पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०३ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता || मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ ४० ॥ तेन वित्रासिता नागाः करेणुपरिवारिताः ॥ आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥ वराहट्टेकसङ्घाश्च महिषाः सर्पवानराः || व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ॥ ४२ ॥ रैथाङ्गसाहा नत्यूहा हंसा: कारण्डवाः प्लवाः ॥ तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥४३॥ तेन शब्देन वित्रस्तैराकाशं पेक्षिभिर्वृतम् ॥ मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ ४४ ॥ ततस्तं पुरुषव्याघ्रं यशस्विनमैरिंदमम् ॥ आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ ४५ ॥ विगर्हमाणः कैकेयीं सहितो मन्थरामपि ॥ अभिगम्य जनो रामं बाष्पपूर्ण मुखोऽभवत् ॥ ४६ ॥ तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् || पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ ४७ ॥ से तत्र कश्चित्परिषखजे नरान्नराश्च केचित्तु तमभ्यवादयन् ॥ चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः ॥ ४८ ॥ सं तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन्खनः ॥ गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वयुत्तरशततमः सर्गः ॥ १०२ ॥ व्युत्तरशततमः सर्गः ॥ १०३ ॥ वसिष्टेनकौसल्यादिभिःसहरामाश्रमंप्रतिप्रस्थानम् ॥ १ ॥ कौसल्ययामध्ये मार्गसपत्नीः प्रतिमन्दाकिनीतीरेदक्षिणाग्रदर्भेषु दशरथायरामन्यस्तेङ्गुदिपिण्याकप्रदर्शनेन राजानंप्रतिसकरुणंपरिशोचनम् ॥ २ ॥ कौसल्यादिभिराश्रमेराम दर्शनम् ॥ ३ ॥ रामलक्ष्मणाभ्यांतत्पादाभिवादनम् ॥ ४ ॥ कौसल्ययास्त्रपादाभिवादिनींसीता मालिङ्ग्यतांप्रतिशोचनम् ॥ ५ ॥ रामेणवसिष्ठ - पादाभिवादनपूर्वकंतेनसहोपवेशनम् ॥ ६ ॥ भरतेनमन्त्रिप्रभृतिभिःसहतत्समीपेउपवेशनम् ॥ ७ ॥ ३८५ वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च ॥ अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ १ ॥ राजपत्यैश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ॥ दहशुस्तत्र तत्तीर्थ रामलक्ष्मणसेवितम् ॥ २ ॥ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता || सुमित्राब्रवीदीना याश्चान्या राजयोषितः ॥ ३ ॥ शेषः ॥ ३९ – ४० ॥ आवासयन्त: मद्गन्धेनावा- | गतः ॥ ४६ – ४७ ॥ चकार संमानमितिशेषः सयन्तः । एतेन वनगजानामपिरामदर्शनहर्षोद्यो- ॥ ४८-४९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम त्यते ॥ ४१ ॥ गोकर्णः गोरिवकर्णीयस्यसगोकर्ण: । द्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- महापृषतविशेषः॥ ४२ ॥ नत्यूहाः जलरङ्कवः । ख्याने द्व्युत्तरशततमः सर्गः ॥ १०२ ॥ " नत्यूहोजलरङ्कः स्यात् " इतिहलायुधः । प्लवाः स्थूलबकविशेषाः ॥ ४३ – ४५ ।। सहितः अन्योन्यसं- अथमातृसमागमस्र्युत्तरशततमे । रामदर्शनतर्षितः शि० अकल्मषं कल्मषनिवर्तकं ॥ ४५ ॥ शि० अत्रविगर्हणं शिखीनष्टइत्यादा विवविशेषणांशेपर्यवसन्नं । अतएवोत्तरत्र रामा- लिङ्गसंगच्छते ॥ ४६ ॥ ति० अनुविनादयन् प्रतिध्वनयन् ॥ ४९ ॥ इतिधुत्तरशततमः ॥ १०२ ॥ [ पा० ] १ ङ. झ ञ ट रथनेमि. २ क. ख. ङ. च. छ. झ ञ ट . मृगसिंहाच. ग. मृगसङ्घाश्च ३ ङ. छ. झ ञ ट.. संमरास्तथा ४ ङ. छ. झ. ट. रथाह्नहंसानत्यूहाःलवा कारण्डवाः परे च रथाङ्गकाः सदात्यूहाः ञ. रथाङ्गाहाः सनत्यूहाः. ५ घ. पक्षिसंवृतं. ६ घ. मानुषैः ७ क. ग. ङ. च. छ. झ ञ. ट. मकल्मषं. ८ घ. तांस्तदाबाष्प. ९ ख. ततश्च १० क. ख. ग. ङ. च. छ. झ ञ प्रतिमोविशुश्रुवे. ख. ग. प्रतिमोपि मब्रवीद्दीनां ङ. मंब्रवीदेनां. वा. रा. ८१ . ट ततस्स. ११ ख. - ट. विनादयन्. १२ च. ञ. महागिरीणां. १३ क. घ. -ट. १४ ८. कर्शितः क. ग. हर्षितः १५ क. पत्न्यस्तु. १६ ख. ग. च. छ. झ ञ. V