पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । तान्पार्थिवानवारणयूथपाभान्समागतांस्तत्र महत्यरण्ये || वनौकैसस्तेऽपि समीक्ष्य सर्वेऽप्यण्यमुञ्चन्प्रविहाय हर्षम् ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥ शततमः सर्गः ॥ १०० ॥ ३६८ [ अयोध्याकाण्डम् २ रामेणर्भरतस्य स्वाङ्कारोपणे नपित्रादिकुशलप्रश्नपूर्वकंप्रश्नव्याजेनराजनीतिशिक्षणम् ॥ १ ॥ जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि || ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा ॥ १ ॥ कथंचिदभिविज्ञाय विवर्णवदनं कृशम् ॥ आतरं भरतं रामः परिजग्राह बाहुना ॥२॥ आघ्राय रामस्तं मूर्ध्नि पॅरिष्वज्य च राघवः ॥ अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥ ३ ॥ व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः || न हि त्वंजीवतस्तस्य वनमागन्तुमर्हसि ॥ ४ ॥ ॥ ४१ ॥ तान् तादृशसुखयुक्तान् । समागतान् संग- तान् ।। ४२ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- ख्याने एकोनशततमः सर्गः ॥ ९९ ॥ जटिलत्वादिवेषेण स्नेहितजनस्यदुष्प्रेक्षंदुर्दर्श दुःखेनद्र- योग्यं कृच्छ्रेणाप्यभिज्ञातुमयोग्यमितियावत् । युगा- न्तेभास्करंयथा नकेवलंरामस्य सर्वस्यापिजनस्यदुर्द- शतयास्थितमितिभावः । यद्वा युगान्तेभास्करंयथा युगान्तेभुविपतितंभास्करमिवस्थितं अनेनपूर्ववन्मह- " वसानो दर्शनमात्रेणभरतोराज्यंपालयतीतिकृत्वाराज्यनी- त्तरतेजोराहित्यं तादृशावस्थानर्हत्वंचव्यज्यते । [युगा- ति॑िपृच्छतिशततमे—यद्वा अथभगवान्रामः प्रश्नव्या- न्तेभुविपतितं भास्करंयथेत्यनेन महत्तरतेजोराशित्वं जेनराज्यरक्षणनीतिप्रकाराशिक्षयति पञ्चाद्दशरथा- तादृशावस्थानर्हत्वंचोच्यते ] ननुगङ्गातीरे “ अद्यप्र- त्ययश्रवणभरतस्थण्डिलशयनादिव्यापारेणतदुपदेशा- भृतिभूमौतुशयिष्येहंतृणेषुवा । फलमूलाशनोनित्यं वकाशाभावात् — जटिलमित्यादि । जटिलं समी- जटाचीराणिधारयन् " इतिजटावल्कलधारणप्रति- चीनमालिकादृष्टाचेदियंभरतस्यकेशार्हेत्येवंदशरथोव- ज्ञातं पुनर्नवतितमेभरद्वाजदर्शनसमये । दति एवजटांबध्वातिष्ठतीतिरामोविस्मयते । चीर- वाससीक्षौमे " इतिक्षौमवस्त्रंधृतवा नित्युच्यते । अत्रतु वसनं लायचीनाम्बरंदृष्टंचे। लस्य भरतस्यवसनार्ह- जटिलंचीरवसनमितिसिद्धवद्द्यते कथमेतत्संगच्छ- मिदमितिपितावदति सएवेदानींवल्कलवारीतिष्ठति । तइतिचेदत्राहुः । प्रतिज्ञायारात्रौकृतत्वादपरेर्भरद्वा- प्राञ्जलिं पितायाचनापूर्वकंदिशतिचेद्यः स्वीकरोति जदर्शनानन्तरं जटावल्कलेधृतवानित्यविरोधइति । ससंप्रतिस्वाभिमतस्यस्वयमर्थीभवति । पतितं भुवि अयंचपरिहारः पुरैवास्माभिः प्रतिपादितः ॥ १ ॥ अङ्केभरतमारोप्येतिस्थितिर्नलब्धा । कुसुमशय्यापि कथंचिदभिविज्ञानत्वेहेतुद्वयं – विवर्णवदनं कुशमिति कठिनीभवेदितिमत्वा उत्सङ्गे एवपित्राशायित: ससं - || २-३ || अतिदुःखितस्यभरतस्यदुःखमपनेतुंप्रश्न- प्रतिस्थलेपतितः। ददर्शरामोदुर्दर्श दत्तांदृष्टिमनाकृष्य | व्याजेनधर्मानुपदिशति-कन्वित्यादि । तेपिताक्कन्व- स्थितस्यरामस्यदर्शनायोग्यतयास्थितं । यद्वा दुर्दर्श | भूदितिप्रश्नभङ्ग्या लोकान्तरंगतः किमितिसिद्ध्यति । स० जटिलमिति । ननु अद्यप्रभृतिभूमौतुशयिष्ये 'जटाचीराणिधारयन्' इतिगुहसंनिधौभरतेनजटाधारणेप्रतिज्ञामात्रंकृतं नतुतद्धारणं । "वसानोवाससीक्षौमे” इतिभरद्वाजावलोकनप्रकरणेतथोक्तेः तस्मात्कथमितिचेत्सत्यं । महर्षिंपुरतस्ससैन्येन ऋषिचर्यानप्रदर्शनीयेतितत्पूर्वमवृत्वा अनन्तरं जटादिदर्शने रामकृपाभवेदितितद्धृतवानितिकात्रकथंता । भुविपतितमि- युभयत्रान्वेति । दुर्दर्श द्रष्टुमयोग्यं ॥ १ ॥ ति० जीवतस्तस्य । सेवांहि त्वेतिशेषः । नार्हसि । मदसंनिधौतवैव [पा० ] १ घ. ङ. छ. झ. ट. यूथपार्हान्. २ क. ङ छ – ट. स्तेऽभि. ख. स्तेहि. ३ ख. ङ. च. छ. झ ञ. ट. सर्वेश्रणि. ४. भरतं. ५ ग. कथंचिदपि ६ घ, ङ. च. अ. ट. पाणिना. ७ क. ख. संपरिष्वज्य. ८ ग. बाहुना. क. ख. ङ. च. छ. झ. राघवं. ९ ङ छ झ ञ ट पर्यपृच्छतसादरं.