पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप || स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ ५ ॥ अमरोपमसत्त्वस्त्वं महात्मा सत्यसङ्गरः || सर्वज्ञः सर्वदर्शी च बुद्धिमांथांसि राघव ॥ न त्वामेवं गुणैर्युक्तं प्रेभवाभव कोविदम् ॥ अविषह्यतमं दुःखमासादयितुमर्हति || [ ऍवमुक्त्वा तु भरतो रामं पुनरथाब्रवीत् ] ॥ ७ ॥ प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ॥ क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ ८ ॥ धर्मबन्धेन बद्धोसि तेनेमां नेह मातरम् || हन्मि तीत्रेण दण्डेन दण्डाहर्हां पापकारिणीम् ॥ ९ ॥ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ॥ जानन्धर्ममँधर्मिष्ठं कुर्यो कर्म जुगुप्सितम् ॥ १० ॥ गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च ॥ तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ११ ॥ को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् || स्त्रियाः प्रियं चिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् ॥१२॥ षविषयोनभवति जीवन्नपितथा । यथाअसतितथा | सत्त्वगुणसंपन्नः । अर्शआद्यच् । स्वाश्रितानांसत्त्वगुण- सति अविद्यमाने वस्तुनियथारागोनास्ति विद्यमानेव- कार्यतत्त्वज्ञानप्रवर्तकत्वाद्वा सत्त्वइत्युच्यते । “ सत्त्व- खन्यपित्तथा । इत्येषबुद्धिलाभोयस्य सकेनहेतुनापरि- स्यैषप्रवर्तकः " इतिहिश्रुतिः । महात्मा महाधैर्यः । तप्येत नकेनापीत्यर्थः । भवदुक्तप्रकारेणममदुःखले अतएव सत्यसङ्गरः सत्यप्रतिज्ञः । सर्वज्ञइत्यादिभिः शोपिनास्तीतिभावः ॥ ४ ॥ किमर्थतर्हिशोकमूलवच स्त्रिभिर्भूतवर्तमानभावियावद्वस्तुज्ञानवत्त्वमुक्तं ॥ ६ ॥ नंत्वयोक्तमित्याशङ्कयभवद्व्यसनासहतयेत्याह – परा- प्रभवाभवकोविदं उत्पत्तिविनाशज्ञमित्यर्थः । भूताना- वरज्ञइति । यः परावरज्ञः त्रिकालज्ञः आत्मानाम- मितिशेषः । अविषह्यतममपि अस्मदादीनामितिशेषः । ज्ञोवा परमात्मजीवात्मस्वरूपज्ञोवा | सः एवंव्यसनं दुःखं राज्यभ्रंशवनवासादिहेतुकं । नासादयितुमर्हति प्राप्यापिव्यथितुंनार्हति तथात्वमपीतिसंबन्धः । अथा- नामिभवितुमर्हति ॥ ७–८ ॥ धर्मबन्धेन धर्मपाशेन पितवराज्यभ्रंशवनवासरूपव्यसनंत्वद्विश्लेषंचाहंकथं ॥ ९॥ जुगुप्सितं लोकगर्हितं || १० || क्रियावान् यज्ञा- सहेयेतिभावः ।। ५ ।। अमरोपमेतिपृथकूपदं । सत्त्वः | दिक्रियावान् । संसदि सभायां ॥ ११ ॥ धर्मार्थयोर्हीनं तथा मृतोपिवकर्मानुरूपंपरत्र । किंच यथाजीवन्सर्वैस्संबद्धस्तथा मृतोपि । सर्वात्मत्वादस्य । किंच यथाऽसति अविद्यमाने । नरागोजायते तथा सति विद्यमानेपि | रागोनयुक्तः । यथावा सति साधौ । द्वेषोनयुक्तस्तथाऽसति असाधावपि । द्वेषोनयुक्तः । किंच यथाऽसति प्रपञ्चेऽनुरागस्तथा सति ब्रह्मणियुक्तः । किंच सति ब्रह्मणि । तन्निष्ठितस्ययथानबन्धोमुक्तिञ्चभवति तथा लोकसंग्रहार्थमसन्निष्ठस्यापिनबन्धोमुक्तिश्च भवति । यस्य त्वादृशस्य । एषः उक्तार्थविषय कोबुद्धिलाभस्स्यात्सराजयोगी केनपरित- प्येत नकेनापिहेतुनेत्यर्थः । शि० यथामृतः लोकान्तरं प्राप्तः । तथाजीवन् इहलोकेस्थितोपि यथा सति सत्पुरुषे । यथापराध- दण्डः तथा असति असत्पुरुषेपि । यस्यैषबुद्धिलाभस्स्यात्सकेन हेतुनापरितप्येत नकेनापीत्यर्थः ॥ ४ ॥ स० व्यसनंव्यसनावस्थां प्राप्यापि विषीदितुं विषादप्राप्तुं । नार्हति । तत्रदृष्टान्तो - यथात्वमिति | विषीदितुमित्यत्रसीदा देशइडागमश्चार्षः ॥ ५ ॥ स० अमरोपमसत्वः देवसमबलः । बुद्ध्यारोहार्थमेतत् । सर्वज्ञः सामान्यज्ञानवान् । सर्वदर्शी सर्वसाक्षी | बुद्धिमान् सर्वविषयक विशेषज्ञानवान् । मतुपाऽयमर्थोलभ्यते ॥ ६ ॥ ति० एवंचत्वामेवंविधं यद्यपिदुःखंनपीडयति तथापिमादृशंपीडयत्ये- वेति “स्वस्थोभवमाशोक" इत्यस्योत्तरमेतत्पर्यन्तं ॥ ७ ॥ शि० मात्रा मातृसदृशलेनमाननीययामन्थरया । अयंमातृशब्दआ. चार क्विबन्तप्रकृतिककर्तृक्किबन्तः ॥ ८ ॥ शि० धर्मबन्धेन स्त्रीनहन्तव्ये तिवचनरूपबन्धनेन | ति० इमां सर्वान्तर्यामिणस्तवद्वेषिणीं ॥ ९ ॥ शि० शुभाभिजनकर्मणः शुभेअभिजनकर्मणीयस्यतस्मात् । ती० अधर्मिष्ठं अधर्मप्रचुरत्वात् । कर्म राज्यापहरणरूप- मित्यर्थ: । स० कर्म मातृहननरूपं ॥ १० ॥ शि० वृद्धः ज्ञानवयोभ्यामधिकः । अतएव गुरुः पूजनीयइत्यर्थः ॥ ११ ॥ एवंगुरुत्वा दिहेतुभिर्यद्यप्यनपरि गर्हे तथापि वस्तुतो गर्ह्यएवेत्याह- कोहीति | धर्मार्थयोहींनं ताभ्यांहीनं कामप्रधानं । स० [ पा० ] १ ख. घ. च. छ. झ. ट. स्याद्यथा. २ ख. छ. ज. श्चापि ३ ख. ज. प्रभावाभाव. ४ इदमधं क. ख. ग. च. पुस्तकेषुदृश्यते ५ ङ. छ. झ. ट. शुभाभिजन ६ ङ, छ. झ. ट. मधर्मेच. ७ ङ. ज. झ. स्त्रियः. 4