पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री मद्गोविन्दराजीयव्याख्यासमलंकृतम् । तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाकलाय मातरः ॥ तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पडुत्तरशततमः सर्गः ॥ १०६ ॥ 4 सर्गः १०७ ] ३९९ सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ दशरथेनस्वस्मैराज्यदाने कैकेय्यांतस्य काममोहस्यहेतुतां मन्वानं भरतं प्रतिरामेणराज्यदानस्य कन्याशुल्कप्रत्युपकारोभयरूप- त्वकथनेनराज्ञिदोषाभावोपपादनम् ॥ १ ॥ तथापुत्रशब्द निर्वचने नपित्रुत्तारणस्य पुत्रसाधारण्योक्तिपूर्वकं तं प्रति राज्यरक्षण चोदना ॥ २ ॥ पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः || प्रत्युवाच ततः श्रीमाञ्जातिमध्येऽभिसत्कृतः ॥ १ ॥ उपपन्नमिदं वाक्यं यत्त्वमेवमभाषा: || जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २ ॥ पुरा भ्रातः पिता नँः स मातरं ते समुद्रहन् || मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ ३ ॥ दैवासुरे च संग्रामे जनन्यै तव पार्थिवः || संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४ ॥ ततः सा संप्रतिश्राव्य तव माता यशस्विनी ॥ अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ ५ ॥ तव राज्यं नरव्याघ्र मम प्रत्राजनं तथा ॥ तौ च राजा तंदा तस्यै नियुक्तः प्रददौ वरौ ॥ ६ ॥ पत् ॥ ३४ ॥ नैगमयूथवल्लभा : निगम: पुरंतत्रभवाः | वरद्वयं ॥ ४ ॥ तवमाता संप्रतिश्राव्य शपथंकारय- नैगमाः । निगमोनिश्चयेवेदेपुरेपथिवणिक्पथ इतिवैजयन्ती । यूथवल्लभा : गणमुख्या: । विसंज्ञाश्रु- कला : विगतसंज्ञा: अश्रुक्किन्नाश्चेत्यर्थः ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- म्बराख्याने अयोध्याकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥ त्वा । ततः द्वौवरौ अयाचतेतिसंबन्धः ॥ ५ ॥ याच्याप्रकारमाह—तवेत्यादिना | ननुकैकेयीखोद्वा हकालेकन्याशुल्कत्वेनभरतस्यप्राप्तंराज्यंवरविषयत्वेन कथमयाचत । उच्यते । बाल्यवृत्तान्तत्वाच्चिरकाला- न्तरितत्वाञ्चसन्निहितंवरद्वयमेवयाचितवतीतिनदोषः । मध्येप्राप्तस्यापिवरद्वयस्य । " किंनस्मरसिकैकेयि " इति मन्थरयास्मारितत्वाञ्चिरकालवृत्तान्तस्यविस्मरणमु अभिसत्कृतः भरतेनस्तोत्रादिनासम्यगभिपूजितः पपन्नमेव । ननुदशरथउद्वाहकालेकैकेयीपुत्रायप्रतिश्रु- ॥ १-२॥ काममोहेनपित्राकृतमितिपितरंनिन्दन्तं तंराज्यंरामायदातुंकथमुद्युक्तवत् । सत्यं । उद्वाह भरतंप्रतिरामोमोहहेतुप्रसक्तिरेवनास्तीतिदुष्परिरहे- कालेरतिसंप्रयोगेप्राणात्ययेसर्वधनापहारे । विप्रस्याचा त्वन्तरमाह — पुरेत्यादिना । राज्यशुल्कंसमाश्रौषीत् र्थेप्यनृतंवदेयुःपञ्चानृतान्याहुरपातकानि " इति- तवपुत्रिकायांयोजनिष्यतेतस्मै राज्यंदास्यामीतिप्रतिज्ञां न्यायेनदोषाभावंहृदि निधायतथाकृतवानितिनदोषः । कृतवान् ॥ ३ ॥ दैवासुरे देवासुरसंबन्धिनि । वरं केकयोपिरामगुणानुविद्धतयाराज्यंनदौहित्राययाचित- 66 ति० उपपन्नं युक्तिमत् । तत्रहेतुः जातइत्यादि । स० यतोतइतिशेषः ॥ २ ॥ ति० ननु “स्त्रीषुनर्मविवाहेचवृत्त्यर्थ प्रा- णसंकटे । गोब्राह्मणार्थेहिंसायांना नृतस्याज्जुगुप्सितं" इतिस्मृतेः कौसल्यायां विद्यमानायां कैकेयी विवाहस्य नर्मविवाहत्वात्तत्प्रतिज्ञा- हानिर्नदोषायेत्यत आह – देवासुरेचेति । देवासुरे तत्संबन्धिनि । एवंचोपकारप्रत्युपकाररूपत्वा देतदनृते महान्दोषइतिभावः । वरं वरद्वयं । स० देवासुरइति । मत्वर्थीयाच्प्रत्ययान्तोऽयंशब्दः । देवसहिताअसुरायस्मिन्नित्युत्तरपदलोपीसमासोवा | शि० राजा अत्यनुरागवान् ॥ ४ ॥ ती० उमासंहितायां पार्वतींप्रतिशिववचनं । “पट्टाभिषेक समये भवेयस्मारितोयहम् । त्वयावाऽन्ये- नभूपालतथा चेत्करवाण्यहम् । इत्थंप्रतिज्ञामकरोदाहिताम्यग्रणीनृपः” इतिकैकेयी विवाहसमये के कय दशरथ संकेतस्य विद्यमानत्वा. ज्वादोषः ॥ ५ ॥ ति० तद्वरं तद्रूपवरं ॥ ६ ॥ [पा०] १ ख.—–ट. स्तथा. २ ग. भरतंच. ३ क. ग. च. ञ. ब्रुवाणंतु. ४. च. ञ. भरताग्रजः. ५ क. –घ. च.ज. ज. मध्येति. ङ. छ. झ. ट. मध्येसु. ६ घ. नःस्म, ७ क. नराधीशं, ग. नरव्याघ्रं. ८ ख. ट. तच. ९ ग. –ट तथा १० क, ङ.. –ञ. वरं. ""