ्चित् । तादृशंपूर्वसेनापतिं नशीलः कार्योपयोगितयाबहुमुखं व्याहरन्नपिस्वाम्यु- विहायातादृशमन्यंनपरिगृहीतवानसि कञ्चिदित्यर्थः क्तमजहदेवव्यवहर्तेतियावत् । पण्डितः परिच्छे- ॥ ३१ ॥ बलवन्तः अत्यन्तबलाः । ते प्रसिद्धा: । त्ता । “परिच्छेदोहिपाण्डित्यं" इत्युक्तेः ॥ ३६॥ तत्प्रतिग्रहीतारं अल्पपुंस्त्वं । तत्प्रतिमही तुरीदृशषण्डतायाः कर्मविपाकशास्त्रेउक्तेरित्याहुः ॥ २९॥ ती० वैद्यं विद्याविदं नीतिशास्त्रज्ञ- मितियावत् । शूरं मरणनिर्भयं । कतक० भृत्यंसंदूषणेरतमितिपाठः | उपायकुशलंराज्ञस्सकाशादर्थग्रहणार्थे व्याधिवर्धनोपाय- कुशलं। वैद्यं भिषजं । स्वामिसंदूषणेरतं भृत्यं सेवकंच । राजानमपच्छिद्यतदैश्वर्यकामं शूरं सेवकरूपंप्रभुंच | योनहन्ति सराजातैरेव भिषजादिभिर्हन्यतेइत्यर्थः । शि० ऐश्वर्यकामं स्वातन्त्र्येणराजैश्वर्य भोगेच्छावन्तं । अतएवभृत्यसंदूषणे भृत्यचित्तचालकत्ने । रतं. उपायेषु रोगप्रवर्तननिवर्तनयलेषु | कुशलं निपुणं । शूरवैद्यं भिषजं योनहन्ति सहन्यते तेन वैद्येनेतिशेषः ॥ ३० ॥ ती० भक्त. [ पा० ] १ ङ, छ. झ. ट. हन्यते. २ क. ङ. च. छ. झ ञ ट धृतिमान्मतिमान् ग. मतिमान्युतिमान्. ३ ग. च. काले. ४ ग॰ कालस्यातिक्रमाञ्चैव. ५ क. ङ. च. अ. क्रमणेनैव. छ. झ. ट. क्रमणेह्येव. ६ ङ. छ. झ ट भर्तुरप्यति कुप्यन्ति.