पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चिरस्य बत पश्यामि दूराद्भरतमागतम् ॥ दुष्प्रतीक मरण्येऽस्मिन्कि तात वनमागतः ॥ ५॥ कैच्चिद्वारयते तात राजा यत्त्वमिहागतः ॥ कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ ६ ॥ कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ ७ ॥ कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ ८ ॥ कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः || राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ॥ ९॥ 66 स कञ्चिद्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः ॥ इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ १० ॥ सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती || सुखिनी कच्चिँदार्या च देवी नन्दति कैकयी ॥ ११ ॥ कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः ॥ अनसूयुरनुद्रष्टा संस्कृतस्ते पुरोहितः ॥ १२ ॥ कच्चिदग्निषु ते युक्तो 'विधिज्ञो मतिमानृजुः ॥ हुतं च होष्यमाणं च काले वेदयते सदा ॥ १३ ॥ तत्रहेतुः—यदिति । तदुपपादयति — नहीति । जी- |त्वात् तत्कथनाय किमागतोसीतिपक्षान्तरं । सत्यस- वतः जीवति । अनादरेषष्ठी । वनंनागन्तुमर्हसि ङ्गरः सत्यप्रतिज्ञः | सत्यप्रतिज्ञांप्रेक्ष्यपश्चात्तापेनकिम- शुश्रूषणपरत्वादितिभावः । यद्वा तस्यत्वद्विरहासहि- कुशलंप्राप्त इतिहार्दोभावः । आहर्ता संपादयिता कर्ते- ष्णुत्वादिति । रामस्यप्रश्नान्तरसंबन्धदर्शनेनभरतो तियावत् । धर्मेनिश्चयोयस्य धर्मनिश्चयः ॥ ९ ॥ नोत्तरमुक्तवानितिबोध्यम् ॥ ४ ॥ बतेत्यद्भुते । सः प्रसिद्धः । ब्राह्मणः ब्रह्मवित् । “ तदधीतेतद्वेद " “ खेदानुकम्पासन्तोषविस्मयामन्त्रणेबत " इत्यमरः । इत्यण् । विद्वान् सर्वविद्यासुकुशलः । धर्मनित्यः दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं वैवर्ण्या- ज्ञानानुगुणमनुष्ठातेत्यर्थः । महाद्युतिः तत्कृतब्रह्मवर्च- दिनादुर्ज्ञेयावयवं । " अङ्गंमतीकोवयवः” इत्यमरः । सयुक्तः । इक्ष्वाकूणामुपाध्यायः कुलगुरु: वसिष्ठः किं किमर्थं ॥ ५ ॥ अस्मिन्नरण्येतवकिंप्रयोजनं यथावत् यथापूर्वं । तातवत्संपूज्यते बहुमन्यते ||१०|| प्रयोजनंद्वेधासंभवति राजनिजीवतितदाज्ञयाम- सा पूर्वेदुःखिततया अनुभूता | कौसल्यासुखिनीक - मदर्शनं राजनिमृतेवबाल्येनबलवद्भिरपहृतराज्यत्वं श्चित् । प्रजावती सुप्रजाः । सुमित्राचसुखिनीकञ्चिदि वा । आद्यमाह-कञ्चिदिति । धारयतइति प्राणा- त्यन्वयः । आर्येतिस्वमातुरपिबहुमानोक्तिः । कैकेयी नितिशेषः । यस्मात्त्वमिहागतः तस्माद्राजाप्राणान् नन्दतिकञ्चित् राज्यलाभेनेतिशेषः ॥ ११ ॥ विनय- • धारयतेकञ्चित् । राजाजीवतिचेत् त्वामत्रागच्छन्तंन संपन्न: निरहंकारः । कुलपुत्रः सत्कुलप्रसूतः । सहेतेतिभावः । कच्चिन्नधरतइतिपाठान्तरं । तदा बहु श्रुतमवधारणंयस्यसतथा । अनसूयुः छान्दस- देहंधारयितुंनशक्नोतिकञ्चिदित्यर्थः ॥ ६ ॥ द्वितीयंप- | उप्रत्ययः । अनुद्रष्टा वसिष्ठोपदिष्टानामुपद्र- क्षंप्रश्नद्वयेनदर्शयति—कञ्चिदित्यादि । राज्यंभ्रष्टंक- ष्टा । तेपुरोहितइत्यनेन रामस्यसुयज्ञइवभरतस्यापि ञ्चित् प्रजानुरागोविद्यतेकञ्चिदित्यर्थः ॥ ७ ॥ कच्चि- प्रातिखिकः कश्चित्पुरोहितोस्तीतिगम्यते । सुयज्ञए- च्छुश्रूषसइति । पितृशुश्रूषानादरेण किमागतोसीतिप- वोच्यतइत्यप्याहुः | सत्कृतः पूजितःकञ्चिदित्यन्वयः । क्षान्तरम् ॥ ८ ॥ अथराज्ञआरोग्यं पृच्छति–कच्चि- अनेनपुरोहितः सदासत्कर्तव्यतिशिक्षितं । दशरथइति। कुशली अनामयः । राज्ञोव्याधिपरिभूत- त्तरत्रापियोजनीयम् ॥ १२ ॥ पितृव्यपुत्रेसापत् पितृशुश्रूषाया अवश्यकर्तव्यत्वादितिभावः ॥ ४ ॥ ति० दुष्प्रतीकमितिभरतविशेषणं वनविशेषणंच | आद्येकार्यवैवर्ण्यादिनादुर्ज्ञे- याकारं | वनमपिभीषणतया तथा ईदृशवनं किमागतः किमागमनप्रयोजनमीदृशारण्यइत्यर्थः । अरण्यंगजाद्युपभोग्यं तद्वर्तिवनं आम्रादियुक्तं मनुष्यभोग्यमितिभेदः ॥ ५ ॥ शि० यत् यं । त्यक्त्वेतिशेषः । त्वमिहागतः सराजाधरते प्रजाः पाल्यत्वेनस्वीकरो- तिकच्चित् । राजादीन:सन् लोकान्तरंनगतःकञ्चित् ॥ ६ ॥ शि० सत्यसंगर : निष्कपटयोद्धा | ति० धर्मनिश्चितः धर्मेनिश्चितंनिश्च- योयस्यसः ॥ ९ ॥ ति० यद्वा वैद्यान् चिकित्साप्रवीणान्ब्राह्मणानित्यर्थः । “अपूतोह्येषोमेध्योयोऽभिषज्यति" इतिश्रुत्युक्तनिन्दातु [ पा० ] १ क. ख. ग. ङ. - ट. कच्चिन्नुधरते. २ क. ख. ग. ङ. छ. झ ञ ट पितुःसत्यपराक्रम ३ घ. कुलीनः. एवमु (C 1 ४ ग. विगतज्वरः ५ ङ. छ. झ. ट. निश्चितः ६ क – घ. च. – ट. तातकच्चिञ्चकौसल्या. ७ क. - घ. ज. दार्यासा. ८ घ. संमतस्ते ९ घ. दानज्ञो. वा. रा. ७९