पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J ३९४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ यथा हि साथै गच्छन्तं ब्रूयाकश्चित्पथिस्थितः ॥ अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २९ ॥ एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ॥ तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ ३० ॥ वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः ॥ आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥३१॥ धर्मात्मा स शुभैः कृत्स्त्रैः ऋतुभिश्चाप्तदक्षिणैः ॥ धूतपापो गतः स्वर्ग पिता नः पृथिवीपतिः ॥३२॥ भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् || अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥ ३३ ॥ कर्मभिस्तु शुभैरिष्टै: ऋतुभिश्चाप्तदक्षिणैः ॥ स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ ३४ ॥ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् || उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ ३५ ॥ आयुरुत्तममासाद्य भोगानपि च राघवः ॥ सं न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ ३६ ॥ 9 स ' जीर्ण मानुषं देहं परित्यज्य पिता हि नः ॥ दैवी मृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ ३७ ॥ तं तु नैवंविधः कश्चित्प्राज्ञः शोचितुमर्हति ॥ तेंद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ ३८ ॥ एते बहुविधी: शोका विलापरुदिते तैंथा || वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३९ ॥ वेन । प्रेतस्य मृतस्यहेतोः । अनुशोचतः पुरुषस्य | क्ताः स्मृताइतियोज्यं ॥ ३१ ॥ एवंलोकस्थितिः अस्म- तस्मिन्मरणनिवारणेसामर्थ्यनास्ति । अतः ब्रह्मादी- त्पितरंप्रतितु नशोकगन्धोपिकार्यइत्याशयेनाह - ध नामप्यपरिहार्येशोकंविहायसर्वानर्थनिवृत्तयेप्रयतेतेति मत्लेत्यादिना ॥ ३२ ॥ धर्मेण अर्थादानात् धर्मेणक भावः ] ॥ २८ ॥ यथेत्यादिश्लोकद्वयं । गच्छन्तंसा- रादिग्रहणात् ॥ ३३ ॥ इष्टै: जनानांस्वस्यचाभिमतैः । र्थे पथिकसमूहं । पथिस्थितः पुरुषोयथा अहमप्याग- शुभैः कर्मभिः महापथेषुतटाकंनिर्माणादिभिः ॥ ३४ मिष्यामीतिब्रूयादनुगच्छतिच । एवं पूर्वैर्वश्यैः गतः – ३५ || उत्तमं तत्पूर्वराजायुरपेक्षया अधिकतमं । प्राप्तोमार्गः । पितृपैतामहः पितृपितामहसंबन्धी । तैर- आयुः भोगानपिचासाद्यस्वर्गतः सतांसत्कृतः सपिता पिप्राप्तइतियावत् । ध्रुवः पुत्रादिभिरपिगन्तव्यत्वेन नशोच्यइत्यन्वयः || ३६ || दैवीमृद्धिं देवसंबन्धिसं- निश्चितः ।। २९–३० ।। उक्तमर्थमुपसंहरति—वयं- पदं दिव्यदेहादिलाभरूपामित्यर्थः ॥ ३७ ॥ एवंविधः संइत्यादिना । " यस्यचभावेनभावलक्षणं " इतिस- ज्ञइति भरतगुणंप्रत्यक्षेणनिर्दिशति । एवंविधइत्यु - प्रम्यर्थेषष्ठी । वाशब्दइवार्थ: । अनिवर्तिनिस्रोतसीव क्तमुद्घाटयति – तद्विधइति । बुद्धिमत्तरश्च वयसिपतमाने अनिवर्तितयागच्छतिसति । आत्मा यद्विधोसि तद्विधइत्यर्थः ॥ ३८ ॥ बहुविधा: दशर- सुखे सुखहेतौधर्मे । नियोक्तव्यः परलोकहितचिन्त- थमरणमद्विवासनादिभेदेनबहुप्रकाराः । विलापरु- येतिशेषः । यतः प्रजाः सुखभाज: धर्मसाध्यसुखास- | दिते प्रलापानुमोचनेच । वर्जनीयेइतिविपरिणामेना- तेन हेतुना प्रेतस्य संबन्धसामान्येषष्ठी । प्रेतमनुशोचतोस्य तस्मिन् स्वीयप्रेतभावनिवर्तने | सामर्थ्यनास्ति ॥ २८ ॥ ति० पैतृपिता- महैः । वृद्धिरार्षी । पितृपैतामहैरित्यर्थः ॥ ३० ॥ ती० उत्तमं पापप्रसङ्गरहितं ॥ ३५ ॥ ति० श्रुतवान् अधीतात्मविद्यः । तद्विषोयद्विधश्चासीतिपाठे श्रुतवान्बुद्धिमत्तरञ्चर्याद्वेषोसि तद्विधोभवान्नशोचितुमर्हसीत्यर्थइतितीर्थः । ब्रह्मलोकंप्राप्तस्यात्यन्तंशोको- नुचितइति भावः । शि० तं प्राकृतविलक्षणसंपत्तिविशिष्टंराजानं । एवंविधःराजसदृशः कश्चित्प्राज्ञः । वद्विधोमद्विधच श्रुतवान् शास्त्रज्ञः । शोचितु॑नार्हति ॥ ३८ ॥ इतिपञ्चोत्तरशततमस्सर्गः ॥ १०५ ॥ [ पा० ] १ झ. पैतृपितामहै:. ङ. छ. ज. ट. पितृपैतामहै:. २ घ. धर्मात्माथ. ङ. छ. ज. झ. ट. धर्मात्मासु. ३ क. चः ञ. सर्वैः. घ. कृत्यैः. ४ ञ. स्वर्गदशरथःप्राप्तः पिता धूतपापोगतइत्येतदारभ्य सनशोच्यः पितेत्येतत्पूर्व विद्यमानान्यष्टावर्धानि झ. पुस्तकेनदृश्यन्ते. ट. पुस्तकेतु. भृत्यानांभरणादितिश्लोकवर्जेशिष्टानिषडर्धानि नदृश्यन्ते तत्रापि भृत्यानांभरणादितिश्लोकस्तु · सनशोच्यः पितेत्यनन्तरं सजीर्णमानुष मित्यर्धात्पूर्व दृश्यते. ५ ख ग घ. ज. ञ. ट. अर्थदानाच.

  • कर्मभिस्सुशुभैः, ७ क. च. श्वापिसुपुष्कलान्. ८ आयुरुत्तममित्यर्षे ञ पुस्तकेनदृश्यते. ९ क. ख. ग. ननः. च. नतु. छ. झ.

‘अॅ नस. १० ग. छ. झ. जीर्णमानुषं. ११ ग. दैवींवृत्तिं ख. च. दैवींसिद्धिं ङ. दैववृद्धिं. १२ ख. घ. द्विधोमद्विधश्चासि. ग. ड. च. ज. — टं. वद्विधोमद्विधश्चापि १३ घ. विधादुःखा. १४ घ ङ. छ. झ. ट. तदा. ६. क. ख. ग. च. ञ. .