पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कच्चिद्देवान्पिढन्मातृर्गुरून्पितॄंसमानपि ॥ वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे |॥ १४ ॥ इण्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् || सुधन्वानमुपाध्यायं कच्चित्वं तात मन्यसे ॥ १५ ॥ कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ॥ कुलीनाथेङ्गितज्ञाथ कृतास्ते तात मत्रिणः ||१६|| मन्त्रो विजयमूलं हि राज्ञां भवति राघव | सुसंवृतो मैत्रधरैरमात्यैः शास्त्रकोविदैः ॥ १७ ॥ कञ्चिन्निद्रावशं नैषीः कञ्चित्कीले प्रबुध्यसे | कच्चिचापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ १८ ॥ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ॥ कञ्चित्ते मत्रितो मत्रो राष्ट्र न परिधावति ॥ १९ ॥ कच्चिदर्थं विनिचित्य लघुमूलं महोदयम् || क्षिप्रमारभसे कर्तु न दीर्घयसि राघव ॥ २० ॥ कंच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः ॥ विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ २१ ॥ ३७० परनारीसुतेषुच । विवाहदानयज्ञादौ परिवेदोनदूषणं " | श्रुतवन्तः नीतिशास्त्रज्ञा: । “श्रुतंशास्त्रावधृतयोः” इतिस्मरणाद्वैमातुरेष्वधिवेदनदोषाभावाद्यज्ञोपिकृतइ- इत्यमरः । जितेन्द्रियाः परैरलोभनीयाइतिया- त्यारोप्यपृच्छति–कञ्चिदनिष्विति । अथवा अग्निषु वत् । कुलीना: प्रामाणिककुलोत्पन्नाः । ते त्वया अग्निकार्येषु | युक्त: सावधान: नियुक्तोवा | अग्निशु- ॥ १६ ॥ एतादृशमन्त्रिकरणे किंकारणंतत्राह - मन्त्र श्रूषणपरइत्यर्थः । विधिज्ञ: अग्निहोत्राद्यश्वमेधान्त इति । सुसंवृतः सुतरांगुप्तः । शास्त्रकोविदैः नीति- सकलयागविधिज्ञः । मतिमान् ऊहापोहादिकल्पन- शास्त्रनिपुणैः । मन्त्रधरैरमात्यैः सुसंवृतोमत्रोहि विज- चतुरः । ऋजुः प्रत्यक्ष परोक्षयोरेकरूपानुष्ठानवान् यमूलंभवतीत्यन्वयः ॥ १७ ॥ अर्थनैपुणं अर्थविषय- एकरूपकरणत्रय इतिवार्थः । पुरोहितइतिशेषः । सामर्थ्यमितियावत् ॥ १८ ॥ एकोनमन्त्रय सेकञ्चित् काले तत्तद्धोमकाले । वेदयते तुभ्यंज्ञापयतिकच्चित् | एफेनमन्त्रेक्रियमाणेतस्यकुत्रचिद्भिनिवेशेनगुणागुण- ॥ १३ ॥ अभिमन्यसे बहुमन्यसे | देवेषुबहुमतिः योर्याथार्थ्यग्रहणंनसिद्ध्वेदितिभावः। बहुभिःसहनमन्त्र- यज्ञादिभिराराधनं । पितृषुमातृषुचवचनकरणशुश्रूषणे । यसेकञ्चित् । बहुभिः सहमन्त्रणेपिप्रथमंताव दैकमत्यंनघ- भृत्यानितिपाठे तत्रबहुमतिः । दानं गुरुष्वनुवर्तना- टते मत्रभेदश्च भवेदितिभावः । राष्ट्रं जनपदं । नपरि- भिमतकरणादि । पितृसमेषुज्ञातिष्वर्थदानं वृद्धादिषु धावति नव्याप्नोति । पूर्वमन्त्रसंवरणमन्यहेतुतयोक्तं नमस्कारादि । वृद्धाः ज्ञानशीलवयोभिः । विद्याये- अत्रतुस्वतन्त्रतयोच्यतइतिनपुनरुक्तिः ॥ १९ ॥ लघु- षांसन्तीतिवैद्याः विद्वांसः तान् । ब्राह्मणान् ब्रह्म- मूलं लघुसाधनं । महोदयं महाफलं । अर्थ कार्य । विद्ः । यद्वा वैद्यान् भिषजः । तेषांबहुमतिश्चधना- | विनिश्चित्यक्षिप्रमारभसेकञ्चित् । नदीर्घयसि नविल - दिनापरितोषणं । ब्राह्मणानितिजातिमात्रपरोवा | म्बसेकञ्चित् । एवमन्वयव्यतिरेकाभ्यामुक्तं । ८८ ि तदा विद्याशीलादिकमपरीक्ष्यब्राह्मणत्वमात्रेणयथायो- प्रमक्रियमाणस्यकालः पिबतितत्फलं " इतिभावः ग्यंबहुमानंविवक्षितम् ॥ १४ ॥ इष्वस्त्रवरसंपन्न - मिति । इषवः अमन्त्रकाबाणा: । अस्त्राणि समत्रकाः । वरशब्दः प्रत्येकमभिसंबध्यते । अर्थशास्त्रं नीति- शास्त्रं | सुधन्वानं सुधन्वनामकं । उपाध्यायं धनुर्वे- | कच्चित् | कृतरूपाणि कृतप्रायाणिवा क्षिप्रमेवफलो- दाचार्य । मन्यसे बहुमन्यसे || १५ || आत्मसमाः |न्मुखानीतियावत् | कर्तव्यानिनविदुः मन्त्रेणकर्तव्यत विश्वसनीयाइतियावत् । शूराः धीराइतियावत् | | यानिश्चितानिकरणात्पूर्वनविदुरित्यर्थः ॥ २१ ॥ शास्त्रानभिज्ञचिकित्साप्रवृत्तपरा । शास्त्राभिज्ञस्यभैषज्यंमहतेपुण्याय | तज्जीविकापरोवानिषेधइतिदिक् ॥ १४ ॥ शि० अस्त्रवर- शब्देनैवेषूणांग्रहणेसिद्धे पुनरिषूपादानं तद्विषयकज्ञानवत्ताया अतिशय प्रतिपादनाय ॥ १५ ॥ शि० इङ्गितज्ञाः कथनमन्तराप्यभि- प्रायविज्ञातारः ॥ १६ ॥ ति० मन्त्रिधुरैः मन्त्रि श्रेष्ठैः ॥ १७॥ स० बहुभिः नूतनैः ॥ १९॥ शि० पार्थिवाः खण्डमण्डलेश्वराः ॥२१॥ [ पा० ] १ क.ट. पितृन्भृत्यान्. २ क. घ. तत्र. ३ च. ञ. नावमन्यसे. ४ ग. सत्कृतास्तात. ५ ङ, छ. ट. मन्त्रिधुरैः ६ छ. झ ञ कालेवबुध्यसे. ङ. त्कालेनबुध्यसे. क. ख. च. त्कालेवि ७ गञ मन्त्रिते. ८ ङ, छ. झ. ट. कर्म. ९ ङ. छ. झ, ञ, ट, कञ्चिन्नु. क. ग. कच्चित्तु. || २० || पार्थिवाः सामंतनृपाः । ते सर्वकार्याणि मन्त्रितसर्वकार्याणि । सुकृतान्येव सुनिष्पन्नान्येवविदुः i