पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कौशेयानि च वस्त्राणि भूषणानि वराणि च ॥ क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥ ९ ॥ दत्तपथ्यशना दूता जग्मुः स्वस्वं निवेशनम् || केकयांस्ते गमिष्यन्तो हयानारुह्य संमतान् ॥ १० ॥ ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् || वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः ॥ ११ ॥ न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ॥ निषेवैमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ॥ १२ ॥ ते हैस्तिनपुरे गङ्गां तीर्त्वा प्रत्यबुखा ययुः || पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ १३ ॥ सरांसि च सुपूर्णानि नदीश्च विमलोदकाः ॥ निरीक्षेमाणास्ते जम्मुर्दूताः कार्यवशाद्रुतम् ॥ १४ ॥ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ॥ उँपातिजग्मुर्वेगेन शरदण्डां जैनाकुलाम् ॥ १५ ॥ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् || अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम् ॥ १६ ॥ अभिकालं ततः प्राप्य ते 'बोधिभवनाच्युताम् || पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ॥ १७ ॥ अवेक्ष्याञ्जलिपानांच ब्राह्मणान्वेदपारगान् ॥ ययुर्मध्येन बाढीकान्सुदामानं च पर्वतम् ॥ १८ ॥ यापचयौक्षयौ ” इत्यमरः ॥ ८ || कौशेयानि पट्ट- | मुखाःसन्तः जग्मुः । तेदूताः मध्येनकुरुजाङ्गलं वत्रविशेषान् । राज्ञः केकयराजस्य ॥ ९ ॥ दत्तप- कुरुजाङ्गलस्यमध्यमार्गेण । “ एनपाद्वितीया " थ्यशनाः दत्तमार्गाशनहेतुभूतद्रव्याइत्यर्थः । स्वनिवे- इतिद्वितीया । कुरुदेशैकदेशोजाङ्गलः हस्तिनपुरस्य शगमनं स्त्रीप्रभृतीनांस्वप्रयाणंकथयितुं । संमतान् कुरुदेशस्थत्वात्तदन्तर्गतजाङ्गलाख्यदेशमध्येनपाञ्चा- जवनत्वेनाध्वश्रमसहत्वेनचसंमतान् ॥ १० ॥ प्रास्था- लदेशमासाद्य तत्रदेशे सरःप्रभृतीन्निरीक्षमाणाजग्मुः निकं प्रस्थानप्रयोजनकं । अनन्तरंकार्यशेषं पाथेया- ॥ १३-१४ ॥ शरदण्डां शरदण्डाख्यांनीं । दिकंधकृत्वा । पुनर्वसिष्ठेनाभ्यनुज्ञानं स्वविलम्ब - उपातिजग्मुः उपगम्यातीत्य जग्मुः ॥ १५ ॥ स्याल्पत्वंद्योतयितुं ॥ ११ ॥ अपरतालस्य अपरता- निकूलवृक्षं शरदण्डाया: पश्चिमकूलस्थंपुण्यवृक्षं । लोनामगिरिः तस्य । न्यन्तेन नितरामन्तेन चरमप्र - दिव्यं देवाधिष्ठानवत् । सत्यमुपयाचनं प्रार्थनं देशेनेत्यर्थः । “ अन्तोजघन्यंच " इत्यमरः । यस्मादित्यन्वर्थना सत्योपयाचनमिति अर्थितार्थ- प्रलम्बस्य प्रलम्बाख्यगिरेः । उत्तरंप्रति उत्तरभागमु- प्रदमित्यर्थः । अभिवाद्यं सर्वनमस्कार्य । अभि द्दिश्य । तयोर्मध्येनमालिनींनदींनिषेवमाणाजग्मुः गम्य प्रदक्षिणीकृत्य | कुलिङ्गपुरींप्राविशन् ॥ १६ ॥ अपरतालः पुरस्ताद्दक्षिणोत्तरायत: प्रलम्ब: पञ्चाद्भागे |अभिकालं तदाख्यग्रामं । कुलिङ्गासाहचर्यात् बोधि- दक्षिणोत्तरायतःपूर्वापरायतश्चेतिपर्वतसंनिवेशः । प्रथ- भवनात् तदाख्यात्पर्वतात् नदीमूलत्वोक्तेः । पितृ- ममयोध्यायाःपश्चिमाभिमुखंनिर्गच्छन्तः । तयोर्मध्ये- पैतामहीं दशरथवंश्यानुभूतां । तत्तरप्रदेशप्रामाइ- नउदङ्मुखाः कियन्तमध्वानंमालिनीतीरमार्गेणगत्वा | क्ष्वाकूणामितिभावः ॥ १७ ॥ अञ्जलिपानान् अञ्ज- ततःप्रलम्बस्योत्तरभागेनपश्चिमाभिमुखाजग्मुरित्यर्थः लिप्रमाणजलमात्राहारान् । ब्राह्मणान् इक्षुमतीतीर ।। १२ ।। तेहस्तिनपुरइत्यादिश्लोकद्वयमेकंवाक्यं । वासिनः । मध्येनबाहीकान् बाहीकदेशानांमध्येन । हस्तिनपुरे हस्तिनपुरसमीपे । गङ्गांतीत्वा॑प्रत्य- “एनपाद्वितीया" । सुदामानं सुदामाख्यं ॥ १८ ॥ अतएवाङभावः । इतःकैकेयीनिमित्तंक्षयं अनर्थ | राघवाणांक्षयं विलापं । “विलापापचयौक्षयौ” इतिनिघण्टुः ॥ ८ ॥ ति० अपरतालस्य तदाख्यदेशस्य | न्यन्तेन पश्चिमभागेन ॥ १२ ॥ ति० अभिकालतेजोभिभवनौ ग्रामौ । ततोयोधिवनच्युताइति पाठान्तरं । स० पितृपैतामहीं पितृपितामहजुष्टां । मध्यवृद्धिरार्षेयी ॥ १७ ॥ ति० अञ्जलिनापिबन्तितादृशान्वेदपारगान्ब्राह्म- । ने बाहीकदेशस्यात्यनाचारत्वंसूचितं । यत्रवेदपारगाब्राह्मणाअपीदृशाः काकथाऽन्येषामिति । तथाचभारतेकर्णपर्वणि [ पा० ] १ छ. झ. ट. दूताःसंखरितं. क. दूतास्तेलरिता २ ग. निरीक्षमाणाजग्मुस्ते. ३ ख. ग. ड. च. झ. ट हास्तिन- पुरे. ४ ख. ड. छ. झ. ट. चसुफुल्लानि. च. न. विपुलान्येव. क. चविफुल्लानि. ५ क. ख. ग. ङ. च. छ. झ ञ ट निरी- क्षमाणाजग्मुरते. ६ च. ञ. अतीत्यजग्मुः ७ च. छ. झ ञ ट जलाकुलां. ८ ग. घ. ज. अभिवायाभिवायं. ९ घ ङ. च. झ — ठ. तेजोभिभवनाच्युताः.