पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०६ ] श्रीमद्गोविन्दराजी व्याख्यासमलंकृतम् । ३९५ सं स्वस्थो भव मा शोचीर्यात्वा चावस तां पुरीम् ॥ तथा पित्रा नियुक्तोसि वशिना वेदतांवर ||४० || यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा || तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ ४१ ॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम ॥ तत्वयाऽपि सदा मान्यं स वै बन्धुः स नः पिता ॥४२ तद्वचः पितुरेवाहं संमतं धर्मचारिणः ॥ कर्मणा पालयिष्यामि वनवासेन राघव ॥ ४३ ॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना || भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ ४४ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ || निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ ४५ ॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ॥ यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥१०५॥ षडुत्तरशततमः सर्गः ॥ १०६ ॥ भरतेनरामंप्रतिस हेतूपन्यासंबहुधा राज्य स्वीकार प्रार्थना पूर्वकं तेनायोध्यांप्रत्यनागमनेस्वेनापितदगमनेप्रतिज्ञानम् ॥ १ ॥ पितृवचनपरिरक्षणदीक्षिततयाभरतप्रार्थनानङ्गीकारे पौरैः कौसल्यादिभिश्चरामंप्रतिप्रार्थना ॥ २ ॥ एवमुक्त्वा तु विरैते रामे वचनमर्थवत् ॥ ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् || उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ १॥ को हि स्यादीदृशो लोके यादृशस्त्वमैरिन्दम || न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ २ ॥ संतश्वासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ ३ ॥ यथा मृतस्तथा जीवन्यथाऽसति तथा सति ॥ यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥ ४ ॥ न्वयः ॥ ३९ ॥ मद्विवासनंत्वयापिमान्यमित्याह - अथरामंप्रतिभरतस्यलाध्यतरोचितोत्तरं षट्शत- सस्वस्थ इत्यादिना । यात्वा गत्वा । तांपुरीं आवस |तमे । अस्मिन्सर्गेश्लोकव्यत्यासः सर्गभेदश्वदृश्यते अधितिष्ठ ॥ ४० ॥ यत्र वनरूपेस्थाने ॥४१ – ४४॥ तच्छुद्धयेक्रमेणव्याक्रियते—एवमुक्त्वात्विति। निरुत्त- स्वभावेनात्मानमनुतिष्ठ राजभावेनभवन्तंयोजयेत्यर्थः । रमुक्तवन्तंरामंप्रतिमुखान्तरेणोत्तरस्योच्यमानत्वाञ्चि- निशाम्य दृष्ट्वा ज्ञात्वेतियावत् ।। ४५ ॥ यवीयसं त्रमित्युक्तं ॥ १–२ ॥ वृद्धानां त्रैविद्यवृद्धानां । यवीयांसं ॥ ४६ ॥ इति श्रीगोविन्दराजविरचिते संमतः सर्वज्ञत्वेनसंमतः । तथापि तान्संशयान श्रीमद्रामायणभूषणे पीताम्बरराख्याने अयोध्याकाण्ड - पृच्छसीतिसंबन्धः ॥ ३ ॥ पितृवियोगादिजनितदुः व्याख्याने पश्चोत्तरशततमः सर्गः ॥ १०५ ॥ | खेनमयाकथितमितिहिभवतोक्तंममतादृशदुःखप्रसङ्ग एवनास्तीत्याह——यथामृतइति । मृतः पुरुषोयथाद्वे- शि० चित्रं अनेकविधयुक्तिविशिष्टं ॥ १ ॥ ति० वृद्धानांसंमतोपि धर्मविषयेरामवदेववर्तितव्यमितिदृष्टान्तभूतोपिलोकम- र्यादामनुसरंस्तान्वृद्धान्संशयान् संशयास्पदधर्मान्पृच्छसि । एवंच सर्वज्ञाप्तकामत्वात्तवनदुःखमितिभावः ॥ ३ ॥ ति० यथामृत- स्तथाजीवन् । अस्ययथाजीवंस्तथा मृतइतिवाक्यशेषआर्थिकोयोज्यः । यथा मृतस्त्यक्तदेहआत्मादेहपुत्रादिभिरसंबन्धस्तथा जीव- न्नपितैरसंबन्धः । नित्यशुचिसुखचिदात्मनोनित्याशुचिदुःखजडेन देहेनतदीयैश्चासंबन्धात् । यथाच जीवन्स्वकर्मानुरूपंसंसरति [ पा० ] १ ग तत्स्वस्थो ख. ज. सुखस्थो २ क. ख. घ. – ट. शोकोयात्वा. ३ क. ख. ग. ज. अ. चवस. ४ ख. पितृनियुक्तोसि. ५ क. ददतां. ६ ख. ट. सत्वया. ७ ख. ट. मान्यः ८ च. छ. झ ञ ट चारिणां. ९ ख. घ. गुणवर्तिना. १० क ख च लोकजिगीषया. घ. लोकजिगीषुणा ११ ख. पालनाय. १२ ङ. विरतोरामो. १३ ग. च. मरिंदमः १४ ङ छ. - ट. संमतश्चापि