पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

? ४०० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ || चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ ७ ॥ सोहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ॥ सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ||८|| भवानपि तथेत्येव पितरं सत्यवादिनम् || कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ ९ ॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् || पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ १० ॥ श्रूयते हि पुरा तात श्रुतिगता यशस्विना ॥ गयेन यजमानेन गयेष्वेव पितृन्प्रति ॥ ११ ॥ पुनानो नरकाद्यसात्पितरं त्रायते सुतः | तस्मात्पुत्र इति प्रोक्तः पितृन्यत्पाति वा सुतः ॥ १२ ॥ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ॥ तेषां वै समवेतानामपि कश्चिद्रयां व्रजेत् ॥ १३ ॥ एवं राजर्षयः सर्वे प्रतीता रजनन्दन || तस्मात्राहि नरश्रेष्ठ पितरं नरकात्प्रभो ॥ १४ ॥ अयोध्यां गच्छ भरत प्रकृतीनुरञ्जय || शत्रुघ्नसहितो वीर सह सर्द्विजातिभिः ॥ १५ ॥ प्रवेक्ष्ये दण्डकारण्य महमप्यविलम्बयन् || आभ्यां तु सहितो रौँजन्वैदेह्या लक्ष्मणेन च ॥ १६ ॥ त्वं राजा भैरत भव स्वयं नराणां वन्यानामहमपि राजराणमृगाणाम् ॥ गच्छ त्वं पुरवरमद्य संग्रहृष्टः संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये ॥ १७ ॥ छायां ते दिनकरभाः ॲबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ॥ एतेषामहमपि कौन नद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये ।। १८ ।। वान् । रामोपिसुमन्त्रादिभ्यइदरहस्यंश्रुतवान् । अत | येन गयाख्येन | गयेषु गयाख्येषुप्रदेशेषु ॥ ११ ॥ एव हि तेशृण्वन्तोनुमान्यस्थितवन्तइतिद्रष्टव्यम् ||६|| पुन्नान्नोनरकात्रायतइतिपुत्रः । पितॄन्पाति तदुद्देशकृते- तेन कैकेय्यैप्रतिश्रुतराज्येन । अत्रवने दण्डकारण्ये । ष्टापूर्तादिनास्वर्लोकंप्रापय्यरक्षतीत्यर्थः ॥१२॥ एष्टव्याः वरदानिकं वरदाननिमित्तकं । वासंनियुक्तइतिसंबन्धः कातिव्याः ॥ १३ ॥ एवं उक्तप्रकारेण । प्रतीताः ॥ ७ ॥ अप्रतिद्वन्द्वः केनापिवारयितुमशक्यइतियाव- | निश्चितवन्तः ॥ १४-१६ ॥ मृगाणांराज़राट् भवा- तू ।। ८–९ ॥ ऋणान्मोचयराजानं स्वाभिषेचनेन मिं मृगाणांरञ्जक: शिक्षकञ्चभवामीत्यर्थः । अत्रमृग- कैकेथ्याऋणाद्राजानंमोचयेत्यर्थः ॥ १० ॥ स्वोक्तार्थ- शब्देन तत्तुल्यामुनयोलक्ष्यन्ते । यद्वा भाविसुग्रीवर- स्यावश्यकर्तव्यत्वेसंमतिमाह - श्रूयतइत्यादिना । ग |ञ्जनवालिवधादीनांबीजन्यासोयं ॥ १७ ॥ वर्षत्रं छत्रं ति० अत्र दण्डकाख्येवने । चतुर्दशवर्षाणिवरदानिकंवरदाननिमित्तकंवासं | नियुक्तः तंप्रतिप्रेरितइत्यर्थः । अत्रायमप्यर्थः । देवेभ्योमह्त्तवरदान निमित्तकं । अन्तर्यामिणातथाप्रेरणात् । अतएवात्रदण्डकारण्येएतत्प्रसंगेनैवतत्प्रयोजननिष्पत्तेरिति ॥ ७ ॥ ति० ननुवनेरक्षआदिभ्योनानादुःखसंभावनेत्यतः – अप्रतिद्वन्द्वइति । समाधिकबलशत्रुहीनः । सर्वेपिमत्तोहीनबलाएवेति नतद्भ- यावकाशइतिव्यङ्ग्योऽर्थः । आपाततस्तु अप्रतिद्वन्द्वः स्पर्धारहितइति । शि० अप्रतिद्वन्द्वः शीतोष्णादिबाधारहितोऽहंइदंवनंप्राप्तः स० अप्रतिद्वन्द्वः नियामकशून्यः ॥ ८ ॥ ति० अर्हसीत्यार्ष । अर्हतीतिपाठान्तरं । अतएवसंबोधनं - राजेन्द्रेति । स० अभिषेचनात् स्वस्येतिशेषः ॥ ९ ॥ ति० ऋणात् कैकेयीसंबन्ध्यृणात् । मत्कृते मत्प्रीत्यर्थे । त्राहीत्या | अभिनन्दय तु निन्दय । तत्कृतस्यार्थस्यबहूपकारकत्वादितिव्यङ्ग्यं ॥ १० ॥ ति० पितृन्प्रति पितृप्रीतिमुद्दिश्य ॥ ११ ॥ ति० पितॄन्पातीत्यर्थे पुत्रस्यपृषोदरादित्वात्साधुवं ॥ १२ ॥ स० समवेतानां मिलितानांमध्ये ॥ १३ ॥ ति० एवं पितृपरलोकसाधनं । स० नरकात प्रतिश्रुतवराप्रदानकृतात् । शि० नरकात् जनापवादशब्दात् ॥ १४ ॥ शि० राजराष्ट्र राजराजोप्य हंमृगाणांराजाभवा- मीतिशेषः ॥ १७ ॥ स० दिनकरभाइतिद्वितीयान्तं । प्रबाधमान॑सत् छायांकरोतु ॥ १८ ॥ इतिसप्तोत्तरशततमस्सर्गः ॥१०७॥

[ पा० ] १ च विजनं. २ ग. द्वन्द्वस्तस्यवाक्ये ३ ग. –च. ज. झ. मर्हसि ४ ख. ज ञ ट राजेन्द्रं. ५ ख. ङ. च. छ. झ. ब्र. ट. त्राहिधर्मज्ञ. ६ क. ख. घ. ज. चापि. ७ ङ. छ. झ. ट. धीमता ८ क. घ. – छ. झ ञ ट. पितॄन्यःपाति. ९ झ ट ठ. सर्वतः १० च. न. समवेतानांयदि. ११ ङ. छ. झ. ट. रघुनन्दन १२ ङ. झ ट ट. वीरवैदेया. १४ क. घ. च. ज. न. भवभरत १५ ख ग घ. प्रबाधमानां. १६ ग. कानने. शनैः च ष. सुख, रुपरञ्जय १३ ङ. छ. झ. १७ ख. ग. ङ. छ. झ. द.