पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तं दृष्ट्वा भरतः श्रीमान्मुमोह सहबान्धवः ॥ अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ १७ ॥ स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् || गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥ एकोनशततमः सर्गः ॥ ९९ ॥ भरतेन कौसल्याद्यानयनेवसिष्ठनियोजनपूर्वकंशत्रुमंप्रतितत्तच्चिह्न प्रदर्शनेनरामपर्णशालासमीपगमनम् ॥ १ ॥ पर्णशाला- यांससीतालक्ष्मणरामंदृष्टवताभरतेनतत्पादपतनेप्रयतमानेनापितदीयतापसवेषावलोकनसमुद्रिक्तशोकाकुलतयातत्पादानवा- प्त्यैवभूमौपतनम् ॥ २ ॥ रामेणस्वाभिवादकयोर्भरतशत्रुघ्नयोस्सबाष्पमालिङ्गनम् ॥ ३ ॥ रामलक्ष्मणयोर्गुहसुमन्त्राभ्यांसह संगमः ॥ ४ ॥ निविष्टायां तु सेनायामुत्सुको भरतस्तैदा ॥ जगाम आतरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥ ऋषि वसिष्ठं संदिश्य मातृ शीघ्रमानय ॥ इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥ २ ॥ सुमन्त्रस्त्वपि शत्रुघ्नमदूरान्वपद्यत || रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ ३ ॥ गच्छन्नेवाथ भरत स्तापसालयसंस्थिताम् || आतुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ ४ ॥ वजं धूमं । पूर्वधूमाग्रदर्शनं अधुनासमीपत्वात्तन्मूल- | वसिष्ठंसंदिश्य जगामेत्यन्वयः । अनेन रामावासंनि- दर्शनमितिनपुनरुक्तिः ॥ १६ ॥ मुमोह मोहसदृशं श्चित्यपश्चादानेष्यामीतिधियामहासेनानिवेशेमातॄर्निवे- पारवश्यंप्राप । मुमोदेतिचपाठ: । अम्भसः समुद्रस्य | शितवानितिगम्यते ॥ २ ॥ तत्पश्चाच्छत्रुघ्नः तत्प- पारंगतइव अभूदितिशेषः ॥ १७ ॥ निशम्य दृष्ट्वा । श्चात्सुमन्त्रञ्चगतइत्याह – सुमनइति । सुमन्त्रोप्यदूरात् दीर्घाभावआर्षः । तत्समीपस्थजनेभ्यः श्रुत्वेतिवार्थः । समीपे शत्रुघ्नमन्वपद्यत अन्वगच्छत् । तत्रहेतुमाह अतएवपुण्यजनोपपन्नमित्युच्यते । गुहेनेति प्रधानज- - रामेति । रामदर्शनजस्तर्षः रामदर्शनमुद्दिश्यज- नोपलक्षणपरं । चमूंपुनर्निवेश्य अन्वेषणार्थमागतांच- नितोभिलाष: । " कामोभिलाषस्तर्षश्च ” इत्यमरः । मूमपिस्थापयित्वा । महात्मा दृढाध्यवसाय: ॥ १८ ॥ तस्य शत्रुघ्नस्यच चकारात् सुमत्रस्यचास्तिहीत्यर्थः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे सुमन्त्रस्यत्वरितगमनात् वसिष्ठएवमात्रानयनेनियुक्त पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टनव- इत्यावेदितं ॥ ३ ॥ तापसालयसंस्थितां तापसालया- तितमः सर्गः ॥ ९८ ॥ नांमध्ये स्थितां तापसालयसमानसंस्थानामितिवार्थः । पर्णकुटीं अन्यगारभूतांपर्णशालां । उटजं दिदृक्षया अथभरतस्यरामसंगमएकोनशततमे – निविष्टाया- समागतैस्तापसैः सहसुखावस्थानार्थमुपकल्पितांपर्ण- मित्यादि । निविष्टायांसेनायां स्वयंतत्रक्षणंनिविष्टः शालां | यद्वा भ्रातुः पर्णकुटीं सीतयासहशयनार्थनि- सन् उत्सुकः साभिलाषः । शत्रुघ्नमनुदर्शयन् | अनु:- र्मितांपूर्णशालां । श्रीमान् तादात्विकप्रीतिजनितका- कर्मप्रवचनीयः । शत्रुघ्नस्यरामाश्रमसामीप्यचिह्नानि न्तिमान् । उटजं दिवावस्थानार्थकल्पितंपर्णमण्डपं । प्रदर्शयन् जगाम ॥ १ ॥ मातृर्मेशीघ्रमानयेति ऋषिं | यद्वा पर्णशालां महाशालां उटजं तन्मध्यवर्तिसदाव- तस्यान्तेइतिपाठः तदाश्रमगतस्यसालस्यान्ते उपरिबद्धं उच्छ्रिध्वजं कोविदारध्वजंत्यर्थः । धूमदर्शनस्यपूर्वमेवजातत्वेनतस्या निर्णायकत्वात् ॥ १६ ॥ इत्यष्टनवतितमस्सर्गः ॥ १८ ॥ स० उटजं बहिर्लक्ष्मणनिवासस्थानं । ति० उटजं सभित्तिकवाटं दारुबद्धंगृहसीतानिवेशार्थंकृतं ॥ ४ ॥ [ पा० ] १ क. - ङ. छ. – ट. मुमोद. २ क. ग. च. अ. बान्धवैः ३ ङ. छ. झ ञ ट. स्ततः ४ ग. शत्रुघ्न- सहितोविभुः. ङ. शत्रुघ्नंप्रतिदर्शयन्. ५ च. ञ. भ्रातृवत्सलः ६ ख ग. सुमन्त्रस्त्वथ. ७ ङ. छ. ट. मन्ववर्तत. ८ ख. ग. दर्शनजोहर्षो.