पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २७३ विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ॥ नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥१९॥ पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगद्विपान् ॥ ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ॥ २० ॥ ते श्रान्तवाहना दूता विकृष्टेन पैथा ततः || गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ॥ २१ ॥ भर्तुः प्रियार्थी कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् || अहेडमानास्त्वरया म दूता राज्यां तु ते तत्पुरमेव याताः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ एकोनसप्ततितमः सर्गः ॥ ६९ ॥ रात्रौदुस्स्वप्नदर्शनेनविमेनायमानभरतमनोविनोद नायसुहृद्भिर्नानोपायप्रयोगेप्यप्रहृष्यतितस्मिंस्तंप्रतिप्रियसुहृदातत्कार- णप्रश्नः ॥ १ ॥ भरतेनतंप्रतिस्वानुभूतदुस्स्वमप्रकारनिरूपणपूर्वकंस्वप्नदर्शनस्यस्ववैमनस्यकारणत्वनिवेदनम् ॥ २ ॥ यामेव रात्रिं ते दूताः प्रविशन्ति स तां पुरीम् ॥ भरतेनापि तां रात्रि स्वप्नो दृष्टोऽयमप्रियः ॥ १ ॥ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ॥ पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २॥ तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ॥ आयास हिं' विनेष्यन्तः सभायां चक्रिरे कथाः ||३|| वादयन्ति तथा शान्ति लासयन्त्यपि चापरे || नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ ४ ॥ विष्णोःपदं विष्णोःपदाङ्कितंस्थानं | इदंचस्थानंसुदामा- | नपरिग्रहार्थवा | अहेडमाना: । हेडूअनादरइत्यस्माद्धा- ख्यपर्वतवर्ति सान्निध्यात् । विपाशां सुदामपर्यन्तन- तोः शानच् | अनादरमकुर्वाणा: सादराइतियावत् । दीं । शाल्मलीं तत्तीरवर्तिशाल्मलीवृक्षं । अत्रमार्ग- अतएवत्वरयायुक्ताः दूता:राज्यामेव अस्तमयानन्त- विशेषवर्णनं पुण्यभूमित्वेननराणांसेवनीयत्वद्योतनार्थं रमपिकियत्कालंगत्वा राज्यामेवतत्पुरंयाताः ॥ २२ ॥ ॥ १९–२० । विकृष्टेन विप्रकृष्टेन अतिदूरेणेत्यर्थः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- गिरिव्रजमितिकेकयपुरस्यनामान्तरं । शीघ्रशब्दसा- ताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टषष्टितमः न्निध्येन अञ्जसाशब्देनमानसत्वरोच्यते । अञ्जसा सर्गः ॥ ६८ ॥ आर्जवेनेतिवार्थः ॥ २१ ॥ भर्तुः दशरथस्य | प्रिया- थे शीघ्रानीतभरतकृतौर्ध्वदैहिकादिनादशरथस्यपर- यामेव यस्यामेव । सप्तम्यर्थेद्वितीयाछान्दसी । तां लोकप्राप्तिहेतुत्वात् । कुलरक्षणार्थं सनाथीकरणेनकु- तस्यां । अयं वक्ष्यमाणः ॥ १ ॥ व्युष्टां प्रभातायांस- लजातानांसंरक्षणार्थं । भर्तुर्वेशस्य इक्ष्वाकुवंशस्य । त्यामित्यर्थः । प्रभातस्वप्नःसद्यःफलदइतिद्योतयितुमिद्- परिग्रहार्थं प्रतिष्ठायै । यद्वा भर्तुर्वैशोभरतादिः तस्यप - मुक्तं ॥ २ ॥ वयस्याः सुहृदः । आयासं मनः खेदं रिग्रहार्थप्रतिष्ठार्थं । पित्रौर्ध्वदैहिक कर्मनिर्वर्तनेनसज- ॥ ३ ॥ शान्ति भरतस्यदुःखशान्तिमुद्दिश्य । वाद- “बाहीकानामतेदेशानतत्रदिवसंवसेत्” इतिपरे ॥ १८ ॥ ति० “सप्तरात्रेणगत्वावैदूतास्तेश्रान्तवाहनाः” इतिक्वचित्पाठोदृश्यते ॥ २१ ॥ ति० भर्तुः नियोक्तर्वसिष्ठस्य । प्रियार्थी शीघ्रगमनेनप्रीतिसंपादनार्थ अत्रकतकोत्तसंख्यारीत्याषट्श्लोकास्त्रुटिताः ॥ २२ ॥ इत्यष्टषष्टितमस्सर्गः ॥ ६८ ॥ शि० व्युष्टांव्यतीतप्रायां प्रातरित्यर्थः ॥ २ ॥ ति० विनयिष्यन्तः अपनेष्यन्तः ॥ ३ ॥ ति० अपरेलासयन्ति नर्तयन्ति वेश्याः । शान्तिलोलयन्तीतिपाठः । तस्यशान्ति तूष्णीमवस्थानं । लोलयन्ति चालयन्ति । श्लोकाद्यर्थप्रश्नव्याजेनेत्यर्थः ॥ ४ ॥ [ पा० ] १ क. विशालांचविशल्मलीं. घ. विशालांचापिशल्मलीं. २ ङ. झ ञ ट. सिंहान्व्याघ्रान्मृगान्द्विपान्. ३ क. ग. च. ज. ञ. पथासता. घ. पथातदा. ख. ड.. छ. झ. ट. सतापथा. ४ ङ. छ. झ. ट. तमाज्ञाय. ५ क. ङ. छ. झ. ट. विनयिष्यन्तः. ख. च. विनशिष्यन्तः ६ घ तथावाद्यान्. ग. ज. तथाचान्ये. ङ. च. छ. झ ञ ट तदाशान्ति. ७ क॰ च. लासयन्त्यपरेतथा ञ. लोलयन्त्यपरेतथा ८ झ. स्माहुः ख. चाहुः. वा. रा. ६७