पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ त्रस्ता: किं प्रगृह्य च महीपालो जलपूरितमञ्जलिम् || दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥ २६ ॥ एतत्ते राजशार्दूल विमलं तोयमक्षयम् ॥ पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २७ ॥ ततो मन्दाकिनीतीरीत्प्रत्युत्तीर्य स राघवः ॥ पितुश्चकार तेजस्वी निवाएं भ्रातृभिः सह ॥ २८ ॥ ऐब्रुदं बंदरीमिश्रं पिण्याकं दर्भसंस्तरे || न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् ।। २९ ।। इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ॥ यदन्नः पुरुषो भवति तद्न्नास्तस्य देवताः ॥ ३० ॥ ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् || आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ ३१ ॥ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ॥ परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ ३२ ॥ तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्भिरौ ॥ भ्रातृणां सह वैदेह्या सिंहानामिव नर्दताम् || ३३ ॥ महाबलानां रुदतां कुर्वतामुदकं पितुः ॥ विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ ३४ ॥ अनुवंश्थापि रामेण भरतः सङ्गतो ध्रुवम् ॥ तेषामेव मँहाञ्छन्दः शोचतां पितरं मृतम् ॥ ३५ ॥ अथ वासोन्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् || अध्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥३६॥ हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ॥ सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः || ३७ ॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा ॥ द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम् ॥ ३८ ॥ आतॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम् || ययुर्वहुविधैर्यानैः खुरनेमिनाकुलैः ॥ ३९ ॥ समाप्तिपर्यन्तमनातपत्वमुक्तं । शीघ्रस्रोतसमित्यनेन | बलानामित्यादिश्लोकद्वयमेकंवाक्यं । स्नानकालेस्रोतोभिमुखत्वमुक्तं । शिवं शुद्धं | अकर्द- भविष्यतीतिधियाउद्विग्ना: । उद्वेगानन्तरंनिश्चित्यव- मंतीर्थमासाद्येत्यनेन तीरेसेचनमुक्तं ॥ २४-२५ ॥ दन्तिस्मेत्याह- अब्रुवन्नित्यादिना । मृतंपितरंउद्दिश्ये- दानप्रकारमाह - प्रगृह्येत्यादिना ॥ २६ ॥ दानमत्र- विशेषः ॥ ३४ – ३५ ॥ स्वनमभिमुखाः स्वनोत्पत्ति- माह - एतदित्यादिना ॥ २७ ॥ भ्रातृभिः सह मन्दाकि- दिगभिमुखाइत्यर्थः । यथास्थानं शब्दोत्पत्तिप्रदेशमन- नीती रात्प्रत्युत्तीर्यपितुर्निवापं पिण्डप्रदाननं । चकार मन्दा- तिक्रम्यप्रधाविताः शीघ्रगतियुक्ताः ॥ ३६ ॥ सुकुमा- किनीती रात्समुत्तीर्येत्युदकदानदेशात्किंचित्प्रदेशान्त- राइति हयैरित्यादिभिरुक्तानांत्रयाणांविशेषणं । सुकु रगमनवचनात् सपिण्डीकरणमेवकृतमित्यवगम्यते । मारत्वाभावे दुःखितरामंप्रतिपद्भ्यामेवगन्तव्यत्वात् दशाहात्यये उदकदानंविनापिण्डदानस्याचोदितत्वात् ॥ ३७-३८ ॥ एषांयानैर्गमनं दर्शनत्वरया | ययु- उदकसेचनवत्कनिष्ठेनलक्ष्मणेनपिण्डदानानुक्तेश्च ॥२८ र्बहुविधैर्यानैरिति खुरनेमिसमाहतेतिचपाठः - ३२ ॥ प्रतिश्रुत्कः प्रतिध्वनिः ॥ ३३ ॥ महा- | ययुर्बहुविधैर्युक्तैरितिपाठे युक्तैः सज्जैः । यानैरिति जनं अस्मादेवाचारादित्याहुः स० हेतत तात | दूराद्धूतेचेतिद्भुतता ॥ २५ ॥ ति० एतदेवविवृणोति - प्रगृह्येति । याम्यां दक्षि- णां यत्त्वाधुनिक निबन्धेषुसुमन्तुनाम्ना लिखितंवचनं क्षत्रियाणामुदङ्युखजलदानबोधकं तन्निर्मूलं । एतदाचारविरोधात् । निकृष्ट क्षत्रियपरंवा | रुदन्नित्यनेन पित्रादिविषयेरोदने ननिषेधइतिसूचितं ॥ २६ ॥ ति० नचयदाकदाचित्पितुर्मरणश्रवणेपुत्रस्यदशाहा- शौचतायास्स्मृतिषू तत्वेन कथंकृतक्रियस्य पितुः प्रथमदिन एवपिण्डदान मितिवाच्यं । तस्यास्स्मृतेः क्षत्रियेतरविषयत्वात्कलि विषयत्वाद्वा नदोषः ॥ २८ ॥ ति० ऐजदं इङ्गुदिबीजसंबन्धि | बदरैः बदरफलैः ॥ २९ ॥ ति० ननुराज्ञेकथंपिण्याकपिण्डदानंतत्राह यदशनाइति । यदशनाइत्यस्य तदशनाअस्मत्पितरइतिशेषः तत्रसामान्येनार्थान्तरन्यासमाह – यदन्नइति । स० वर्ययदशनाः । बहुव्रीहिः । तदिदंभुङ्क्ष्वच ॥३०॥ स० प्रतिशब्दः शब्दजन्यशब्दः ॥ ३३ ॥ स० त्रस्ताः किंनवीन । काचिदापत्प्रा- प्तेतिभीताः ॥ ३४ ॥ । निर्वापं. ६ क. ग. ङ. छ. झ. ञ. [ पा० ] १ ङ. छ. झ. ट. प्रगृह्यतु. २ घ. पितृलोकं. ३ ख. गतस्यास्य. ४ ङ. छ. झ. ट. तीरंप्र. ५ङ. छ. झ. ज. ट. बदरैर्मिश्रं. ७ ङ. यदन्नंपुरुषोश्नाति ८ ङ. छ. झ. ट. सरित्तटात्. ९ क. ख. ङ. च. छ. झ. ञ. ट. पाणिभ्यां १० ङ. छ. – ट ठ प्रतिशब्दो. ११ ख. ग. ङ. – ट. सिंहानांनर्दतामिव तेषामेष. १३ ग. घ. ज. महाशब्दः १४ ङ. - ट. वाहान्. १५ क. ख. ङ. च. छ. झ. ज. ट. स्तेतु. र्युक्तैः, १७ क, ग. ङ. च, छ, झ. ञ. ट. समाकुलैः. १२ क. च. ञ १६ क. घ. ज,