पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४०३ स तांबुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ॥ राज्यं त्वं प्रतिगृह्णीव भरतेन प्रसादितः ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥१०८॥ नवोत्तरशततमः सर्गः ॥ १०९ ॥ रामेनिपुणतरोपन्यासेनजाबालिदर्शित नास्तिकवादनिराकरणम् ॥ १ ॥ जाबालिनास्चेननास्तिकवादपरिग्रहे कारण निवेदन पूर्वकं श्रीरामप्रसादनम् ॥ २ ॥ जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ॥ उवाच परया भक्त्या खबुद्ध्या चाविपन्नया || १ || भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् || अकार्य कार्यसङ्काशमपथ्यं पथ्यसंमितम् ॥ २ ॥ निर्मर्यादस्तु पुरुष: पापाचारसमन्वितः ॥ मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् || चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥४॥ अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः ॥ लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ ५ ॥ अधर्म धर्मवेषेण यदीमं लोकसंकरम् || अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ ६ ॥ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः || बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥ - लोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धंराज्यभोगादिकं । क्तारंदूषयति – निर्मर्यादइत्यादिना । निर्मर्यादः तदातिष्ठप्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकंपितृवच- मर्यादारहितः । अतएव पापाचारसमन्वितः तत्रहेतुः नपरिपालनादिकं ॥ १७ ॥ तांबुद्धिं प्रत्यक्षाद्न्यन्ना- – भिन्नचारित्रदर्शनइति । दर्शनं मतं वेदविहिता- स्तीतिबुद्धिं । सर्वलोकनिदर्शिनीं सर्वजनसंमतामित्यर्थः द्भिन्नाचारप्रतिपादकमतप्रवर्तकइत्यर्थः। एवंभूतःपुरु- ॥१८॥ इतिश्रीगोविन्दराजविरचिते श्रीमद्रामायणभू- षः सत्सु मानं पूजां । नलभते प्रत्युत निन्दामेवल- षणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टो- भतइत्यर्थः ॥ ३ ॥ पापाचारत्वेकिंप्रमाणमित्याशङ्क त्तरशततमः सर्गः ॥ १०८ ॥ तदुक्तिरेवप्रमाणमित्याह — कुलीनमित्यादिना । पुरुष- मानिनं । अतिधीरमित्यर्थः । चारित्रं उक्तरूपाचार: ॥ ४ ॥ एतादृशपुरुषोपदेशश्रवणे स्वस्थानथै दर्शयतिश्लो- कत्रयेण – अनार्यइत्यादिना । अनार्यएवसन्नार्यसं- अथजाबालिमतनिरासपूर्वकं वैदिकमतस्थापनंनवो- त्तरशततमेसर्गे— जाबालेरित्यादिना | सत्यात्मनां सत्यबुद्धीनां भक्त्या । वैदिकधर्मश्रद्धया | अविपन्नया काशः शौचाद्धीन एवसन्शुचिरिव लक्षण्यवत् शिष्टल जाबालिवचनैः सांदृष्टिकैरप्यचलितया ॥ १ ॥ क्षणयुक्ततुल्यएवसन् | अलक्षण्य लक्षणहीनः । प्रियकामार्थ प्रियविषयेच्छासिद्ध्यर्थ यद्वचनमु- शीलवानिवसन्दुःशील: अहं शुभंहित्वा शुभसाधनं क्तवान् तत् कार्यसंकाशं कार्यवत्प्रतीयमानं । वैदिकधर्महित्वा । लोकसंकरं लोकसंकरकारकं । अकार्य पथ्यसंमितं पथ्यवदुवभासमानं । अपथ्यं क्रियाविधिविवर्जितं वैदिकक्रिययावेद विधिनाचवर्जि- दुःखोदर्कमितियावत् एवंवचनंदूषितं ॥ २ ॥ अथव- तंइमं त्वदुक्तमधर्मं । धर्मवेषेण धर्मत्वेनाभिपत्स्ये स्वीकरि- तिबुद्धिंकुरु | परोक्षं अनुमानशब्दादिगम्यं ॥ १७ ॥ ति० सतां प्रत्यक्षसिद्धस्यैवसत्यत्वंवदतां । तएव हिसाघवोनतुशब्दप्रमाण- कादेस्सत्यत्वंवदन्तइतिभावः । भिन्नेपदेवा | सः त्वं ॥ १८ ॥ इत्यष्टोत्तरशततमस्सर्गः ॥ १०८ ॥ ति० सत्यपराक्रमः सत्यप्रधानः पराक्रमोयस्यसः । विप्रतिपन्नया जाबाल्युक्तार्थेप्रतिपत्तिरहितया | बुद्ध्यायुक्तस्सन् सूक्त्या वेदलक्षणसुवचनालंबनेन । उवाच । स० अविप्रतिपन्नया वेदाद्यविरुद्धया ॥ १ ॥ ति० आर्यसंस्थानः तत्सदृशः ॥ ५ ॥ ति० यद्यहंत्वदुपदिष्टंलोकसंकरकारकंअधर्ममार्ग धर्मवेषेणयुक्तोऽभिपत्स्ये तदाविधिविवर्जितां श्रुत्यायुक्तविधान रहितां । क्रियांकृत्वातत [पा० ] १ ङ. छ. ट. सवंनिगृह्णीष्व. २ ख. ज. सत्यवतां. घ ङ. छ. झट. सत्यपराक्रमः ३ क. ङ. च. छ. झ. ज. ट. सूक्त्या. ख. युक्त्या ४ ङ. छ. झ. र. बुद्ध्याविप्रतिपन्नया ५ ग. घ. ङ. छ. -ट, संस्थानः, ६ ङ, छ, झ ञ. ट. यद्यहं. ७ ङ. छ. झ. ट. क्रियांविधिविवर्जितां टं ङ च छ. झ ञ ट बहुमन्येत.