पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९९] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ३६७ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् || स्थण्डिले दैर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २८ ॥ तं दृष्ट्वा भरतः श्रीमान्दुःखशोकपरितः ॥ अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २९ व विललापार्तो बाप्पसंदिग्धया गिरा || अशक्नुवन्धारयितुं धैर्याद्वचनमंत्रवीत् ॥ ३० ॥ यः संसदि प्रकृतिभिर्भवेयुक्त उपासितुम् ॥ वन्यैर्मृगैरुपासीनः सोयमास्ते ममाग्रजः ॥ ३१ ॥ वासोभिर्बहुसाहस्रैर्यो मैहात्मा पुरोचितः ॥ मूँगाजिने सोयमिह प्रवस्ते धर्ममाचरन् || ३२ || अधारयद्यो विविधाश्वित्राः सुमनसंस्तदा ॥ सोयं जटाभारमिमं वहते राघवः कथम् ॥ ३३ ॥ यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो” धर्मस्य संचयः || शरीरक्लेशसंभूतं स धर्म परिमार्गते ॥ ३४ ॥ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् || मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ ३५ ॥ मँन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः || धिग्जीवितं नृशंसस्य मम 'लोकविगर्हितम् ॥३६॥ इत्येवं विलपन्दीनः प्रखिन्नमुखपङ्कजः ॥ पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३७ ॥ दुःखाभितप्तो भरतो राजपुत्रो महाबलः || उक्त्वार्येति संकुद्दीनं पुनर्नोवाच किंचन ॥ ३८ ॥ बप्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ॥ आर्येत्येवाथ संक्रुश्य व्याहतु नाशकत्तदा ॥ ३९ ॥ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् || तींवुभौ स समालिजय रामाण्यवर्तयत् ॥ ४० ॥ ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये || दिवाकरश्चैव निशाकरश्च यथाऽम्बरे शुक्रबृहस्पतिभ्याम् ॥ ४१ ॥ ॥ २७ ॥ ब्रह्मापेक्षयास्यवैलक्षण्यमुच्यते - शाश्वत - | कर्तुमितिशेष: । षष्ठ्यर्थेतृतीयावा । मृगाजिने मृगच- मिति । स्थण्डिले भूमौ ॥ २८ ॥ द्वितीयोभरतशब्द | र्मणी | प्रवस्ते आच्छादयति ॥३२–३३॥ यथोद्दिष्टैः उत्तरश्लोकेनसंबध्यते ।। २९ ।। दृष्ट्वैव दर्शनमात्रेणे - यथाविहितैः । यथादृष्ट्टैरितिपाठे शास्त्रेष्वितिशेषः । त्यर्थः । आर्तः खिन्नः । तामार्तिधारयितुमशक्रुवन् बाष्पसंदिग्धया शोकोष्मणासंदिग्धवर्णया । गिरा- योग्यः ||३४ – ३८॥ वक्तुमशक्यत्वेहेतुमाह - उपलक्षितः ॥ ३० ॥ संसदि सभायां । युक्तः अर्हः बाष्पापिहितकण्ठइत्यादिना । बाष्पापिहितकण्ठः बाष्प- ॥ ३१ ॥ बहुसाहस्रैः बहुसहस्रमूल्यैः । उचितः अलं | निरुद्धकण्ठः ॥ ३९–४० ॥ राजसुतौ रामलक्ष्मणौ युक्तः ति० अभ्यधावत धावन्निवत्वरयाजगाम । अत्रभरतस्येवकवेरपिवर्णनीयमयीभावेनातिहर्षा विष्टत्वादत्रप्रकरणे द्विरुक्तिर्न दोषाय ॥ २९ ॥ शि० आर्तः सेवकादिरहितरामदर्शनजनित खेदंप्राप्तोभरतः । धैर्यात् वारयितुं खेदनिवारयितुं शक्नुवन् अतएववचनं व्यक्तवाचं । अब्रुवन्सन् बाष्पसंदिग्धया गद्गदाक्षरयेत्यर्थः । गिराविललाप | विलापप्रकारमाह – यस्संसदीति ॥ ३१ ॥ ती० मृगाजिनैरितिपाठे मृगाजिनैराच्छादनंकरोतीत्यर्थः । ति० धर्मे पितृवचनपरिपालनरूपं ॥ ३२ ॥ स० यस्ययज्ञैःयद्विषयकयज्ञैरन्येषांधर्मसंचयोयुक्तः सरामस्स्वशरीरक्लेशसंभूतंधर्मपरिमार्गते ॥ ३४ ॥ ति० मलेन दण्डवत् त्रिषवणा- प्लवमात्रान्मलस्थितिरङ्गे ॥ ३५ ॥ ति० पादावप्राप्येति दुःखातिशयवशात् ॥ ३७ ॥ स० वनौकसः ऋषयः ॥ ४२ ॥ इत्ये- कोनशततमस्सर्गः ॥ ९९ ॥ [ पा० ] १ ञ. चर्म. २ क. ख. ङ. च. छ. झ ञ ट मोह. ३ ञ ट दृष्वं. ४ क. झ ञ ट न्वारयितुं. ५ क. झ, ञ. ट. मब्रुवन् ६ ग. महार्थः ७ ग. घ. मृगाजिनैः. ८ घ. ङ. छ. ज. झ. आधारयत्. ९ ग. छ. - ञ. स्सदा. क. स्तथा. ङ. ट. स्त्रजः १० क. ख. ग. ङ. च. छ. झ ञ ट सहते. ११ ग. यथामृटैः. क. ख. ङ. च. छ. झ. ञ. ट. यथादिष्टैः. ज. यथादृष्टैः १२ घ युक्तैर्धर्मस्य १३ च. ट. यन्निमित्त. १४ ग. लोके. १५ ख. ग. सकृद्दीनः १६ ङ. छ. झ. ट. बाष्पैःपिहित. ग. बाष्पोपहित १७ क. ख. ङ. च. छ. झ, ञ. ट. वाभि १९ ङ. च. छ. झ. अ. ट॰ तावुभौच. क. ग. घ. तावुभौसु. १८ ख. घ. ङ. छ. —ट. नाशकत्ततः. २० ख. – छ. झ ञ. ट. रामोप्यश्रूणिं. ग. नाशकत्पुनः २१ क. तेन. २२ ग. समेयतू.