पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः १०६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३९७ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ॥ राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ १३ ॥ साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् || तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ १४ ॥ पितुर्हि दतिक्रान्तं पुत्रो यः साधु मन्यते ॥ तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ १५ ॥ तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः | अभिपत्ता कृतं कर्म लोके धीरविंग हितम् ॥ १६ ॥ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ॥ पौरजानपदान्सर्वोत्रातु सर्वमिदं भवान् ॥ १७ ॥ क चारण्यं क च क्षात्रं क जटाः क च पालनम् || ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति ॥ १८ ॥ एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् || येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।। १९ ।। कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् || आयतिस्थं चरेद्धर्म क्षत्रबन्धुरनिश्चितम् ॥ २० ॥ अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि ॥ धर्मेण चतुरो वर्णान्पालयलेशमानुहि ॥ २१ ॥ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् || प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २२ ॥ धर्मार्थाभ्यांहीनं कामप्रधानमितियावत् ॥ १२ ॥ अन्त - | स्तीत्याशङ्कयाह - एषहीत्यादिना ॥ १९ ॥ प्रत्यक्षं परि- काले विनाशकाले । मुह्यन्ति मोहंप्राप्नुवन्ति विपरी- दृश्यमानत्यागभोगयुक्तं । धर्म परलोकश्रेयः साधनं तबुद्धिंप्राप्नुवन्तीतियावत् । पुराश्रुतिः पुरातनीगाथेत्यर्थः प्रजापालनरूपंधर्मं । उत्सृज्य संशयस्थं अप्रत्यक्षं अङ्ग- ॥ १३ ॥ क्रोधात् विषमद्यैवपास्यामीत्युक्तकैकेयीक्रो- लोपादिसंभावनयासंशयितफलसिद्धिकमित्यर्थः । अन् धात् । मोहात् कैकेयीविषयमोहात् । साहसात् साह- लक्षणं लक्षणरहितं | क्रियाशक्तिरपूर्वैवेतिदुर्निरूपमि सकरणात् अविमृश्यकारित्वादितियावत् । तातस्य त्यर्थ: । आयतिस्थं कालान्तरभाविफलं । अनिश्चितं यदविक्रान्तं यद्धर्मातिक्रमणं । तत्साध्वर्थमभिसन्धाय क्षत्रियेणप्रथम मिदमनुष्ठेयमितिकेनापिप्रमाणेनानिश्चि- समीचीनार्थस्मृत्वा । भवान् प्रत्याहरतु निवर्तयतु ॥ १४॥ तं | तापसधर्मे कः क्षत्रियः चरेत् नकोपीत्यर्थः ॥२०॥ साधुमन्यते साधुकर्तुमन्यतइत्यर्थः । तदपत्यंमतं पितुर- अथक्लेशजमेवत्वं धर्मचरितुमिच्छसि तथापिचातुर्वर्ण्य - पतनहेतुत्वात्तदेवापत्यत्वेनसंमतं ॥ १५ ॥ तद्पत्यंभवा- पालनतत्तद्धर्मस्थापनादिक्लेशयुक्तत्वाद्राज्यपालनमेवाच- नस्तु तादृशमपत्यमस्तु माऽभिपत्ता प्राप्तुंनार्हतीत्यर्थ: रेत्याह – अथेति ॥ २१ ॥ सर्वाश्रमधर्मापेक्षया श्रेष्ठत ॥ १६–१८ ॥ तापसधर्मावलम्बनंक्षत्रियाणामप्य- | मोगार्हस्थ्यधर्मः कथंत्यज्यतइत्याह – चतुर्णामिति ॥ धर्मज्ञाः धर्मविदोयेन तस्यसंबुद्धिः | हेधर्मज्ञ कोहिधर्मविदितिवा ॥ १२ ॥ ति० प्रत्यक्षा सत्या ॥ १३ ॥ ति० तातस्ययदति- क्रान्तं । भावेनिष्ठा । ज्येष्ठाभिषेकलक्षणसार्ध्वथाननुष्ठानं तत् साध्वर्थमभिसंधाय राजोक्तार्थेषुकतमस्यसाधुत्व मिति विचार्य प्रत्याहरतु निवर्तयतु । शि० अर्थमभिसंधाय अर्थबुद्धिंकृत्वा । तातस्य यदतिक्रान्तं अभिषेकातिक्रमणं तद्भवान्प्रत्याहरतु ॥ १४ ॥ ति० अतिक्रान्तं अतिक्रमस्तं | साधुमन्यते तद्वैपरीत्याचरणेनसाधुयथातथा संपादयति तदपत्यं । स० यः पुत्रः साधुमन्यते "देवा | विधेयापेक्षातच्छन्दे नपुंसकता । अतोन्यथाचेत् पितृकृतातिक्रमणस्यसाधुत्वेन ज्ञानाभावे विपरीतं अनपत्यमेव भावः । नज्पूर्वीत्पत्ऌपत नेइत्यस्मात्करणेयत्प्रत्ययेरूपं । अपतनहेतुरपत्यमित्युक्तंभवति ॥ १५ ॥ ति० अतीति । यत् तत्कृतं दशरथकृतंकर्म तइति धर्ममतिक्रम्यप्रवृत्तं । अतएव लोकेधीरैर्विगर्हितं । अतस्तदनुमननमनुचितमिति | पितृवचसः परिपालयले.. युक्तंघर्मवदभिषेकवचन मेवपरिपाल्येतिव्यङ्ग्यं । स० तदपयं अन्वर्थकापत्यशब्दवाच्यः । पितुर्दुष्कृतंभवान् नानुमन्यतामिति - शेषः ॥ १६ ॥ स० सर्वोत्रातुंइदं सर्वमदुक्तं भवान् अनुमन्यतामितिशेषः ॥ १७ ॥ ति० ननुवानप्रस्थाश्रमःक्षत्रियस्याप्यस्ति तत्राह – एषहीति । येनाभिषेचनेनपालनं तद्रूपधर्मसंपादनं प्रथमः आद्योधर्मइत्यर्थः । एवंच सआश्रमोराज्यपरिपालनोत्तरं वार्धके उचितः नापिसमुख्योधर्मइतिभावः ॥ १९ ॥ ति० तस्यामुख्यत्वमेवदर्शयति – कश्चेति । प्रत्यक्षं प्रत्यक्षसुखसाधनं धर्मे प्रजापालनरूपमुत्सृज्य संशयस्थं अप्रत्यक्षत्वात् । कोहितद्वेद यद्यमुष्मिँल्लोके अस्तिवान वे तिश्रुत्याभिनीय मानसन्देहास्पदं । अलक्षणं असुखलक्षणं । आयतिस्थं उत्तरवयःप्राप्यं । अनिश्चितं अनित्यानुष्ठानं । नहिप्रजापालनवत्क्षत्रिय स्यनित्यप्राप्तोऽयं धर्मः । [ पा० ] १ ख. कालेषु. २ क. ङ. च. छ. झ ञ ट प्रत्यक्षा. ३ क. – ट, समति ४ घ. भवान्मा ५ ग. ङ. छ. झ. ञ. ट. अतियत्तत्कृतं. ६ ख ग वीर. ७ ख पदानेतान् 6 ख. - ठ. स्त्रातुं. ९ ङ, छ. झ. मुत्तमं. १० क. ट. आहुः ११ ङ. छ. झ. ट. मिच्छसि. ख. मर्हतिं.