पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् || बिशालां मृदुभिस्तीर्णा कुशैवेंदिमिवाध्वरे ॥ १९ ॥ शक्रायुधंनिकाशैच कार्मुकैर्भारसाधनैः || रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ २० ॥ अर्कर श्मिप्रतीकाशै घरैस्तूणीगतैः शरैः || शोभितां दीप्तवदनैस्सर्वैर्भोगवतीमिव ॥ २१ ॥ महारजतवासोभ्यामसिभ्यां च विराजिताम् || रुक्मविन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् २२ गोधाङ्गलिसक्तैः काञ्चनभूषितैः ॥ अरिसरनाधृष्यां मृगैः सिंहगुहामिव ॥ २३ ॥ प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावँकाम् || ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २४ ॥ निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम् || उटजे राममासीनं जटामण्डलधारिणम् ॥ २५ ॥ `तं तु कृष्णाजिनधरं चीरवल्कलवाससम् || ददर्श राममासीनमभितः पावकोपमम् ॥ २६ ॥ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् || पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम् ||२७|| ३६६ - सालोश्वकर्णादन्योवृक्षः । अश्वकर्ण : सर्जतरुः | ता- | मुहूर्त निरीक्ष्य तेजोविशेषेणसामान्येनस्वगुरुंज्ञातवानि- लोमृदुपर्णःश्रीतालः ॥ १९ ॥ कार्मुकैरितिबहुवचना- त्यर्थ: । अस्मिञ्लोकेउत्तरार्धेजटामण्डलधारिणमि- दभ्यासयोग्यंकार्मुकान्तरमस्तीतिगम्यते । भारसाधनैः त्यत्रणकारोगायत्र्याः सप्तमाक्षरं । षट्सहस्राणि मुर्ववयवैः । यद्वा अतिगुरुतररणकार्यसाधनभूतैः । गताः ॥ २५ ॥ विशेषतोदर्शनमाह – तंत्वित्यादिना । यद्वा भारोधनुःपरिमाणविशेषः । यथोक्तंधनुर्वेदे ईशा- महार्हह्वसनोपेतस्येदानींततोवैलक्षण्यमाह – तंत्विति । नसंहितायां। “ भारंपलशतंविदुः । तेनभारेणचा - तदेववैलक्षण्यंदर्शयति- कृष्णाजिनधरमिति । कृ- पानांप्रमाणमुपलभ्यते ” इति । रुक्मष्टृष्ठैः कनकानु- ष्णाजिनधरं उत्तरीयतयाकृष्णाजिनधरं । अधरा- लिप्तष्पृष्ठप्रदेशैः । महासारै : महास्थिरांशैः । “ सारो म्बरत्वेनचीरवल्कलवाससं । कृष्णाजिनधरंचीरवल्क- बलेस्थिरांशेच ” इत्यमरः ॥ २० ॥ भोगवती सर्प- लवासस पूर्वस्माच्छोभाविशेषयुक्तं । रामं वल्कलादि- नगरी ॥ २१ ॥ महारजतवासोभ्यां स्वर्णमयकोशा- धारणेप्यपरावर्तमानंरामणीयकमुच्यते । आसीनं किं भ्यां । रुक्मबिन्दुविचित्राभ्यां शोभाविशेषायमध्ये- चिदासनमास्थायात्मानंध्यायन्तं । अभितः पावकोपमं मध्येशिल्पिनिर्मितकनकबिन्दुविचित्राभ्यां [ पाठ- तादृशतपोविशेषेणसमंतात्तेजः परिवृतं । *यद्वा । भेदः आत्मबिन्दुविचित्राभ्यां व्याघ्रचर्मकृतयास्वाभा- " नीलतोयदमध्यस्थाविद्युल्लेखेवभावरा " इत्युक्त विकनानावर्णबिन्दुविचित्राभ्यां । ] चर्मभ्यां खेट- रीत्या विद्युल्लेखामध्यवर्तिनीलतोयदमिवस्थितमित्यर्थः । काभ्यां । " खेटकंफलकंचर्म ” इतिहलायुधः यद्वा विरोधिनामनभिभवनीयमित्यर्थः । यद्वा उटजे || २२ || गोधाङ्गुलित्रै: गोधा ज्याघातवारणं । राममासीनं । अयोध्यास्थितसमाजापेक्षया अल्पत- अङ्गुलित्रमङ्गुलित्राणं । उपलक्षणेतृतीया । शोभिता- रापीयंसभामहतीजाता कुतः अभितः पावकोपमं तत्स- मित्यनुकर्षोवा । अनाधृष्यां अप्रवृष्यां ॥ २३ ॥ भायांसमीपस्थस्य भ्रातुर पिह्यत्रसमीपमागन्तुंनशक्यते । प्रागुदक्प्रवणां प्रागुदग्भागेक्रमनिम्नां । “ प्रवणोद्- | नहिज्वलत्यनलेकस्यापिसमीपमागन्तुंशक्यम् । यद्वा क्षिणेप्रह्नेक्रमनिम्नेचतुष्पथे " इतिवैजयन्ती । तत्र उटजेराममित्यत्र रामं श्यामं । अधोरामौसावित्रा- रामनिवेशने पूर्वोक्तपर्णशालायामित्यर्थः ॥ २४ ॥ वित्यत्रतथाप्रयोगात् । यद्वा पावकोपमं दुर्दर्शमित्यर्थः । निरीक्ष्येति जटामण्डलधारित्ववैलक्षण्येननिश्चयार्थी अतएवपूर्वलोके निरीक्ष्यसमुहूर्तमित्युक्तं ॥२६- स० महारजतवासोभ्यां कुसुंभवासोभ्यां ॥ २२ ॥ ति० प्रागुदक्प्रवणां ईशानभागेनिम्नां ॥ २६३ ॥ ती० विशेषणान्तरा- भिधानार्थे ददर्शेतिपुनर्वचनं । ति० अभितः समीपे ॥ २६ ॥ [ पा० ] १ क. ख. घ. ञ. वाघनैः . २ ङ. छ. झ. न. ट. स्तूणगतैः ३ घ. चविराजितां. ४ ङ. छ. झ. ट. श्चित्र- कांचन. ५ क ख कनक ६ ख. तेजसं. ७ ख. ग. पुण्ये 4 क० ज. निकेतने. ९ ख. ङ. च. झ ञ ट कृष्णाजिनधरंतंतु.