पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अत्राहं पुरुषव्याघ्रं गुरुंसंस्कारकारिणम् || आर्य द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १३ ॥ अथ गत्वा मुहूर्त तु चित्रकूटं स राघवः ॥ मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ १४ ॥ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ॥ जैनेन्द्रो निर्जनं प्राप्य धिमे जन्म सजीवितम् ||१५|| मत्कृते व्यसनं प्राप्तो लोकनाथो महायुतिः ॥ सर्वान्कामान्परित्यज्य वने वसति राघवः ।। १६ ।। इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् || रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ १७ ॥ एवं स विलपस्तस्मिन्वने दशरथात्मजः || ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ १८ ॥ ३६५ त्वात् । नचआत्मसमारोपणेपिसायंप्रातर्होमः कार्य: | स्यचित्रकूटादिपञ्चवट्यन्तेषुप्रदेशेषु यत्रमाससंवत्स- सतुनोक्तः । प्रत्युत तमसातीरेगङ्गाकूलेवृक्षमूलेभरद्वा- रादिवासेनचिरकालावस्थ तत्रबहि:स्मार्तनि- जाश्रमेयमुनातटेचसंध्यावन्दनमेवोक्तं । अत्रचश्लोके त्याग्निधारणं अन्यत्रात्मनिसमिधिवासमारोप्यहोमका तापसवनशब्दाभ्यांवनेतापसानांशीतनिवारणप्रकाश- लेवरोप्यसायंप्रातरौपासनमितिदिक् । अस्मिञ्लोके करणकन्दमूलादिपचनसाधनतयासंग्राह्यएवाग्निरुच्य - चतापसा यमाधातुमिच्छन्तीत्यस्यार्थञ्चवर्णितः । तेन तइतिवक्तुंशक्यते । आधातुं संग्रहीतुमित्यर्थः । अतो- चरामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तंभवति ॥ १२ ॥ ऽयमग्निःपचनाद्यर्थएवनतुधार्य: स्मार्ताग्निरितिचेन्नं । गुरुसंस्कारकारिणं गुरुसंस्कारः श्रेष्ठसंस्कारः मन्त्रोपदे- " प्रागुदक्प्रवणांवेदिविशालांदीप्तपावकां" इतिवक्ष्य- शादिः तत्कारिणं ॥ १३ ॥ राघवः भरतः । तंजनं माणविरोधात् । नह्यसंस्कृताग्नेर्वेदिसंबन्धःप्रसिद्धः । सहागतंशत्रुघ्नादिकम् ॥ १४ ॥ जगत्यां भूमौ । प्रागुदक्प्रवणत्वादिवेदिलक्षणंचोच्यमानं वेदिंतत्स्थम- | वीरासने दक्षिणजानूपरिन्यस्तवामपादतयावस्थाने । निंचसंस्कृताववगमयति । यद्येवं कथंतर्हिसायंप्रात- धिङ्मेजन्मसजीवितमिति मेजन्मप्राणनंचधिगित्यर्थः र्होमावचनमितिचेन्नह्येकंस्वच्छन्दगामिनामुनिना अस- ॥ १५ ॥ मत्कृतेव्यसनंप्राप्तः कैकेय्याममराज्यप्राप- त्यामिच्छायामसतिचफलेपुनःपुनर्वक्तव्यं । वक्ष्यतित्- णकृतेराज्यभ्रंशरूपव्यसनंप्राप्तः ॥ १६ ॥ इतिलोक परिष्टात् सुतीक्ष्णाश्रमे “अथतेग्नंसुरांश्चैववैदेहीराम- समाक्रुष्टः एवंप्रकारेणलोकैरपवाद्प्रापितः । प्रसाद- लक्ष्मणौ । काल्यंविधिवदद्भ्यर्च्यतपस्विशरणेव । यन् प्रसादनाद्धेतो: । लक्ष्मणस्यचेति तस्यकनिष्ठत्वेपि उद्यन्तंदिनकरंदृष्ट्वाविगतकल्मषाः । सुतीक्ष्णमभिग- कार्यगौरवात्पादपतनं । यदिमयाप्रसाद्यमानेरामे म्यैवमिदंवचनमब्रुवन्” इति । अत्रानुदितहोमपक्षे - | लक्ष्मणः कैकेयीकृतापकारंमय्यारोप्यमाप्रसीदेतिरामं णोदयात्पूर्वमग्निकार्यवचनादग्निमित्येकवचनाच्च औपा- निरुन्ध्यात्तर्हिलक्ष्मणस्यापिपादयोर्निपत्यतमपिप्रसाद- सनसम्यगुक्तमिति एवमेवसर्वत्रद्रष्टव्यमिति । अत्रचा- यिष्यामि । यदिरामप्रसादनरूपंकार्यकेवलंसुसाधितं ग्निकार्येरामस्यसाक्षात्प्रधानकर्तृत्वेनसीतायाः सहभावे - भवेत् तदानींकनिष्ठपादपतनंदोषायेतिभरतहृदयं । नप्रणयनादिनाच लक्ष्मणस्यसमिदादिसंपादनरूपसह- [ सीतायाञ्चपुनःपुनरितिपाठ: । सीतायालक्ष्मणस्य कारित्वेनचान्वयइतिज्ञेयं । तपस्विशरणेवनइत्यनेन चेतिपाठे रामभक्तत्वेनवयोनादृतमितिबोध्यं । अतिसङ्कटदेशेपियथावद्नुष्ठानश्रद्धाविशेष उच्यते । परीक्ष्यवयोवन्द्या: " इतिस्मरणात् ॥ अतश्चतुर्दशसुवनवाससंवत्सरेषुसीताहरणपर्यन्तंराम- |एवमित्यारभ्यगुहामिवेत्यन्तमेकंवाक्यं ॥ १८ ॥ 66 १७ ॥ शि० मत्कृते मत्प्रयत्ने मत्कर्तृकमातुलगृहप्राप्तौसत्यामित्यर्थः । एतेन मत्कर्तृक स्थितौतत्प्रव्राजनं नस्यादितिं । चिरकालमन्यत्रस्थितिमत्त्वेनममैवापराधइतिध्वनितं ॥ १६ ॥ शि० रामंप्रसादयन् लक्ष्मणस्य संनिधौतस्यरामस्य सीतायाश्चपादे षुपतिष्यामि । लक्ष्मणस्य संनिधावित्यनेन मदतिप्रार्थना दर्शनंतस्मिन्नप्यार्द्रचित्तत्वं जन यिष्य ती तिव्यजितम् धप्रसादनायकनीयस्वपिप्रणामोलोकप्रसिद्धः । अन्यस्तु श्रद्धाजाड्यात् सीतायाश्चपुनःपुनरितिपाठकल्पयति ॥ स० परमा• नदान कर्मणैवलक्ष्मणस्यज्येष्ठत्वस्यविवक्षितत्वाल्लक्ष्मणपादाभिवन्दनंयुक्तं ॥ १७ ॥ कतक० वापरा- [ पा० ] १ क— ङ. छ. झ ञ ट सत्कार. २ ङ. छ. झ. ट. संहृष्टं. ३ ज. नरेन्द्रो. ४ ख. ज. विजनं. ५ ग. जन्मच ६ ङ. छ. झ ञ ट रामंतस्य पतिष्यामि ७ क. ग. घ. च. ज. सीतायाश्चपुनः पुनः ८ ख, ग. विलपंस्तत्र,