पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा ॥ काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ ५ ॥ सैंलक्ष्मणस्य रामस्य ददर्शाश्रमीयुषः ॥ कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित्कचित् ॥ ६ ॥ ददर्श चें वने तस्मिन्महतः सञ्चयान्कृतान् ॥ मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ ७ ॥ गच्छन्नेव महाबाहुर्द्युतिमान्भरतस्तदा || शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ ८ ॥ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ नातिंदूरे हि मन्येहं नदीं मन्दाकिनी मितः ॥ ९ ॥ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् || अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ १० ॥ इदं चोदात्तदन्तानां कुंञ्जराणां तरस्विनाम् || शैलपार्श्व परिक्रान्तमन्योन्यमभिगर्जताम् ॥ ११ ॥ यमेवाधातुमिच्छन्ति तापसाः सततं वने || तस्यासौ दृश्यते धूमः संकुल : कृष्णवर्त्मनः ॥ १२ ॥ ३६४ स्थानास्थानं । तथैववक्ष्यति " ददर्शमहतीं " इत्या- “महत्युदात्तउच्चोक्तौ ” इतिवैजयन्ती । तरस्विनां दिना । ददर्श चिह्नरुत्प्रेक्षितवान् ॥ ४ ॥ चिह्नान्ये- वेगवतां । अन्योन्यमभिगर्जतां अन्योन्यंप्रतिगर्जतां । वाह – शालायाइत्यादिना । काष्ठानि रात्रौप्रकाशाय गजानां शैलपार्श्वपरिक्रान्तमिदं परिक्रमणस्थानमिदं ज्वलनीयानि । पुष्पाणि पूजार्थानि ॥ ५ ॥ ईयुष: “क्तोधिकरणेच” इत्यधिकरणेक्तः । इदमेषामासित- जलाशयादाश्रमंगच्छतोरामस्य । " उपेयिवाननाश्वा- मित्यादिवत् । अस्मिन्मार्गेकुञ्जराः परिक्रान्ताइत्यर्थः । ननूचानश्च” इत्यंत्र नात्रोपसर्गस्तत्रं । अन्योपसर्गपू- र्वान्निरुपसर्गाच्चभवत्येवेतिवृत्तिकृतोक्तत्वादनुपसर्गपू- 66 अन्योन्यकोपातिशयेनवेगाद्दन्तादन्तिप्रहारंकुर्वतामा- श्रमप्रवेशस्याशक्यत्वादाश्रमप्रान्तगमनमाश्रमप्रदेशंसू- र्वादिणःकसुः । कुशादिभिः कृतं अभिज्ञानं चिह्नं । चयतीत्यर्थः ॥ ११ ॥ रामाश्रमस्यात्यन्तसन्निहितत्व- अन्योन्यस्यगमनागमनपरिज्ञानार्थकृतंचिह्नंददर्श ॥६॥ ज्ञापकंधूमबाहुल्यदर्शयति – यमिति । तापसा: यम- करीषैःकृतान्संचयानित्यन्वयः । शीतकारणात् शीत- ग्निमाधातुमिच्छन्ति सायंप्रातर्होमार्थसर्वदारक्षितुमि- निवारणार्थ ॥ ७॥ अमात्यान् सुमत्रं । बहुवचनं च्छन्ति तस्यकृष्णवर्सनः संकुलोसौधूमोदृश्यते । पच- पूजार्थं । यद्वा अनेनैवावगम्यते अन्येप्यमात्याः सुम- नाग्नेर्होमाग्नेश्चव्यावृत्तंसंततस्थायिगार्हपत्याग्निंदर्शयि- श्रेणसहागताइति ॥ ८ ॥ इत: अस्मात्प्रदेशात् । तुंसंकुलशब्दः । अतिनिबिडइत्यर्थः । पचनेज्वालानां मन्दाकिनीं नातिदूरेमन्ये प्रत्यासन्नांमन्यइत्यर्थ: । होमेचाङ्गाराणामपेक्षितत्वान्नतदाधूमनिबिडतासंभव अतः यंदेशंभरद्वाजोऽब्रवीत् तंदेशंप्राप्ताः स्मेतिमन्ये । इतिभावः । अनेनरामस्याग्न्याधानाभावाच्छ्रौताग्निर- प्राप्ताः स्मेत्येववक्तव्ये मन्यइत्युक्त्या अयमर्थोवगम्यते त्रनोच्यते किंतु धार्य: स्मार्ताग्निः । यदिहितस्यत्रेताग्निः कैकेय्याराजन्नित्याहूतस्यभाग्यहीनस्यमेनेयंतद्देशप्रा- स्यात्तदा । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । अ- प्तिर्भवितुमर्हति किन्तु भ्रमस्वप्नादिष्वन्यतमोयमिति ग्निहोत्रंब्रजत्वग्रेसर्पिर्ज्वलितपावकं” इतिचरमयात्राया- ॥ ९ ॥ उच्चैर्बद्धानिचीराणि उन्नतप्रदेशेचीराणिबद्धा- मग्निहोत्रपुरस्कारश्रवणाद्वनयात्रायामपितथादृश्येत । निदृश्यन्ते । तस्मादयंपन्थाः विकाले अकाले सायं- अनुसरन्तोपिहिपौरवृद्धाःसाग्नयएवसमागताइत्युच्य कालादौ । गन्तुमिच्छता फलमूलजलादिसंग्रहणार्थं न्ते । किंच “ दीक्षितंत्रतसंपन्नंवराजिनधरंशुचिम् । गन्तुमिच्छतालक्ष्मणेन अभिज्ञानकृतः कृताभिज्ञानो कुरङ्गशृङ्गपाणिंचपश्यन्तीत्वांभजाम्यहं " इतिसीता- भवेत् । अतोऽनेनैवास्माभिर्गन्तव्यमितिभावः ॥ १०॥ मनोरथश्रवणाद्राज्याभिषेकात्पूर्वैनयज्ञोनुष्ठितइतिग- मार्गचिह्नकरणंगजपदमर्दन क्लिष्टत्वेनदुर्ज्ञानत्वादित्याश- म्यते । ततोऽयमग्निर्गृह्याग्निरेव | नचतस्याप्यानयनं येनाह—इदंचेति । उदात्तदन्तानां महादन्तानां । नपूर्वमुक्तमितिवाच्यं तस्यात्मसमारोपणेनानेतुंशक्य- ति० एयुषः आङ्पूर्वादिणःकसुः ॥ ६ ॥ ति० शीतकारणात् । चैत्रशुक्लदशम्यांप्रस्थानेनत त्रकालेवैशाखान्तमपररात्रेशीतस्य जायमानत्वात् । शि० तस्मिन् प्रत्यक्षीभूते । भवने पर्णशालासमीपे । स० करीषवत्करीषैः । करीषंशुष्कगोमयं" इत्य- भिधानात् ॥ ७ ॥ स० आधातुं उपासितुं ॥ १२ ॥ ८८ २ ख. ङ. च. छ. झ ञ ट ण्यपचितानि ३ क. ग. च. लक्ष्मणस्यच. ४ ख. ग. छ. ट. मेयुषः, ५ ङ. छ. झ. ट. भवने. ६ ङ. स्तथा ७ ख प्राप्तोस्मि ८ ग. यथाब्रवीत्. ९ क. च. अ. दूरेच. ग. दूरेतु. [पा०] १ ङ. स्तथा.