पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ॥ संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ ११ ॥ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ॥ प्रवृत्तिरेषा मैर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ १२ ॥ अर्थधर्मपरा येथे तांस्ताञ्शोचामि नेतरान् || ते हि दुःखमिह प्राप्य विनाशं प्रेत्य 'भेजिरे ॥१३॥ अष्टकापितृदैवत्यमित्ययं प्रसृतो जनः || अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १४ ॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ॥ दद्यात्प्रेवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥ १५ ॥ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ॥ यजस्व देहि दीक्षत्र तपस्तप्यस्व संत्यज ॥ १६ ॥ स नास्ति परमित्येव कुरु बुद्धिं महामते || प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७ ॥ षः ॥ १० ॥ पिता जन्तोबजमात्रं अल्पकारणं | | तत्सर्वमितिशेषः । अन्नस्य उपद्रवं क्षयं । पश्य तत्स- प्रधानकारणंतु ऋतुमन्मात्रा संयुक्तंभृतं । शुकुंरुधिर- वैस्वभोज्यान्नस्यनिरर्थकक्षयहेतुं आलोचयेत्यर्थः । तत्र मेवच शुक्लशोणितमेवतत् शुक्कुशोणितं पुरुषस्यजन्म- हेतुमाह - मृतोहिकिमशिष्यतीति ॥ १४ ॥ उक्तमे- कारणं ।। ११ ॥ तेन नृपेण । यत्र येषुभूतेषुगन्तव्यं वार्थेतर्कमुखेनद्रढयति—यदीति । अन्येनभुक्तमन्नम- सनृपतिस्तत्रगतः पञ्चभूतेषुलयंप्राप्तइत्यर्थः । पञ्चभू- न्यस्यदेहंगच्छतियदि तर्हि प्रवसतः श्राद्धंदद्यात् पथिग- ततिरिक्तस्यात्मनोऽभा- च्छन्तमुद्दिश्यभोजयेत् । तत् अन्यभुक्तमन्नंपथ्यशनं तमयत्वान्नरपतिशरीर वात् । मर्त्यानां मरणशीलानां । एषाप्रवृत्तिः अयंस्ख- भावइत्यर्थः । त्वंतुमिथ्याविन्यसे मिथ्याभूतेनसंब- न्धेनपीड्यसे ॥ १२ ॥ अर्थधर्मपरा: प्रत्यक्षसौख्यं विहायकेवलार्थसंपादनपरा: धर्मपराञ्च | इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोक- भवेत् पथिकस्यपाथेयंभवेत् नचैवंदृश्यते अतः श्रा- द्धादिकंमृतस्याशनंनभवतीतिभावः ॥ १५ ॥ एवमेक- त्रवैदिककर्मणिफलव्यभिचारदर्शनात्सर्वत्रापिवैदिके न फलप्रसक्तिरित्याह- दानसंवनना इत्यादिना । दानसं- वननाः दानायवशीकरणोपायाः । “संवननंकर्मणाव- हेतुमाह — तहीति । प्रेत्यापिविनाशं दुःखंभेजिरइति शीकरणं" इतिहलायुधः । मेधाविभिः परद्रव्यग्रहण - संबन्धः ॥ १३ ॥ धर्मस्याफलत्वेस्थालीपुलाकन्यायेन कुशलबुद्धिभिः । यजस्व देवताराधनंकुरुष्व | संत्यज किंचिदुदाहरणमाह–अष्टकापितृदैवत्यमिति । अयं अर्थेषणादीन्सम्यक्त्यज । अत्रेतिकरणंद्रष्टव्यं । यज- जनः अष्टका अष्टका श्राद्धं पितृदैवत्यं प्रतिसांवत्सरिक- स्वेत्यादिरूपाग्रन्थाः मेधाविभिः कृताइत्यन्वयः ॥१६॥ मितियत्कर्म । कर्तुमितिशेषः । प्रसृतः प्रवृत्तः । अत्र सः पितृवचनंपरिपालनीयमितिमन्यमानः त्वं परंपर- कश्चित्संबन्धइत्याशयः ॥ १० ॥ ति० बीजमात्रं निमित्तकारणमात्रं । मात्रपदेनोपादानत्वव्यावृत्तिः । तर्छुपादानंकिंतत्राह- ऋतुमन्मात्रेति । ऋतुमत्यामात्रेत्यर्थेपुंवद्भावः । यत्तादृश्यामात्रागर्भेधृतंसंयुक्तंपरस्परमिलितंशुक्रंशोणितंच तदिहलोकेपुरुषस्य शरीरस्यजन्म उपादानकारणंभवतीत्यर्थः । एवंचशुक्रशोणितयोगांदाकृष्टपञ्चभूतसमूह एव पुरुषश्चेतनः नतस्य केनचित्संबन्धइत्या. शयः ॥ ११ ॥ ति० विहन्यसे राज्यरूपात्पुरुषार्थादितिशेषः ॥ १२ ॥ ति० नन्वर्थविघातेपिघर्मोमेभविष्यतीत्यत्राह - अर्थे त्यादि । अर्थे प्रत्यक्षसिद्धपुरुषार्थेप्राप्ते तंपरित्यज्ययेये आस्तिकाःधर्मपराः ताञ्शोचामि । धर्मफलभोक्तुरभावादितिभावः । तदेवाह — तेहीति । प्रेत्य अन्तसमयंप्राप्य । विनाशंभेजिरे नवनोपार्जितधर्मस्थतन्त्राव स्थितिरस्ति । स० अर्थधर्मपराः अर्थशब्दोनिवृत्तिपरः । अर्थेन निवृत्त्या | प्राप्तराज्यपरित्यागेनेतियावत् । धर्मपराः । ते इहदुःखं प्रारब्धं । प्रेय मृत्वाविनाशं अदर्शनं । लेभिरे प्राप्तवृन्तः । णशअदर्शनइतिधातोः ॥ १३ ॥ स० अशिष्यति भक्षयिष्यति ॥ १४ ॥ ति० भोकभावेनदूषि- तमप्यर्थेयुक्त्यन्तरेणदूषयति-- यदीति । प्रवसतामुद्देशंकृत्वाश्राद्धंदद्यात् । प्राप्तकालेलिङ् । तद्दानमेवोचित मित्यर्थः । नतुतत्पथ्य- शनं। तस्मैदीयमानंपथ्यशनंपाथेयंभवेत् न्याय्यमितिशेषः । भारवहनेनदुःखदत्वादितिभावः । एतेनैवन्यायेनदेवार्थदानमपिव्यर्थमि- त्युपपादितं ॥ १५ ॥ ति० एवंवैदिकाचारंप्रदूष्यतत्प्रतिपादकागमाप्रामाण्यमाह- दानेति । यजस्वदेवपूजांकुरु । दीक्षस्व यागार्थ | तपः चान्द्रायणादि । संत्यज प्रव्रजेत्येवंपरावेदादयोग्रंथाः । मेधाविभिः वार्तादिनाजीवनेक्लेशंपश्यद्भिः पामरप्रतारणा- य़ानायासेनधनग्रहणायकृताः । अतोनतेप्रमाणमितिभावः ॥ १६ ॥ ति० परं ऐहिकात्परं परलोकप्रयोजनंकिंचिद्धर्माख्यं । नास्ती - [पा०] १ च. जन्तोर्युक्तं॒तच्छुक्लशोणितं. ङ. छ. झ. ज. जन्तोः शुक्रंशोणितमेव. ट. जन्तोःशुक्रशोणितमेव. २ङ. च. छ. झ. ञ. ट. भूतानां, ३ प. च. न. येच. ४ग. ङ. छ. झ. ट. लेभिरे. ५ ङ, छ. झ. ट. प्रवसतां. ६ ङ. च. छ. झ ञ ट . मित्येतत्कुरु- .