पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 ३६२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ यावन रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ॥ वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ ६ ॥ यावन चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ॥ भ्रातुः पद्मपैलाशाक्षं न मे शान्तिर्भविष्यति ॥ ७ ॥ यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ || शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ ८ ॥ यावन्न राज्ये राज्याई: पितृपैतामहे स्थितः ॥ अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ॥ ९ ॥ सिद्धार्थः खलु सौमित्रिर्यचन्द्रविमलोपमम् || मुखं पश्यति रामस्य राजीवाक्षं महाधुति ॥ १० ॥ कृतकृत्या महाभागा वैदेही जनकात्मजा || भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥११॥ सुँभगश्चित्रकूटोसौ गिरिराजोपमो गिरिः || यस्मिन्वसति काकुत्स्थ: कुबेर इव नन्दने ॥ १२ ॥ कृतकार्यमिदं दुर्ग वनं व्यालनिषेवितम् ॥ यदध्यास्ते महातेजा रामः शस्त्रभृतांवरः ॥ १३ ॥ एवमुक्त्वा महातेजा भरतः पुरुषर्षभ: || पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ १४ ॥ स तानि द्रुमजालानि जातानि गिरिसानुषु ॥ पुष्पिताग्राणि मध्येन जगाम वदतांवरः ॥ १५ ॥ स गिरेञ्चित्रकूटस्य सालमासाद्य पुष्पितम् || रामाश्रमगतस्याददर्श ध्वच्छ्रितम् ॥ १६ ॥ मीतिसंबन्धः ॥ ५ ॥ शान्तिः दुःखशान्तिः मङ्गलं | स्मिन्निति । काकुत्स्थ: अयोध्याधिपतिः । स्वदेशंवि- वा । " शान्तिः प्रशममङ्गले " इतिवैजयन्ती हाय अपरिचितेयस्मिन्वसति । तत्रानुरूपंदृष्टान्तमाह ॥६–७॥ पार्थिवव्यञ्जनान्वितौ वज्रध्वजारवि- - कुबेरइति । चैत्ररथवासयोग्यः कुबेरः इन्द्रोद्याने न्दाङ्कुशसुधाकलशादिमहाराजलक्षणयुक्तौ । चरणौ नन्दुइव । यद्वा स्वगृहं विहायस्वगृहोद्यानेविहरमा- यावन्नशिरसाधारयिष्यामि तावत्पर्यन्तंमेशान्तिर्नभ- गोवैश्रवणइववसतीत्यर्थः । “ इक्ष्वाकूणामियंभूमिः विष्यति । यदा रामःस्वयोग्यसिंहासनाधिराज्यमौलिं सरौलवनकानना " इत्युक्तेश्चित्रकूटोपिरामविषयोहि धृत्वा ममयोग्यं श्रीपादाख्यमौलिंददाति तदामेसकल- नन्दनोपमानेनरामस्यचित्रकूटेभोग्यताप्रकर्षउच्यते । दुःखशान्तिर्भविष्यतीतिभावः ।। ८–९ ॥ चन्द्र- काकुत्स्थः ककुत्स्थकुलोद्भवः । यथास्वकुलमकृतार्थयत् चिमलोपमं निर्मलचन्द्रसदृशं || १० || महाकुलप्रसू- तथा स्ववासस्थलमप्यकृतार्थयदितिभावः । यद्वा कुबे- तवैदेही । महाभागा महाभाग्यवती । कृतकृत्या | रइवनन्दने भूवाचकेनकुशब्देनजगदुपलक्ष्यते । बेरं कृतार्थाच । तत्फलं तद्धेतुंचाह - भर्तारमिति | पृथि- | शरीरं कुबेरो जगच्छरीर: परमात्मा नन्दनइव वैकु । व्याभर्तारमित्यन्वयः ॥ ११ ॥ असौचित्रकूटः सुभग: भाग्यशालीगिरिराजोपमञ्च | गिरिराजोपमः हिम- वत्पर्वतसदृशः । नन्दने नन्दयतीतिनन्दनं चैत्ररथं । सुभगइत्यादि । सुभगः प्रदेशान्तरेभ्योतिरमणीयः । सुभगः सर्वेषामुद्देश्यतमः । अनहेतुं यस्मिंन्नित्युत्त- रार्धेवक्ष्यति । चित्रकूट: स्वभावतोपिरमणीय: । असौगिरिः अयोध्यांपरित्यज्यापिरामेण आदरणीय: । यद्वा गिरिराजोपमः गिरिराजोत्र श्रीनिवाससान्नि- ध्यस्थानभूतोवेङ्कटाचलः । तत्रोभयत्रहेतुमाह - स० गिरिराजः मेरुः । शि० सुशुभः अत्यन्तंशुभकारकः ॥ १२ ॥ ती० कृतकार्य कृतार्थं स्थावरत्वमोचकरामपादाग्ररजोग्र- स्ततयाकृतार्थमित्यर्थः ॥ १३ || स० अग्नेर्ध्वजं धूमं ददर्श स्पष्टंददर्श | पूर्वेचारमुखत इतिनपुनरुक्तिः– कतक० रामाश्रमग- ण्ठनन्दनवनइव ||१२|| कृतकार्य कृतार्थ | दुर्गदुष्प्र वेशं । व्यालनिषेवितं दुष्टसर्पाश्रितं | कृतकृत्यत्वेहेतुः – यदित्यादि । वनंदुर्गमितिस्थलस्वभावेनवासानर्हत्व- मुक्तं । महातेजाइत्यादिना रामवैभवापेक्षयापिवासान- र्हत्वमुच्यते ||१३|| महातेजाइत्यादिनापद्भ्यांगमनान- र्हत्वमुच्यते ॥ १४ ॥ द्रुमजालानिमध्येनद्रुमजालानांम ध्येनेत्यर्थः । मध्यशब्दस्यदिग्वाचित्वात् “एनपाद्विती- या " इति द्वितीया । वदतांवरइत्यनेन रामसन्निधौव- इ-य- | क्तव्यविशेषंचिन्तयन्नेवजगामेत्युक्तं ॥ १५ ॥ अग्ने- [पा० ]१ क. च. अ. पश्यामि . २ ख. ग. द्रक्ष्यामिचशुभाननं, ङ. छ. झ. ट. तद्रक्ष्यामिशुभाननं. ३ क. ङ. छ. ज. झ. ट. विशालाक्षं. ४ ङ. च. छ. झ ञ ट . प्रग्रहीष्यामि ५ ङ. छ. झ. ट. अभिषिक्तोजल ६ सिद्धार्थः खल्वितिश्लोकः. ङ. च. छ. झ. ञ. पुस्तकेषु यावन्नचरणा वितिश्लोकात्पूर्वदृश्यते ७ ङ. छ. झ. ट. सुशुभश्चित्र. ड. शुशुभेचित्र. ८ ङ. छ. झ. ट. राजसमो. ९ ङ. छ. झ... महाराजो. १० क. प्र. झ. ज. ट. महाबाहुः ११ क. घ. - ट. महातेजाः १२ ङ. छ. झ. ट. मारुह्यसत्वरं. १३ घ. मुत्तमं.