पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: १०० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७१ कच्चिन्न तर्केर्युक्त्या वा ये चाप्यपरिकीर्तिताः ॥ त्वया वा तैव वाऽमात्यैर्बुध्यते तात मन्त्रितम् ||२२|| कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् || पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् |॥ २३ ॥ सहस्राण्यपि मूर्खाणां ययुपास्ते महीपतिः ॥ अथवाऽप्ययुतान्येव नास्ति तेषु सहायता ॥ २४ ॥ एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ॥ राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २५ ॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ॥ जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥२६॥ अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन् || श्रेष्ठाञ् श्रेष्ठेषु कञ्चित्वं नियोजयसि कर्मसु ॥ २७ ॥ कच्चिनोग्रेण दण्डेन भृशमुँद्वेजितप्रजम् || राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २८ ॥ कच्चित्वां नावजानन्ति याजकाः पतितं यथा ॥ उग्र प्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २९ ॥ मन्त्रितंकार्यत्वयावा तवामात्यैर्वाहेतुभिः तर्कैः ऊहै: । | नतुहीनेषुकार्येषु | मध्यमाः जात्यादिना मध्यमाभू- युक्त्यावा अनुमानेनवा । येचाप्यपरिकीर्तिताः अनु- त्या : मध्यमेष्वेवकार्येषु शय्यासनानयनादि नियो क्ताः इङ्गितादयः । तैर्वानबुध्यतेकञ्चित् परैरितिशेषः । जिता: नतूत्तमाधमकार्येषु । जघन्याः जात्यादिहीना भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूह्य- भृत्याः जघन्येष्वेवकार्येषु पादप्रक्षालनपादुकानयन- स्थानानिसूक्ष्माण्यपिस्थगयन्तिकञ्चिदित्यर्थः ॥ २२ ॥ पादसंवाहनादिषु | नियोजिताः नतूत्तममध्यमेषुकार्ये- मूर्खाणांसहस्रात् मूर्खसहस्रंपरित्यज्यापि । ल्यब्लोपेप- षुयोजिता: कच्चित् । अन्यथामहद्वैशसंभवेदितिभावः ञ्चमी । पण्डितं विमृश्यकारिणं । एकमिच्छसिक- | ||२६|| भृत्येषूक्तंन्यायममात्येष्वति दिशति-- अमात्या- च्चित् । पण्डितपरिग्रहेहेतुमाह — पण्डितइति । अर्थ- निति । उपधातीतान् स्वव्यतिरिक्तेष्वर्थाद्युपाधिरहि- कृच्छ्रेषु कार्यसंकटेषु । [ अर्थकृच्छ्रेषु अर्थसंकटेषु ] तान् । यद्वा सुपरीक्षातीतान् । “उपधा सुपरीक्षास्या- महन्निःश्रेयसं महदैश्वर्यं । प्रापयेदित्यर्थः [ महन्नि:- त्" इतिवैजयन्ती | लाध्यवस्त्राभरणादिकंपुरुषमु श्रेयसं । अव्यभिचारितफलसाधनोपायं ] कुर्यात् खेनसंप्रेष्य अन्तःपुरप्रेषितंपरराजप्रेषितमितिप्रलोभ्य उपदिशेदित्यर्थः ।। २३ ।। एवमन्वयेनोपपाद्यव्यतिरे- परीक्षांकुर्वन्तिराजानः तामतीतानित्यर्थः । पितृपैता- कमुखेनोपपादयति — सहस्राणीति । उपास्ते आश्र - महान् कुलक्रमागतान् । शुचीन् करणत्रयशुद्धियुक्तान यति संगृह्णातीत्यर्थः । नास्तीत्यस्मात्पूर्व तथापीत्युप- ॥ २७ ॥ तव उम्रेणदण्डेन उद्वेजितप्रजं पीडितप्र- स्कार्यं । सहायता मन्त्रोपायसहायत्वं ॥ २४ ॥ जायुक्तं । राष्ट्र राज्यं । मत्रिणः नानुजानन्ति पण्डितशब्दार्थविवृण्वन्नाह – एकइति । मेधास्यास्ती - नानुमन्यन्तेकञ्चित् । राजानं त्वामुग्रदण्डान्निवर्त- तिमेधावी । “अस्मायामेधास्रजोविनिः" इतिविनिः । यन्ति कच्चिदित्यर्थः ॥ २८ ॥ उग्रप्रतिग्रहीतार- झटितिपरोपन्यस्तार्थग्रहणपटुरित्यर्थ: । शूर: स्थिर- मित्युपमानोपमेययोः साधारणविशेषणं । उमेणदण्डो- बुद्धिः । दक्षः विचारसमर्थः । विचक्षणः अभ्यस्त - पायेनादण्डेभ्योधनग्रहणंकुर्वन्तंत्वां उम्रप्रतिग्रहीतारं नीतिशास्त्रः ॥ २५ ॥ मुख्या:भृत्याः महत्सु मुख्ये- उम्रेण दुर्दानेनधनप्रतिग्रहीतारं । पतितं यष्टुकामंपति- ब्वेव । कार्येषु वचनपरिवेषणादिषु । कञ्चिन्नियोजिताः तं । याजकाऋत्विजइव | उमेणकर्मणा बलात्कारेण । स० युक्ता सामान्यानुमानेन । तर्कैः अर्थापत्तिभिः । यद्वा तर्कैःदूषणानुमानैः । युक्त्या साधनानुमानेन ॥ २२ ॥ ति० सहस्रैः । युक्तैरपीतिशेषः । स० मूर्खाणांसहस्रै: एकं अन्यं पण्डितं । " एकेमुख्यान्यकेवला:” ' इत्यमरः ॥ २३ ॥ ति० उपधा उत्कोचः तमतीतान् तदग्राहिणः। यद्वोपाधिप्रयुक्तसंश्रयरहितान् । स०उपधातीतान् उपाधिकृतभक्तिरहितान् सहजस्नेहवत इतियावत् ॥ २७ ॥ ति० उद्वेजिताःप्रजाःमन्त्रिणश्च राष्ट्रे तव त्वां नावजानन्ति नावमन्यन्तेकच्चित् ॥ २८ ॥ कतक० याजकाः किंचित्पा- पानुसंधानेनपतितमिव त्वामयाज्योऽयमितिमत्वानावजानन्तिकिल । तत्रदृष्टान्तः- उम्रेत्यादि । स्त्रियःकुलस्त्रियः । उप्राख्यहीनजा- ती स्त्रीप्रतिग्रहीतारं तांचकामयानं कामयमानं तस्यामत्यन्तास तंतथाऽवजानन्तीत्यर्थः ॥ परेतु उग्रप्रतिग्रहीतारं उम्रश्शिवः [ पा० ] १ क तवचा. २ ङ. छ. झ. ट. त्सहस्रैर्मूर्खाणां. ३ ग. तेषुनास्ति ४ ग. ङ. छ. – ट. राजपुत्रं. ५ ख. ङ. च. छ. झ ञ ट जघन्याच. ६ ख. ङ. छ. ज. झ. ट. भृत्यास्तेतात. ७ क. ग. ङ. च. छ. झ. ज. ट मुद्वेजिताः प्रजाः ८ ङ. झ ञ ट राष्ट्र्तवाव. घ. ज. राज्यंतवानु. ९ ङ. छ. झ. उमाप्रति.