पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

L ३९८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ॥ स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २३ ॥ हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ॥ भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ २४ ॥ इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् || अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २५ ॥ इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह ॥ ऋत्विजः सवसिष्ठाश्च मैत्रवन्मन्त्रकोविदाः ॥ २६ ॥ - अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज || विजित्य तरसा लोकान्मरुद्भिरिव वासवः ॥ २७ ॥ ऋणानि त्रीण्यपाकुर्वन्दुर्हदः साधु निर्दहन् || सुहृदस्तर्पयन्का मैस्त्वमेवात्रानुशाधि माम् ॥ २८ ॥ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ॥ अद्य भीताः पँलायन्तां दुर्हदस्ते दिशो दश ॥ २९ ॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ || अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ ३० ॥ शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि | बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ ३१ ॥ अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः ॥ गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥ ३२ ॥ तथा हि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ॥ नॅ चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने व्यवस्थितः ॥ ३३ ॥ तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ॥ न यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ३४ ॥ (2 || २२ || स्वशक्त्यापिभवतैवराज्यंपालयितव्यमित्या- | बन्ध: । महेश्वरोविष्णु: । “यद्वेदादौस्वरः प्रोक्तोवेदान्तेच ह – श्रुतेनेति । श्रुतेन विद्यया । स्थानेन पदेन प्राप्ति- प्रतिष्ठितः । तस्यप्रकृतिलीनस्ययः परःसमहेश्वरः” इति क्रमेणेतियावत् ॥ २३॥ कथमेवमुच्यतेबालत्वस्यम- पूर्वप्रकृतदहरविद्याकरणमन्त्रप्रणवप्रकृतिभूताकारवा- मापितुल्यत्वात् भवदपेक्षयाऽहंकियान्वृद्धइत्यतआह च्योमहेश्वरइत्युक्तेः । दहरोपास्यश्चापह्तपाप्मत्वादिगु -हीनेति । हीनबुद्धिगुण: सद्गुणबुद्धिरहितः । वर्त- णक: पुरुषोत्तमः । ५. । सउत्तमः पुरुषः " इतितत्स- यितुं स्थातुं । भवताविनातूष्णींस्थातुम पिनोत्सहे किंपु- मानप्रकरणेछान्दोग्येश्रवणात् । अपहृतपाप्मत्वंचरुद्र- नाराज्यंकर्तुमितिभावः ॥ २४ – २५ ॥ सह संभूय स्यनास्ति । अनपहत पाप्मावाअहमस्मि " इतिरु- ॥२६॥ विजित्य स्थितइतिशेषः । मरुद्भिः देवैः ॥२७॥ द्रेणैवोक्तेः । भूतसंहाराधिकृतस्यरुद्रस्यभूतेषुकरुणाच रामराज्याङ्गीकरणायप्रोत्साह्यति — ऋणानीत्यादिना । गगनकुसुमतुल्या । अतः “ सएकाकीनरमते नत- दुर्हृदः शत्रून् ॥ २८–२९ ॥ आक्रोशं शाप । “शाप तोविजुगुप्सितः ” इत्यादिश्रुतिस्मृत्यादिभिः सुप्रसिद्धा- आक्रोशआक्षेपः ” इतिहलायुधः । जनकर्तृकमितिशे- पारकारुण्यवात्सल्यादिगुणगण: पुरुषोत्तम एवमहे षः । तत्रभवन्तं पूज्यं । तत्रभवानत्रभवानितिशव्दौवृद्धैः श्वरइतिदिक् ॥ ३१ – ३२ ॥ गमनाय अयोध्यांप्रती- पूज्येप्रयुज्येते ।।३०।। मयि बान्धवेषुच करुणांकुर्वितिसं- | तिशेषः । तद्वचने तस्मिन्वचने ॥ ३३॥ समं युग- नित्यत्वेतद्र हितदशरथादेः पापित्वप्रसङ्गः । तं क्षत्रबन्धुः क्षत्राणांबन्धुरितिसमासेनक्षत्रियकुलसंमतइत्यर्थः । निन्दायांबन्धुच्प्रत्य- यान्तस्तु निन्यक्षत्रियादिवाची तिकतकः । कञ्चरेत् नकोपीत्यर्थः । अन्येतु क्षत्रबन्धुरपि निन्द्यक्षत्रियोपि राज्यानोपीदृशंधन चरेत् किंपुनर्वाच्यंराज्याधिकारीत्यर्थमाहुः ॥ २० ॥ ति० वर्तयितुं जीवितुमपि ॥ २४ ॥ शि० अभ्यं पौर्वकालिकं ॥ २५ ॥ ति॰ ऋणानीति । “जायमानोवैब्राह्मण स्त्रिभिर्ऋणवाञ्जयते” इतिश्रुतौब्राह्मणपदमुपलक्षणमितिभावः । अत्र अयोध्यायां । स्थित्वेतिशेषः ॥२८॥ ति० दुष्प्रदाः दुःखप्रदाः ॥ २९ ॥ ति० आक्रोशं निन्दां ॥ ३० – ३१ ॥ शि० महेश्वरः महादेवइव ति० पृष्ठतः कृत्वा तिरस्कृत्य | मत्प्रार्थना मितिशेषः । इतोपिवनमेव जनसंब धभयेनास्माद्वनादपिवनान्तरमित्यर्थः ॥ ३२ ॥ इतिषड्डत्तरशततमस्सर्गः ॥ १०६ ॥ [पा०] १ ख. बालोज्ञानेन. २ घ. भवतोप्यहं. ३ ट. मध्ययं. ४ ग घ. पि॒यंराज्यं. ५ ख. ङ. च. छ. झ, ञ. ट. मन्त्रविन्मन्त्र. ६ ङ. छ. ज. झ. ट. पलायन्तुदुष्प्रदाः क. च. न. पलायन्तामरयस्ते. ७ क. ख. ग. ङ. च. छ. झ, ञ, ट, अर्थवापृष्ठतः. ज. अयैतत्पृष्ठतः ८ गं भवानिह. ९ क. ङ. च. ज. - ट प्रतिष्ठितः C