पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः ॥ गोष्ठीहास्यानि कुर्वद्भिर्न प्राहष्यत राघवः ॥ ५ ॥ तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् || सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ ६ ॥ एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ॥ शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ ७ ॥ स्व पितरमद्राक्षं मलिनं मुक्तमूर्धजम् || पतन्तमद्रिशिखरात्कलुषे गोमयदे ॥ ८ ॥ प्लवमानश्च मे दृष्टः स तर्सिंन्गोमयदे || पिबन्नन्ञ्जलिना तैलं हँसन्नपि मुहुर्मुहुः ॥ ९ ॥ ततस्तिदनं भुक्त्वा पुनः पुनरँधःशिराः ॥ तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ॥ उपरुद्धां च जगतीं तैमसेव समावृताम् ॥ ११ ॥ औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ॥ सहसा चापि संशान्तं ज्वलितं जातवेदसम् ॥ १२ ॥ अवतीर्णां च पृथिवीं शुष्कांच विविधान्दुमान् || अहं पश्यामि विध्वस्तान्संधूमांश्चापि पर्वतान् ॥ १३॥ पीठे कार्णायसे " चैनं निषण्णं कृष्णवाससम् ॥ अहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥१४॥ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ॥ रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १५ ॥ प्रहसन्तीव राजानं प्रमदा रक्तवासिनी ॥ प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ १६ ॥ एवमेतन्मया दृष्टमिमां रात्रि भयावहाम् || अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ १७ ॥ नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ॥ अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ॥ १८ ॥ एतन्निमित्तं दीनोऽहं तन्त्र वः प्रतिपूजये || शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ॥ १९ ॥ न पश्यामि भयस्थानं भयं चैवोपधारये || भ्रष्टश्च स्वरयोगो मे च्छाया चोपहता मम ॥ २० ॥ जुँगुप्सन्निव चात्मानं न च पश्यामि कारणम् ॥ २१ ॥ यन्ति वीणादिकमितिशेषः । लासयन्ति लास्यंकुर्वन्ति । | जातवेदसा अग्निना । अवतीर्णां अध:पतितां । लास्यं सुकुमारनृत्तं । नाटकानि संस्कृतप्राकृतपैशाच- पश्यामीति सर्वत्रान्वयः । वर्तमानसामीप्येवर्तमान- मागधादिमिश्रगद्यपद्यरूपाणि । हास्यानि हासजन- वत्प्रयोगः ॥ ११ – १३ ॥ कृष्णाश्चपिङ्गलाञ्चकृष्ण- कवाक्यानि ॥ ४ ॥ गोष्ठीहास्यानि गोष्ठीसभा सभ्य- पिङ्गलाः ॥ १४–१६ ॥ उक्तस्वप्रदर्शनफलमाह - हास्यानीत्यर्थः ॥ ५ ॥ प्रियसख: अन्तरङ्गसुहृत् । एवमित्यादिना । इमांरात्रिं अस्यांरात्रौ । अहंमरिष्या- " राजाहस्सखिभ्यष्टच् " इतिटच् ॥ ६-८ ॥ मीतिविपरिणामः कार्यः ॥ १७ ॥ धूमाग्रं धूमशिखा प्लबमान: मण्डूकवत् ॥ ९ ॥ तिलमिश्रओदनः ॥ १८ ॥ एतन्निमित्तं उक्तस्व प्रदर्शन हेतुना ॥ १९ ॥ तिलौदनः ॥ १० ॥ तमसासमावृतामिव उपरुद्धां भयस्थानं भयकारणं । अथच भयमुपधारये अवश- तिरोहितां । औपवाह्यस्य राजवाह्यस्य । “ औपवा- तोबिभेमि । छाया कान्तिः । छायात्वनातपेका- ह्योराजवाह्यः ” इतिहलायुधः । नागस्य गजस्य | | न्तौ " इतिवैजयन्ती || २० || जुगुप्सन्निव अस्मी- ति० प्रियसखः सखिमात्रस्यप्रियत्वाविवादाद्भूयोगतिर्ज्ञेया अत्यन्तप्रियइति । नानुमोदसे गानादिनेतिशेषः ॥ ६ ॥ ति० अन्वगाहतेत्यन्तःप्रथमस्वप्नः ॥ १० ॥ ति० तमसासमावृतामेवोपरुद्धां तिरोहितां । यद्वा असुररक्षोभिरुपरुद्धां ॥ ११ ॥ ति० एतत् उक्तं । निमित्तं स्वप्नरूपं । दृष्ट्वेतिशेषः । वचोयुष्माकंनप्रतिपूजये। कतक० नप्रतिपेप्रियेइतिपाठे युष्माकंवचःप्रतिनभृशं प्रीतोभवामीत्यर्थः । यङन्तालट् ॥ १९ ॥ ति० आत्मानंजुगुप्सइव किमर्थममजन्मेत्यादिरूपेण ॥ २१ ॥ 66 [ पा० १] १ ड. छ. झ. ट. प्रियबोधिभिः २ ख. ग. ज. संहृष्टं ३ ख दुपस्थितं. ४ ख. ग. ङ. च. ज—ट. गोमयेहदे. ५ क. ख. ग. डट. गोमयेहदे. ६ क. ख. ङ. च. छ. झ ञ ट . हसन्निव. ७ क. रवाक्छिराः ८ ङ. छ. झ. ट. मेवा- न्वगाहृत. ख. घ. ज. मेवावगाहते. ९ झ. तमसैव. १० क. ङ. च. छ. झ. ज. संशान्ताज्वलिताजातवेदसः . ख. संशुष्कांज्व- लितांजातवेदसा. ११ ग. च. छ. झ ञ ट न्सधूमांश्चैव १२ घ ङ छ ज झ ट चैव. १३ क. डट. प्रहरन्ति. ग. प्रवहन्ति. १४ ख. दक्षिणांदिशं. १५ झ ट धूम्राग्रं. १६ घ - छ. झ ञ ट नवचः क नचवः १७ झ ञ ट चापगता. १८ ग. झ. जुगुप्सइव. ज. जुगुप्सयेव.