पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०८] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ॥ चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ ४०१ रामेणभरते निरुत्तरीकृतेजाबालिनानास्तिकमताश्रयणेनरामंप्रति राज्यस्वीकारचोदना ॥ १ ॥ आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ॥ उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥ साधु राघव मा भूत्ते बुद्धिरेवं निरर्थिका || प्राकृतस्य नरस्येव द्यायबुद्धेर्मनस्विनः ॥ २ ॥ कः कस्य पुरुषो बन्धुः किंमाप्यं कस्य केनचित् || यँदेको जायते जन्तुरेक एव विनश्यति ॥ ३ ॥ तस्मान्माता पिता चेति राम सँज्जेत यो नरः ॥ उन्मत्त इव स ज्ञेयो नास्ति कचिद्धि कस्य चित् ४ यथा ग्रामान्तरं गच्छन्नरः कत्किचिद्वसेत् || उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ ५ ॥ एवमेव मनुष्याणां पिता माता गृहं वसु ॥ आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ६ ॥ पित्र्यं राज्यं 'परित्यज्य से नार्हसि नरोत्तम || आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥ समृद्धायामयोध्यायामात्मानमभिषेचय | एकवेणीधरा हि त्वां नगरी संप्रतीक्षते ॥ ८ ॥ राजभोगाननुभवन्महार्हान्पार्थिवात्मज || विहर त्वमयोध्यायां यथा शऋत्रिविष्टपे ॥ ९ ॥ न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन || अन्यो राजा त्वैमन्यः स तस्मात्कुरु हँुदुच्यते ।। १० ।। सुखी श्रयिष्यइतिपाठः ॥ १८ ॥ चराम करवा- धनेन किमाप्यं नकिमपीत्यर्थः ॥ ३-४ ॥ आवास- मेत्यर्थः ॥ १९ ॥ इति श्री गोविन्दराजविरचिते मात्रमिति मार्गस्थसत्रशालायांविश्रमार्थक्षणंनिवासे-. श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- पितद्विसृज्यगच्छतः पथिकस्यतञ्चिन्ताननुवृत्तिवत्याव- व्याख्याने सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ | त्संश्लेषमेवमातापित्रादयोनुवर्तनीयाः विश्लेषेतत्स्मृति- रपिविफला किमुततत्प्रीत्यर्थकार्याचरणमितिभावः ॥५ एवंरामेणोक्तेनिरुत्तरतयास्थितंभरतमालोक्यहित- - ६॥ रामाभिप्रायेणेदं परप्रतीत्यापरोबोधनी- परतयाजाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तर- यइतिन्यायात् । कापथं कुत्सितमार्ग | दुःखं दुःख- शततमे — आश्वासयन्तमित्यादिना । ब्राह्मणोत्तमइ- प्रदं । विषमं यौवनानुचितं । बहुकण्टकं अनेकोप- त्यनेनवक्ष्यमाणंनास्तिकवचनम हृदयमितिद्योत्यते । पप्लवसहितं । कापथमित्यनेनानुचितवानप्रस्थमार्ग - धर्मापेतंवैदिकधर्मापेतं ॥ १ ॥ बुद्धिः साधुमाभूत्स- वोच्यते ॥ ७ ॥ एकवेणीधरा व्रतपरायणेत्यर्थः । म्यकूनिवर्त्यतामित्यर्थः ॥२॥ कस्यपुरुषस्य केनचित्सा- नगरी तदधिदेवता ॥ ८–९॥ यदुच्यते मयेतिशे- स० धर्मांपेतं धर्मविरुद्धं । चार्वाकमतावलंबनात् ॥ १ ॥ ति० साधु सम्यग्युक्तिमत् इदंवचइतिपूर्वान्वय्येतत् । इदंशब्दा- - राघवेत्यादि । प्राकृतस्य पामरस्य । एवंबुद्धिः पितृवचः परिपालनीय मित्येवंरूपा । शि० प्राकृतस्येवेत्युक्त्या रामस्यप्रा- कृतविलक्षणत्वंसूचितं ॥ २ ॥ स० सज्जेत आसक्तोभवेत् ॥ ४ ॥ ति० कापथं वनमार्ग आस्तिकसेव्यमार्गेच ॥ ७ ॥ स० यदुच्यते मया । ति० उक्तंसंबन्धाभावमुपसंहरति-नेति । मिथ्यापितृवचनाभिनिवेशंमुक्त्वाराज्यंकुर्वितियदुच्यते तत्कुरु । अन्यः त्वज्जनकादन्यः | संप्रतिराजा | एवंचक्षणभङ्गवा देनान्यत्वंगूढाशय तयोक्तं । नन्वेवमपितत्संतान निविष्टतया कश्चित्संबन्धो भवेत् अन्यथापितरंविनापिपुत्रोत्पत्तिस्स्यादितिचेन्न । तावतापिनिमित्तकारणत्वमेव नोपादानत्वं । तेन यूकालिक्षादेरिवतवापितेन [ पा० ] १ ङ. छ. झ. ट. शत्रुघ्नस्त्वतुलमतिस्तु २ ङ– ट. विषीद. ३ ग. रेषा. ४ ख. महाबुद्धेस्तपस्विनः क. ग. ङ. छ. झ. ञ. ट. ह्यार्यबुद्धेस्तपस्विनः ५ ख. किंकार्ये ६ ङ. छ. झ. ट. एकोहि. ७ ग. घ. सज्जति ८ घ. इति. ९ ङ. च. छ. झ. ज. ट. वहिर्वसेत् १० क. घ. – छ. झ ञ. ट. सुमुत्सृज्य ११ ख. नार्हसित्वं. १२ क. च. ज. त्वमप्यन्यस्तस्मात् ङ. छ. झ ट वमन्यस्तु ख ग घ. ज. वमन्यश्च १३ घ यथोच्यते. वा. रा. ८३