पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुरा ॥ भयं महत्तवृदयान याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ सप्ततितमः सर्गः ॥ ७० ॥ भरतेनसुहृत्सुस्त्रप्रदर्शन निवेदनसमयसमागतै तैस्तंप्रतिसप्रणामंवसिष्ठनियोगनिवेदनम् ॥ १ ॥ स्वानुयोगाहूतैःसर्वेषां कुशलंनिवेदितेनभरतेनमातामहादिसमापृच्छनपूर्वकमयोध्यांप्रतिकेयनगरान्निर्गमनम् ॥ २ ॥ २७५ भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः ॥ प्रविश्या सहापैरिघं रम्यं राजगृहं पुरम् ॥ १ ॥ समागम्य तु. राज्ञा च राजपुत्रेण चार्चिताः ॥ राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ २ ॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ॥ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ३ ॥ इमानि च महार्हाणि वस्त्राण्याभरणानि च ॥ प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥ ४ ॥ अंत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते || दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज ॥ ५ ॥ प्रतिगृह्य तु तत्सर्वं खनुरक्तः सुहृज्जने ॥ दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् ॥ ६ ॥ कँच्चित्सुकुशली राजा पिता दशरथो मम | कैच्चिचारोगता रामे लक्ष्मणे च महात्मनि ॥ ७ ॥ आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ॥ अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ ८ ॥ तिशेषः । कारणं जुगुप्साकारणं ॥ २१ ॥ तामिमां स्यपरमप्रकृतत्वात्तमिति निर्देशः ॥ १-२ ॥ आत्य- दुःस्वप्नगतिं दुःस्वप्नभेदं । अवितर्कितां पूर्वमविचारि- यि दुष्करं । अच्छ्रं ।“ अत्ययोतिक्रमेकृ- तांअमोघामितिभावः । पूर्वचिन्ताकृतत्वे हिवैफल्यं । च्छ्रेमरणेदण्डदोषयोः " इतिवैजयन्ती । त्वयाकृ॒त्यं अचिन्त्यदर्शनं असंभाव्यदर्शनं । अनसर्गे “ अथस्व - कर्तव्यं । अतोनिर्याहीत्यन्वयः || ३ || विशालाक्षेति नेपुरुषंकृष्णंकृष्णदन्तंपश्यतिखरैर्वरा है: " इत्यादिश्रु- विभूषणावलोकनजनितविस्मयोत्फुल्लाक्षत्वमाह | मा- तिरुपबृंहिता । स्वप्नञ्चपूर्वचिन्तापुरस्कृतोनफलति तुलस्यचदापयेतिसमुच्चयात् प्रथमंमातामहस्यदापय प्रत्यूषेचफलतिसद्यः । यामविलम्बात्फलविलम्बः । अथमातुलस्यदापयेत्यर्थः ॥ ४ ॥ अत्र वस्त्राभरणादि- फलंच द्रष्टुः दृष्टस्यतत्संबन्धिनोवाभविष्यतीत्यादिक- महाईवस्तुजाते । नृपतेः विंशतिकोट्य: विंशतिको- मुक्तं ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- टिमूल्यानिवस्त्राभरणादीनि । मातुलस्यदशकोट्यः द्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- दशकोटिमूल्यानि | संपूर्णा: अन्यूना इत्युभयविशे- ख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥ षणं । तथैव तदहमेव । अन्यथा राजतुल्यतयाराज़- पुत्रदानेतस्यबहुमानएवनभवतीतिभावः ॥ ५ ॥ सुहृज्जने मातुलादौ । स्वनुरक्तः प्रदाप्येतिशेषः । कामैः अभीष्टान्नपानादिभिः ॥ ६ ॥ अरोगता आरोग्यं । आरोग्यतेति पाठेखार्थेष्यन्ञ् ॥७॥ आर्या ज्येष्ठमातृत्वे- असह्यपरिघं परैरप्रधृष्यपरिघं । राज्ञा केकयरा- जेन । राजपुत्रेण युधाजिता । अर्चिताः आनीतोपा- यननिरीक्षणेनसंमानिताः । राज्ञः भरतस्य । भरत- ति० दुस्खप्प्रगतिंनिशम्यहि दुस्खप्नं स्मृत्वाहि स्मृलैव ॥ २२ ॥ इत्येकोनसप्ततितमस्सर्गः ॥ ६९ ॥ ति० राज्ञः केकयराजस्यैवेत्यन्ये ॥ २ ॥ ति० आत्ययिकं कालातिक्रमासहं ॥ ३ ॥ [ पा०] १ झ. ट. इमांच. २ ग. ङ. छ. झ. ट. निशम्यहिवनेक ३ ङ. छ. झ. ट. परिखं. ४ घ. शुभं. ५ घ. ख. घ-छ. झ. ञ. ट. समागम्यच. ६ ङ. च. छ. झ ञ ट राज्ञाते. ७ ख. ङ. च. झ ञ ट . गृहीत्वाच. ८ क. वराहणि. ९ घ. मातुलस्यप्रदापय ज. मातुलस्यैवदापय १० क. अद्य. ११ क. प्रतिगृह्यच. घ. परिगृह्यतु १२ कः ग―ट. संप्रति- पूज्यतान्. ख. संप्रतिपूज्यच. १३ ख. घ-छ. झ. ट. कच्चित्सकुशली. १४ ङ. छ. झ ट कच्चिदारोग्यता १५ ङ. झ. ट. धर्मवादिनी १६ क. वापि